ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                548/136. 6. Kāḷudāyittherāpadānavaṇṇanā
     chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe
nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ
patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto
amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā
kapilavatthusmiṃyeva amaccakule  paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva
jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ
nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohaniyahatthī,
kaṇṭhako, channo, kāḷudāyīti ime satta ekadivase jāditattā sahajātā

--------------------------------------------------------------------------------------------- page317.

Nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyītveva nāmaṃ kariṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi. Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ me idhānehī"ti pesesi. So satthu dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Sabbe taṅkhaṇaṃyeva 1- iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattato paṭṭhāya ariyā nāma majjhattāva honti, tasmā raññā pesitasāsanaṃ dasabalassa nārocesi. Rājā neva gato āgacchati, na sāsanaṃ suyyatīti aparampi amaccaṃ purisasahassaparivāraṃ pesesi. Tasmimpi tathā paṭipanne aparampīti etena nayena navapurisasahassaparivāre nava amacce pesesi. Sabbe gantvā arahattaṃ patvā tuṇhībhūtā ahesuṃ. Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī"ti. Atha taṃ pakkosāpetvā "tāta tvaṃ purisasahassaparivāro gantvā dasabalaṃ idhānehī"ti vatvā pesesi. So pana gacchanto "sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī"ti vatvā raññā "pabbajitopi mama puttaṃ dassehī"ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā @Footnote: 1 cha.Ma. taṃkhaṇaṃyeva.

--------------------------------------------------------------------------------------------- page318.

Saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. So arahattaṃ patvā "na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vassante pana upagate pabbatesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī"ti gamanakālaṃ āgamento vassante sampatte satthu kulanagaraṃ gantuṃ gamanavaṇṇaṃ saṃvaṇṇesi. Vuttañcetaṃ theragāthāya 1-:- "aṅgārino dāni dumā bhadante phalesino chadanaṃ vippahāya te accimantova pabhāsayanti samayo mahāvīra bhāgī rasānaṃ. Dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalamāsasānā kālo ito pakkamanāya vīra. Nevātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante passantu taṃ sākiyā koḷiyā ca pacchāmukhaṃ rohiṇiyaṃ tarantaṃ. Āsāya kasate khettaṃ bījaṃ āsāya vappati āsāya vāṇijā yanti samuddaṃ dhanahārakā yāya āsāya tiṭṭhāmi sā me āsā samijjhatu. Nātisītaṃ nātiuṇhaṃ nātidubbhikkhachātakaṃ saddalā haritā bhūmi esa kālo mahāmuni. @Footnote: 1 khu.thera. 26/527/347-8.

--------------------------------------------------------------------------------------------- page319.

Punappunaṃ ceva vapanti bījaṃ punappunaṃ vassati devarājā punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ. Punappunaṃ yācanakā caranti punappunaṃ dānapatī dadanti punappunaṃ dānapatī daditvā punappunaṃ saggamupenti ṭhānaṃ. Vīro 1- have sattayugaṃ puneti yasmiṃ kule jāyati bhūripañño maññāmahaṃ sakkati devadevo tayā hi jāto muni saccanāmo. Suddhodano nāma pitā mahesino buddhassa mātā pana māyanāmā yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidivamhi modati. Sā gotamī kālakatā ito cutā dibbehi kāmehi samaṅgībhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehi. Buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitu pitā mayhaṃ tuvaṃsi sakka dhammena me gotama ayyakosī"ti. @Footnote: 1 Ma. dhīro.

--------------------------------------------------------------------------------------------- page320.

"ambā panasā kapiṭṭhā ca pupphapallavalaṅkatā dhuvapphalāni savanti khuddāmadhukakūpamā sevamāno ubho passe gantukālo mahāyasa. Jambū sumadhurā nīpā madhugaṇḍidivapphalā tā ubhosu pajjotanti gantukālo mahāyasa. Tiṇḍukāni piyālāni soṇṇavaṇṇā manoramā khuddakappaphalā niccaṃ gantukālo mahāyasa. Kadalī pañcamocci ca supakkaphalabhūsitā 1- ubho passesu lambanti gantukālo mahāyasa. Madhupphaladharā niccaṃ morarukkhā manoramā khuddakappaphalā niccaṃ gantukālo mahāyasa. Hintālatālapantī ca rajatakkhandhova jotare supakkaphalasañchannā 2- khuddakappā madhussavā phalāni tāni khādante gantukālo mahāyasa. Udumbarāruṇāvaṇṇanā sadāsumadhurapphalā ubho passesu lambanti gantukālo mahāyasa. Itthambhūtā anekā te nānāphaladharā dumā ubho passesu lambanti gantukālo mahāyasa. Campakā salaḷā nāgā sugandhā māluteritā supupphitaggā jotanti sugandhenābhipūjayuṃ sādarā vinatāneva gantukālo mahāyasa. @Footnote: 1 i. supattaphalagopitā. 2 Ma. supatta...

--------------------------------------------------------------------------------------------- page321.

Punnāgā giripunnāgā pupphitā dharaṇīruhā supupphitaggā jotanti sugandhenābhipūjayuṃ sādarā vinatuggaggā gantukālo mahāyasa. Asokā koviḷārā ca somanassakarā varā sugandhā kaṇṇikā bandhā 1- rattavaṇṇehi bhūmitā sādarā vinatuggaggā samayo te mahāyasa. Kaṇṇikārā phullitā niccaṃ sovaṇṇaraṃsijotakā dibbagandhā pavāyanti disā sabbāni sobhayaṃ sādarā vinatāneva samayo te mahāyasa. Supattā gandhasampannā ketakī dhanuketakī 2- sugandhā sampavāyanti disā sabbābhigandhino sādarā pūjayantāva samayo te mahāyasa. Mallikā jātisumanā sugandhā khuddamallikā disā sabbā pavāyanti ubho magge pasobhayaṃ sādarā te palambanti samayo te mahāyasa. Sindhuvārā sītagandhā sugandhā māluteritā disā sabbābhipūjentā ubho magge pasobhayaṃ sādarā vinatuggaggā samayo te mahāyasa. Sīhā kesarasīhā ca catuppadanisevitā acchambhītā surāpāne migarājā patāpino. @Footnote: 1 Ma. kaṇṇikā gandhā. 2 Ma. manuketakī.

--------------------------------------------------------------------------------------------- page322.

Sīhanādena pūjenti sādarā te migābhibhū maggamhi ubhato vūḷhā samayo te mahāyasa. Byagghā sindhavā nakulā sādhurūpā bhayānakā ākāse sampatantāva nibbhītā yena kenaci tehi te sādarā natā samayo te mahāyasa. Tidhā pabhinnā 1- chaddantā surūpā sussarā subhā sattappatiṭṭhitaṅgā te ubho maggesu kūjino sādarā hāsamānāva samayo te mahāyasa. Migā varāhā pasadā citrāsāvayavā subhā ārohapariṇāhena surūpā aṅgasaṃyutā ubho magge gāyamānāva samayo te mahāyasa. Gokaṇṇā sarabhā rurū ārohapariṇāhino surūpā aṅgasampannā sevamānāva accharuṃ sevamānā tehi tadā samayo te mahāyasa. Dīpī acchā taracchā ca tudarā varuṇā sadā te dāni sikkhitā sabbe mettāya tava tādino te paccasevakā addhā samayo te mahāyasa. Sasā siṅgālā nakulā kalandakāḷakā bahū kasturā sūrā gandhā te kevalā gāyamānāva samayo te mahāyasa. @Footnote: 1 i. timmebhinnā.

--------------------------------------------------------------------------------------------- page323.

Mayūrā nīlagīvā te susikhā subhapakkhikā supiñchā te sunādā ca veḷuriyamaṇisannibhā nādaṃ karontā pūjenti kālo te pitudassane. Suvaṇṇacitrahaṃsā ca javahaṃsā vihācarā te sabbe āsayā chuddhā jinadassanabyāvaṭā madhurassarena kūjanti kālo te pitudassane. Haṃsā koñcā sunadā te cakkavākā nadīcarā bakā balākā rucirā jalakākā sarakukkuṭā sādarābhinādino ete kālo te pitudassane. Citrā surūpā sussarā sāḷikā suvataṇḍikā rukkhaggā sampatantā te ubho maggesu kūjino tesu tesu nikūjanti kālo te pitudassane. Kokilā sakalā citrā sadā mañjussarā varā vimhāpitā te janataṃ saddhimittādike surā sarehi pūjayantāva kālo te pitudassane. Bhiṅkā kurarā sārā pūritā kānane sadā 1- ninnādayantā pavanaṃ aññamaññasamaṅgino gāyamānā sareneva kālo te pitudassane. Tittirā susarā sārā susarā vanakukkuṭā mañjussarā rāmaṇeyyā kālo te pitudassane. @Footnote: 1 Ma. pūritakānanāsadā.

--------------------------------------------------------------------------------------------- page324.

Setavālukasañchannā supatitthā manoramā madhurodakasampuṇṇā sarā jotanti te sadā tattha nhātvā pivitvā ca samayo te ñātidassane. Kumbhīrāmakarākiṇṇā valayā muñjarohitā macchakacchapabyāviddhā sarā sītodakā 2- subhā tattha nhātvā pivitvā ca samayo te ñātidassane. Nīluppalasamākiṇṇā tathā rattuppalehi ca kumuduppalasaṅkiṇṇā sarā sobhantinekadhā tattha sītalakā toyā samayo te ñātidassane. Puṇḍarīkehi sañchannā padumehi samohatā ubho maggesu sobhanti pokkharañño tahiṃ tahiṃ tatthodakāni nhāyanti samayo te ñātidassane. Setapulinasaṅkiṇṇā supatitthā manoramā sītodakamahoghehi sampuṇṇā tā nadī subhā ubho maggehi sandanti samayo te ñātidassane. Maggassa ubhatopasse gāmanigamasamākulā saddhā pasannā janatā ratanattayamāmakā tesaṃ sampuṇṇasaṅkappo samayo te ñātidassane. Tesu tesu padesesu devā mānussakā ubho gandhamālābhipūjenti samayo te ñātidassane"ti. @Footnote: 1 i. setodakā.

--------------------------------------------------------------------------------------------- page325.

Evaṃ thero saṭṭhimattāhi gāthāhi satthu gamanavaṇṇaṃ saṃvaṇṇesi. Atha kho bhagavā "kāḷudāyī mama gamanaṃ pattheti, pūressāmissa saṅkappan"ti tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikā- vasena vuttappakāraphalāphale 1- anubhavanto dvipadacatuppadādisamūhānaṃ sevanapūjāya pūjiyamāno vuttappakārasugandhapupphagandhehi gandhiyamāno gāmanigamavāsīnaṃ saṅgahaṃ kurumāno kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā raññā "kosi tvan"ti pucchito "sace amaccaputtaṃ tayā bhagavato santike pesitaṃ na jānāsi, evaṃ jānāhī"ti vadanto:- "buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitupitā mayhaṃ tuvaṃsi sakka dhammena me gotama ayyakosī"ti 2- gāthamāha. Tattha buddhassa puttomhīti sabbaññubuddhassa ure vāyāmajanitāhi dhammadesanāhi jātatāya orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ asakkuṇeyyattā asayhassa sakalabodhisambhārassa, mahākaruṇākarassa ca sahanato tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato āsayānusayacaritādhimuttiādivibhāgāvabodhena 3- yathārahaṃ veneyyānaṃ diṭṭhadhammika- samparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. @Footnote: 1 si. pītisukhaṃ. 2 khu.thera. 26/536/349. 3 Sī..... vabodhane.

--------------------------------------------------------------------------------------------- page326.

"aṅgamaṅgehi niccharaṇakaobhāsassā"ti apare. Keci pana "aṅgīraso siddhatthoti imāni dve nāmāni pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anupamassa iṭṭhādīsu tādilakkhaṇasampattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohāravasena tvaṃ pitā asi. Sakkāti vaṃsena 1- rājānaṃ ālapati. Dhammenāti sabhāvena ariyajātilokiyajātīhi dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti gottena rājānaṃ ālapati. Ayyakosīti pitāmaho ahosi. Ettha ca "buddhassa puttomhī"tiādiṃ vadanto thero aññaṃ byākāsi. Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā patte dinne gamanākāraṃ dassesi. "kasmā gantukāmattha, bhuñjathā"ti vutte satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato haratha. Yāva ca mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itoyeva piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño ca parisāya ca dhammaṃ desetvā satthu āgamanato puretarameva rājanivesanaṃ ratanattayaguṇesu abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe ṭhapesi. Satthāpi taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa bhagavato rājagehato bhattaṃ āharitvā adāsi. Bhagavā kamena kapilavatthunagaraṃ patvā punadivase rājavīthiyaṃ piṇḍāya carati. Taṃ sutvā suddhodanamahārājā tattha gantvā "mā evaṃ kattabbaṃ maññi, nayidaṃ @Footnote: 1 Sī. jātivasena.

--------------------------------------------------------------------------------------------- page327.

Rājavaṃsappaveṇī"ti. "ayaṃ tumhākaṃ mahārāja vaṃso, īdiso amhākaṃ pana buddhavaṃso"ti vatvā:- "uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi cā"ti 1- dhammaṃ desesi. Rājā sotāpattiphale patiṭṭhahi. Tato rājā buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā sakamandire bhojetvā sampavāretvā bhojanāvasāne dhammapālajātakaṃ 2- sutvā sapariso anāgāmiphale patiṭṭhahi. Aparabhāge setacchattassa heṭṭhā nipannova arahattaṃ patvā parinibbāyi. Tato bhagavā rāhulamātuyā bimbādeviyā pāsādaṃ gantvā tassā dhammaṃ desetvā sokaṃ vinodetvā candakinnarījātakadesanāya 3- pasādaṃ janetvā nigrodhārāmaṃ agamāsi. Atha bimbādevī puttaṃ rāhulakumāraṃ āha "gaccha tava pitu santakaṃ dhanaṃ yācāhī"ti. Kumāro "dāyajjaṃ me samaṇa dehī"ti vatvā bhagavantaṃ anubandhitvā "sukhā te samaṇa chāyā"ti vadanto gacchati. Taṃ bhagavā nigrodhārāmaṃ netvā "lokuttaradāyajjaṃ gaṇhāhī"ti vatvā pabbājesi. Atha bhagavā ariyagaṇamajjhe nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī"ti 4- theraṃ etadagge ṭhapesi. [165] Thero pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādigāthāyo abhāsi. Tattha anuttānapadameva vaṇṇayissāma. @Footnote: 1 khu.dha. 25/168-9/47. 2 khu.jā. 27/92-103/225-6. @3 khu.jā. 27/18-43/293-4. 4 aṅ.ekaka. 20/225/25.

--------------------------------------------------------------------------------------------- page328.

[166] Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ, kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇana- gāthānamattho theragāthāyaṃ vuttoyevāti. Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 316-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6792&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6792&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4845              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4845              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]