ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                            3. Subhūtivagga
                    23. 1. Subhūtittherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
ito kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe
haṃsavatīnagare aññatarassa brāhmaṇamahāsālassa ekaputtako hutvā nibbatti,
tassa nandamāṇavoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā
tattha sāraṃ apassanto attano parivārabhūtehi catucattāḷīsāya māṇavasahassehi
saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañcābhiññāyo
ca nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi nacirasseva
jhānalābhino ahesuṃ.
     Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ
upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa
antevāsikajaṭilānaṃ arahattūpanissayaṃ, nandatāpasassa ca dvīhaṅgehi samannāgatassa
sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye
pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa
antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti passantasseva
nandatāpasassa ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva
lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato
nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchedo
sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho"ti ñatvā paccuggamanaṃ
katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā
Adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ
āsanaṃ gahetvā ekamantaṃ 1- nisīdi. Tasmiṃ samaye catucattāḷīsasahassajaṭilā
paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā
buddhānañceva ācariyassa ca nisinnākāraṃ oloketvā āhaṃsu "ācariya mayaṃ
`imasmiṃ loke tumhehi mahantataro natthī'ti vicarāma, ayaṃ pana puriso tumhehi
mahantataro maññe"ti. Nandatāpaso "tātā kiṃ vadetha, tumhe sāsapena saddhiṃ
aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ
mā maṃ upamitthā"ti āha. Atha te tāpasā "sace ayaṃ orako abhavissa, na
amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahāvatāyaṃ purisājānīyo"ti
pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha "tātā amhākaṃ
buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato,
tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ,
taṃ taṃ āharathā"ti āharāpetvā sahattheneva dhovitvā sayaṃ tathāgatassa patte
patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu.
Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā
nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ
kathento nisīdi. Satthā "bhikkhusaṃgho āgacchatū"ti cintesi. Satthu cittaṃ ñatvā
satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā aṭṭhaṃsu.
     Atha nandatāpaso antevāsike āmantesi "tātā buddhānaṃ nisinnāsanampi
nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṃghassa
ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni
āharathā"ti āha, acinteyyattā iddhivisayassa te muhutteneva
@Footnote: 1 Sī. ekamante.
Vaṇṇagandharasasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ
paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanādibhedaṃ, saṃghanavakassa
usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato
añjaliṃ paggayha ṭhito "bhante amhākaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ
āruyha nisīdathā"ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari
satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso
mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā
"tāpasānaṃ ayaṃ sakkāro mahapphalo hotū"ti nirodhasamāpattiṃ samāpajji.
Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ
nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte
vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha aṭṭhaṃsu.
Nandatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārentoyeva sattāhaṃ
pītisukheneva vītināmesi.
     Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi
aṅgehi samannāgataṃ ekaṃ sāvakaṃ "isigaṇassa pupphāsanānumodanaṃ karohī"ti
āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya
tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanamakāsi.
Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi, satthu desanāvasāne sabbepi
catucattāḷīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavo"ti hatthaṃ
pasāresi. Tesaṃ tāvadeva kesamassū antaradhāyiṃsu. Aṭṭhaparikkhārā sarīre
paṭimukkāva ahesuṃ. Te saṭṭhivassikattherā viya satthāraṃ parivārayiṃsu nandatāpaso
pana vikkhittacittatāya visesaṃ nādhigacchi. 1- Tassa kira araṇavihārittherassa dhammaṃ
@Footnote: 1 cha.Ma. nādhigañchi.
Sotuṃ āraddhakālato paṭṭhāya "aho vatāhampi anāgate ekassa buddhassa
sāsane iminā sāvakena laddhaguṇaṃ labheyyan"ti cittaṃ udapādi. So tena
vitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā añjaliṃ
paggayha sammukhe ṭhito evamāha "bhante yena bhikkhunā isigaṇassa
pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane"ti. Araṇavihāriaṅgena
ca dakkhiṇeyyaṅgena ca etadaggaṭṭhānaṃ patto eso bhikkhūti. "bhante yvāyaṃ
mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, tena adhikārena aññaṃ
sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya
dvīhaṅgehi samannāgato sāvako bhaveyyan"ti patthanaṃ akāsi.
     Satthā "samijjhissati nu kho imassa tāpasassa patthanā"ti
anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ
disvā "tāpasa na te ayaṃ patthanā moghaṃ bhavissati, anāgate kappasatasahassaṃ
atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī"ti
dhammakathaṃ kathetvā bhikkhusaṃghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathaṃ
na samatikkamati. Tāva satthu bhikkhusaṃghassa ca añjaliṃ paggahetvā aṭṭhāsi. So
aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇitvā aparihīnajjhānova
kālaṃ katvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca
jātisatāni pabbajitvā āraññakova ahosi, kassapasammāsambuddhakālepi pabbajitvā
āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā
mahāsāvakabhāvaṃ pāpuṇantā nāma natthi, gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu 1-
vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṃ
katvā tāvatiṃsadevaloke nibbatti.
@Footnote: 1 su.vi. 1/168, pa.sū. 1/271.
     Evaṃ so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ
anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā padesarājā
ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā amhākaṃ bhagavato uppannakāle
sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti,
subhūtītissa nāmaṃ ahosi.
     Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko
anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ
karonto rājagahaṃ upanissāya sītavane vihāsi. Tadā anāthapiṇḍiko seṭṭhi
sāvatthiyaṃ uṭṭhānakaṃ bhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gehaṃ
gantvā buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā
paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya
yācitvā tato pañcacattāḷīsayojane magge yojane yojane satasahassapariccāgena
vihāre patiṭṭhāpetvā sāvatthiyaṃ aṭṭhakarīsappamāṇaṃ jetassa kumārassa uyyānabhūmiṃ
koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihāramahadivase
ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ
paṭilabhitvā pabbaji. So upasampanno dve mātikā paguṇā katvā kammaṭṭhānaṃ
kathāpetvā araññe samaṇadhammaṃ karonto mettājhānaṃ nibbattetvā taṃ pādakaṃ
katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
     So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā
deseti. Tasmā araṇavihārīnaṃ aggo nāma jāto. Yasmā ca piṇḍāya caranto
ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti "evaṃ
dāyakānaṃ mahapphalaṃ bhavissatī"ti, tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tena
Naṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ dakkhiṇeyyānañca
yadidaṃ subhūtī"ti 1- dvayaṅgasamannāgate aggaṭṭhāne ṭhapesi, evamayaṃ mahāthero
attanā pūritapāramīnaṃ phalassa matthakaṃ arahattaṃ patvā loke abhiññāto
abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi.
     Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā
"idheva bhante vasatha, vasanaṭṭhānaṃ vo karissāmī"ti vatvā 2- pakkanto vissari.
Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassānubhāvena devo na
vassati. Manussā avuṭṭhitāya upadduto rañño nivesanadvāre ukkuṭṭhiṃ akaṃsu.
Rājā "kena nu kho kāraṇena devo na vassatī"ti vīmaṃsanto "therassa
abbhokāsavāsena maññe na vassatī"ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā
"imissaṃ bhante paṇṇakuṭiyaṃ vasathā"ti vatvā vanditvā pakkāmi. Thero kuṭiṃ
pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā devo thokaṃ thokaṃ phusāyati, na
sammādhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ vidhamitukāmo attano
ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento "../../bdpicture/channā me kuṭikā"ti 3-
gāthamāha. Tassattho theragāthāyaṃ vuttoyeva.
     Kasmā panete mahātherā attano guṇe pakāsentīti? iminā
Dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā
adhigatalokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānadīpanatthaṃ sāsanassa
niyyānikabhāvavibhāvanatthañca paramappicchā ariyā attano guṇe pakāsenti. Yathā
taṃ lokanātho bodhaneyyānaṃ ajjhāsayavasena "dasabalasamannāgato bhikkhave
@Footnote: 1 aṅ.ekaka. 20/202/24.
@2 "idheva bhante vasathāti vatvā "nivāsaṭṭhānaṃ karissāmī"ti (thera.A.1/33).
@3 khu.thera. 26/1/258.
Tathāgato catuvesārajjavisārado"tiādinā 1- attano guṇe pakāseti. Evamayaṃ
therassa aññābyākaraṇagāthāpi ahosīti.
     [1] Evaṃ so pattaarahattaphalo pattaetadaggaṭṭhāno ca attano
pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūreti-
ādimāha. Tattha himavantassāti himālayapabbatassa avidūre āsanne samīpe
pabbatapāde manussānaṃ gamanāgamanasampanne sañcaraṇaṭṭhāneti attho. Nisabho
nāma pabbatoti pabbatānaṃ jeṭṭhattā nāmena nisabho nāma selamayapabbato
ahosīti sambandho. Assamo sukato mayhanti tattha pabbate mayhaṃ vasanatthāya
assamo araññāvāso suṭṭhu kato. Kuṭirattiṭṭhānadivāṭṭhānavatiparikkhepādivasena
sundarākārena katoti attho. Paṇṇasālā sumāpitāti paṇṇehi chāditā sālā
mayhaṃ nivāsanatthāya suṭṭhu māpitā niṭṭhāpitāti attho.
     [2] Kosiyo nāma nāmenāti mātāpitūhi katanāmadheyyena kosiyo
nāma. Uggatāpano pākaṭatapo ghorataPo. Ekākiyo aññesaṃ abhāvā ahaṃ eva
eko. Adutiyo dutiyatāpasarahito jaṭilo jaṭādhārī tāpaso tadā tasmiṃ kāle
nisabhe pabbate vasāmi viharāmīti sambandho.
     [3] Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadāti tadā tasmiṃ
nisabhapabbate vasanakāle tiṇḍukādiphalaṃ muḷālādimūlaṃ, kārapaṇṇādipaṇṇañca
rukkhato ocinitvā na bhuñjāmīti attho. Evaṃ sati kathaṃ jīvatīti taṃ dassento
pavattaṃva supātāhanti āha. Tattha pavattaṃ sayameva jātaṃ supātaṃ attano
dhammatāya patitaṃ paṇṇādikaṃ nissāya āhāraṃ katvā ahaṃ tāvade tasmiṃ kāle
jīvāmi 2- jīvikaṃ kappemīti sambandho. "pavattapaṇḍupaṇṇānī"ti vā pāṭho, tassa
sayameva patitāni paṇḍupaṇṇāni rukkhapattāni upanissāya jīvāmīti attho.
@Footnote: 1 Ma.mū. 12/148/107, aṅ.dasaka. 24/21/27.  2 pāḷi. upajīvāmi.
     [4] Nāhaṃ kopemī ājīvanti ahaṃ jīvitaṃ cajamānopi pariccāgaṃ
kurumānopi taṇhāvasena phalamūlādiāhārapariyesanāya sammāājīvaṃ na kopemi na
nāsemīti sambandho. Ārādhemi sakaṃ cittanti sakaṃ cittaṃ attano manaṃ
appicchatāya santuṭṭhiyā ca ārādhemi pasādemi. Vivajjemi anesananti
vejjakammadūtakammādivasena anesanaṃ ayuttapariyesanaṃ vivajjemi dūraṃ karomi.
     [5] Rāgūpasaṃhitaṃ cittanti yadā yasmiṃ kāle mama rāgena sampayuttaṃ
cittaṃ uppajjati, tadā sayameva attanāyeva paccavekkhāmi ñāṇena paṭivekkhitvā
vinodemi. Ekaggo taṃ damemahanti ahaṃ ekasmiṃ kammaṭṭhānārammaṇe aggo
samāhito taṃ rāgacittaṃ damemi damanaṃ karomi.
     [6] Rajjase 1- rajjanīye cāti rajjanīye allīyitabbe rūpārammaṇādi-
vatthusmiṃ rajjase allīno asi bhavasi. Dussanīye ca dussaseti dūsitabbe
dosakaraṇavatthusmiṃ dūsako asi. Muyhase mohanīye cāti mohitabbe
mohakaraṇavatthusmiṃ moyhasi mūḷho asi bhavasi. Tasmā tuvaṃ vanā vanato
araññavāsato nikkhamassu apagacchāhīti evaṃ attānaṃ damemīti sambandho.
     [24] Timbarūsakavaṇṇābhoti suvaṇṇatimbarūsakavaṇṇābho, jambonadasuvaṇṇavaṇṇoti
attho. Sesaṃ suviññeyyamevāti.
                     Subhūtittherāpadānavaṇṇanā niṭṭhitā
                           ----------



             The Pali Atthakatha in Roman Book 50 page 37-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=799              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=799              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1500              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1959              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1959              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]