ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page37.

3. Subhūtivagga 23. 1. Subhūtittherāpadānavaṇṇanā himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnagare aññatarassa brāhmaṇamahāsālassa ekaputtako hutvā nibbatti, tassa nandamāṇavoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārabhūtehi catucattāḷīsāya māṇavasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi nacirasseva jhānalābhino ahesuṃ. Tena ca samayena padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa antevāsikajaṭilānaṃ arahattūpanissayaṃ, nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti passantasseva nandatāpasassa ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Nandatāpaso buddhānubhāvañceva lakkhaṇapāripūriñca disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchedo sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho"ti ñatvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā

--------------------------------------------------------------------------------------------- page38.

Adāsi. Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ 1- nisīdi. Tasmiṃ samaye catucattāḷīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnākāraṃ oloketvā āhaṃsu "ācariya mayaṃ `imasmiṃ loke tumhehi mahantataro natthī'ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe"ti. Nandatāpaso "tātā kiṃ vadetha, tumhe sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ upametuṃ icchatha, sabbaññubuddhena saddhiṃ mā maṃ upamitthā"ti āha. Atha te tāpasā "sace ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahāvatāyaṃ purisājānīyo"ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo āha "tātā amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhācāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā"ti āharāpetvā sahattheneva dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā "bhikkhusaṃgho āgacchatū"ti cintesi. Satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā aṭṭhaṃsu. Atha nandatāpaso antevāsike āmantesi "tātā buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṃghassa ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā"ti āha, acinteyyattā iddhivisayassa te muhutteneva @Footnote: 1 Sī. ekamante.

--------------------------------------------------------------------------------------------- page39.

Vaṇṇagandharasasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanādibhedaṃ, saṃghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito "bhante amhākaṃ dīgharattaṃ hitāya sukhāya imaṃ pupphāsanaṃ āruyha nisīdathā"ti āha. Nisīdi bhagavā pupphāsane. Evaṃ nisinne satthari satthu ākāraṃ ñatvā bhikkhū attano attano pattāsane nisīdiṃsu. Nandatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā "tāpasānaṃ ayaṃ sakkāro mahapphalo hotū"ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha aṭṭhaṃsu. Nandatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ dhārentoyeva sattāhaṃ pītisukheneva vītināmesi. Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi aṅgehi samannāgataṃ ekaṃ sāvakaṃ "isigaṇassa pupphāsanānumodanaṃ karohī"ti āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanamakāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi, satthu desanāvasāne sabbepi catucattāḷīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassū antaradhāyiṃsu. Aṭṭhaparikkhārā sarīre paṭimukkāva ahesuṃ. Te saṭṭhivassikattherā viya satthāraṃ parivārayiṃsu nandatāpaso pana vikkhittacittatāya visesaṃ nādhigacchi. 1- Tassa kira araṇavihārittherassa dhammaṃ @Footnote: 1 cha.Ma. nādhigañchi.

--------------------------------------------------------------------------------------------- page40.

Sotuṃ āraddhakālato paṭṭhāya "aho vatāhampi anāgate ekassa buddhassa sāsane iminā sāvakena laddhaguṇaṃ labheyyan"ti cittaṃ udapādi. So tena vitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā añjaliṃ paggayha sammukhe ṭhito evamāha "bhante yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane"ti. Araṇavihāriaṅgena ca dakkhiṇeyyaṅgena ca etadaggaṭṭhānaṃ patto eso bhikkhūti. "bhante yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, tena adhikārena aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato sāvako bhaveyyan"ti patthanaṃ akāsi. Satthā "samijjhissati nu kho imassa tāpasassa patthanā"ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā "tāpasa na te ayaṃ patthanā moghaṃ bhavissati, anāgate kappasatasahassaṃ atikkamitvā gotamo nāma buddho uppajjissati, tassa santike samijjhissatī"ti dhammakathaṃ kathetvā bhikkhusaṃghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathaṃ na samatikkamati. Tāva satthu bhikkhusaṃghassa ca añjaliṃ paggahetvā aṭṭhāsi. So aparabhāge kālena kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ suṇitvā aparihīnajjhānova kālaṃ katvā brahmaloke nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññakova ahosi, kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgatavattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma natthi, gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu 1- vuttanayeneva veditabbaṃ. So vīsativassasahassāni gatapaccāgatavattaṃ pūretvā kālaṃ katvā tāvatiṃsadevaloke nibbatti. @Footnote: 1 su.vi. 1/168, pa.sū. 1/271.

--------------------------------------------------------------------------------------------- page41.

Evaṃ so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā padesarājā ca hutvā uḷāraṃ manussasampattiṃ anubhavitvā amhākaṃ bhagavato uppannakāle sāvatthiyaṃ sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti, subhūtītissa nāmaṃ ahosi. Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto rājagahaṃ upanissāya sītavane vihāsi. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakaṃ bhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gehaṃ gantvā buddhuppādaṃ sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattāḷīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ aṭṭhakarīsappamāṇaṃ jetassa kumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihāramahadivase ayaṃ subhūtikuṭumbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji. So upasampanno dve mātikā paguṇā katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto mettājhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā deseti. Tasmā araṇavihārīnaṃ aggo nāma jāto. Yasmā ca piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā vuṭṭhāya bhikkhaṃ paṭiggaṇhāti "evaṃ dāyakānaṃ mahapphalaṃ bhavissatī"ti, tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tena

--------------------------------------------------------------------------------------------- page42.

Naṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ dakkhiṇeyyānañca yadidaṃ subhūtī"ti 1- dvayaṅgasamannāgate aggaṭṭhāne ṭhapesi, evamayaṃ mahāthero attanā pūritapāramīnaṃ phalassa matthakaṃ arahattaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ caranto anupubbena rājagahaṃ agamāsi. Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā "idheva bhante vasatha, vasanaṭṭhānaṃ vo karissāmī"ti vatvā 2- pakkanto vissari. Thero senāsanaṃ alabhanto abbhokāse vītināmesi. Therassānubhāvena devo na vassati. Manussā avuṭṭhitāya upadduto rañño nivesanadvāre ukkuṭṭhiṃ akaṃsu. Rājā "kena nu kho kāraṇena devo na vassatī"ti vīmaṃsanto "therassa abbhokāsavāsena maññe na vassatī"ti cintetvā tassa paṇṇakuṭiṃ kārāpetvā "imissaṃ bhante paṇṇakuṭiyaṃ vasathā"ti vatvā vanditvā pakkāmi. Thero kuṭiṃ pavisitvā tiṇasanthārake pallaṅkena nisīdi. Tadā devo thokaṃ thokaṃ phusāyati, na sammādhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ vidhamitukāmo attano ajjhattikabāhiravatthukassa parissayassa abhāvaṃ pavedento "../../bdpicture/channā me kuṭikā"ti 3- gāthamāha. Tassattho theragāthāyaṃ vuttoyeva. Kasmā panete mahātherā attano guṇe pakāsentīti? iminā Dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigatalokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānadīpanatthaṃ sāsanassa niyyānikabhāvavibhāvanatthañca paramappicchā ariyā attano guṇe pakāsenti. Yathā taṃ lokanātho bodhaneyyānaṃ ajjhāsayavasena "dasabalasamannāgato bhikkhave @Footnote: 1 aṅ.ekaka. 20/202/24. @2 "idheva bhante vasathāti vatvā "nivāsaṭṭhānaṃ karissāmī"ti (thera.A.1/33). @3 khu.thera. 26/1/258.

--------------------------------------------------------------------------------------------- page43.

Tathāgato catuvesārajjavisārado"tiādinā 1- attano guṇe pakāseti. Evamayaṃ therassa aññābyākaraṇagāthāpi ahosīti. [1] Evaṃ so pattaarahattaphalo pattaetadaggaṭṭhāno ca attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūreti- ādimāha. Tattha himavantassāti himālayapabbatassa avidūre āsanne samīpe pabbatapāde manussānaṃ gamanāgamanasampanne sañcaraṇaṭṭhāneti attho. Nisabho nāma pabbatoti pabbatānaṃ jeṭṭhattā nāmena nisabho nāma selamayapabbato ahosīti sambandho. Assamo sukato mayhanti tattha pabbate mayhaṃ vasanatthāya assamo araññāvāso suṭṭhu kato. Kuṭirattiṭṭhānadivāṭṭhānavatiparikkhepādivasena sundarākārena katoti attho. Paṇṇasālā sumāpitāti paṇṇehi chāditā sālā mayhaṃ nivāsanatthāya suṭṭhu māpitā niṭṭhāpitāti attho. [2] Kosiyo nāma nāmenāti mātāpitūhi katanāmadheyyena kosiyo nāma. Uggatāpano pākaṭatapo ghorataPo. Ekākiyo aññesaṃ abhāvā ahaṃ eva eko. Adutiyo dutiyatāpasarahito jaṭilo jaṭādhārī tāpaso tadā tasmiṃ kāle nisabhe pabbate vasāmi viharāmīti sambandho. [3] Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadāti tadā tasmiṃ nisabhapabbate vasanakāle tiṇḍukādiphalaṃ muḷālādimūlaṃ, kārapaṇṇādipaṇṇañca rukkhato ocinitvā na bhuñjāmīti attho. Evaṃ sati kathaṃ jīvatīti taṃ dassento pavattaṃva supātāhanti āha. Tattha pavattaṃ sayameva jātaṃ supātaṃ attano dhammatāya patitaṃ paṇṇādikaṃ nissāya āhāraṃ katvā ahaṃ tāvade tasmiṃ kāle jīvāmi 2- jīvikaṃ kappemīti sambandho. "pavattapaṇḍupaṇṇānī"ti vā pāṭho, tassa sayameva patitāni paṇḍupaṇṇāni rukkhapattāni upanissāya jīvāmīti attho. @Footnote: 1 Ma.mū. 12/148/107, aṅ.dasaka. 24/21/27. 2 pāḷi. upajīvāmi.

--------------------------------------------------------------------------------------------- page44.

[4] Nāhaṃ kopemī ājīvanti ahaṃ jīvitaṃ cajamānopi pariccāgaṃ kurumānopi taṇhāvasena phalamūlādiāhārapariyesanāya sammāājīvaṃ na kopemi na nāsemīti sambandho. Ārādhemi sakaṃ cittanti sakaṃ cittaṃ attano manaṃ appicchatāya santuṭṭhiyā ca ārādhemi pasādemi. Vivajjemi anesananti vejjakammadūtakammādivasena anesanaṃ ayuttapariyesanaṃ vivajjemi dūraṃ karomi. [5] Rāgūpasaṃhitaṃ cittanti yadā yasmiṃ kāle mama rāgena sampayuttaṃ cittaṃ uppajjati, tadā sayameva attanāyeva paccavekkhāmi ñāṇena paṭivekkhitvā vinodemi. Ekaggo taṃ damemahanti ahaṃ ekasmiṃ kammaṭṭhānārammaṇe aggo samāhito taṃ rāgacittaṃ damemi damanaṃ karomi. [6] Rajjase 1- rajjanīye cāti rajjanīye allīyitabbe rūpārammaṇādi- vatthusmiṃ rajjase allīno asi bhavasi. Dussanīye ca dussaseti dūsitabbe dosakaraṇavatthusmiṃ dūsako asi. Muyhase mohanīye cāti mohitabbe mohakaraṇavatthusmiṃ moyhasi mūḷho asi bhavasi. Tasmā tuvaṃ vanā vanato araññavāsato nikkhamassu apagacchāhīti evaṃ attānaṃ damemīti sambandho. [24] Timbarūsakavaṇṇābhoti suvaṇṇatimbarūsakavaṇṇābho, jambonadasuvaṇṇavaṇṇoti attho. Sesaṃ suviññeyyamevāti. Subhūtittherāpadānavaṇṇanā niṭṭhitā ----------


             The Pali Atthakatha in Roman Book 50 page 37-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=799&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=799&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1500              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1959              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1959              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]