ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   24. 2. Upavāṇattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato upavāṇattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
@Footnote: 1 Sī. rañjasi.

--------------------------------------------------------------------------------------------- page45.

Puññāni upacinanto padumuttarassa bhagavato kāle daliddakule nibbattitvā viñañutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷa- kumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarasāṭakaṃ veḷagge laggetvā ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo taṃ ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyoso mattāya pasannamānaso hutvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Yadā bhagavato aphāsu ahosi, tadā thero uṇhodakaṃ tathārūpaṃ pānakañca bhesajjaṃ bhagavato upanāmesi. Tenassa satthuno rogo vūpasami. Tassa bhagavā anumodanaṃ akāsi. [52] Evaṃ so pattaarahattaphalo adhigataetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Tattha sabbesaṃ lokiyalokuttaradhammānaṃ pāragū pariyosānaṃ nibbānaṃ gato patto padumuttaro nāma jino jitapañcamāro bhagavā aggikkhandho iva chabbaṇṇā buddharaṃsiyo jalitvā sabbalokaṃ dhammapajjotena obhāsetvā sambuddho suṭṭhu buddho avijjāniddūpagatāya pajāya savāsanāya kilesaniddāya paṭibuddho vikasitanettapaṅkajo parinibbuto khandhaparinibbānena nibbuto adassanaṃ gatoti sambandho. [57] Jaṅghāti cetiyakaraṇakāle upacinitabbānaṃ iṭṭhakānaṃ ṭhapanatthāya, nibandhiyamānasopānapanti. 1- @Footnote: 1 i., Ma. pāsāṇapanti.

--------------------------------------------------------------------------------------------- page46.

[88] Sudhotaṃ rajakenāhanti vatthadhovakena purisena suṭṭhu dhovitaṃ suvisuddhakataṃ, uttareyyapaṭaṃ mama uttarasāṭakaṃ ahaṃ veḷagge laggitvā dhajaṃ katvā ukkhipiṃ, ambare ākāse ussāpesinti attho. Sesaṃ suviññeyyamevāti. Upavāṇattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 44-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=976&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=976&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2076              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]