ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        6. Sumanabuddhavaṃsavaṇṇanā
     evaṃ ekappakāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ
bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena
parihāyitvā dasavassesu jātesu 2- puna vaḍḍhitvā anukkamena asaṅkhyeyyāyukā
hutvā puna parihāyitvā navutivassasahassāyukesu jātesu sumano nāma bodhisatto
pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā mekhalanagare sudattassa
nāma rañño kule sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi.
Pāṭihāriyāni pubbe vuttanayāneva.
     So anukkamena vuddhippatto sirivaḍḍhanasomavaḍḍhanaiddhivaḍḍhananāmadheyyesu
tīsu pāsādesu tesaṭṭhiyā nāṭakitthisatasahassehi paricāriyamāno surayuvatīhi
paricāriyamāno devakumāro viya navavassasahassāni dibbasukhasadisaṃ visayasukhamanubhavamāno
vaṭaṃsikāya nāma deviyā anupamaṃ nāma nirupamaṃ puttaṃ janetvā cattāri nimittāni
disvā hatthiyānena nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tiṃsakoṭiyo
anupabbajiṃsu.
@Footnote: 1 Sī.,i. tamagataṃ      2 Sī.,i. atikkantesu antarakappesu
     So tehi parivuto dasamāse padhānacariyaṃ caritvā visākhapuṇṇamāya
anomanigame anomaseṭṭhino dhītāya anupamāya nāma dinnaṃ pakkhittadibbojaṃ
pāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anupamājīvakena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā nāgabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhahi
tiṇamuṭṭhīhi tiṃsahatthavitthataṃ tiṇasantharaṃ katvā tattha pallaṅkaṃ ābhujitvā nisīdi.
Tato mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ
.pe. Taṇhānaṃ khayamajjhagā"ti 1- udānaṃ udānesi. Tena vuttaṃ:-
       [1] "maṅgalassa aparena        sumano nāma nāyako
           sabbadhammehi asamo        sabbasattānamuttamo"ti.
     Tattha maṅgalassa aparenāti maṅgalassa bhagavato aparabhāge. Sabbadhammehi
asamoti sabbehipi sīlasamādhipaññādhammehi asamo asadiso.
     Sumano kira bhagavā bodhisamīpeyeva sattasattāhāni vītināmetvā
dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti 2- upadhārento attanā saha pabbajitānaṃ tiṃsakoṭiyo ca attano
kaniṭṭhabhātikaṃ vemātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattamāṇavakañca
upanissayasampanne disvā "etesaṃ paṭhamaṃ dhammaṃ deseyyan"ti cintetvā
haṃsarājā viya gaganapathena mekhaluyyāne otaritvā uyyānapālaṃ pesetvā attano
kaniṭṭhabhātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattakumārañca pakkosāpetvā
tesaṃ parivārabhūtā tesaṃ parivārabhūtā sattattiṃsakoṭiyo attanā saha pabbajitā
tiṃsakoṭiyo ca aññe ca bahū devamanussakoṭiyo cāti devaṃ koṭisatasahassaṃ
dhammacakkappavattanena dhammāmataṃ pāyesi. Tena vuttaṃ:-
@Footnote: 1 khu.dha. 25/153 ādi/44
@2 vi.mahā. 4/10/10, dī.mahā. 10/72/35, Ma.mū. 12/284/245, Ma.Ma. 13/340/322
       [2] "tadā amatabheriṃ so 1-      āhanī mekhale pure
           dhammasaṅkhasamāyuttaṃ           navaṅgaṃ jinasāsanan"ti.
     Tattha amatabherinti amatādhigamāya nibbānādhigamāya bheriṃ. Āhanīti vādayi,
dhammaṃ desesīti attho. Sāyaṃ amatabherī nāma amatapariyosānaṃ navaṅgaṃ buddhavacanaṃ.
Tenevāha "dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsanan"ti. Tattha dhammasaṅkhasamāyuttanti
catusaccadhammakathāsaṅkhavarasamāyuttaṃ.
     Sumano pana lokanāyako abhisambodhiṃ pāpuṇitvā paṭiññānurūpaṃ paṭipadaṃ
paṭipajjamāno mahājanassa bhavabandhanamokkhatthāya kusalaratanassa kilesacorehi
viluppamānassa parittānatthaṃ sīlavipulapākāraṃ samādhiparikhāparivāritaṃ vipassanā-
ñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ samāpattimaṇḍapādipaṭimaṇḍitaṃ bodhipakkhiyajanasamākulaṃ
amatavaranagaraṃ māpesi. Tena vuttaṃ:-
       [3] "nijjinitvā 2- kilese so    patvā sambodhimuttamaṃ
           māpesi nagaraṃ satthā          saddhammapuravaruttaman"ti.
     Tattha nijjinitvāti vijinitvā abhibhuyya, kilesābhisaṅkhāradevaputtamāre
viddhaṃsetvāti attho. Soti so sumano bhagavā. "vijinitvā kilesehī"tipi pāṭho.
Tattha hikāro padapūraṇamatte nipāto. Patvāti adhigantvā. "patto"tipi pāṭho.
Nagaranti nibbānanagaraṃ. Saddhammapuravaruttamanti saddhammasaṅkhātaṃ puravaresu uttamaṃ
seṭṭhaṃ padhānabhūtaṃ. Atha vā saddhammamayesu puresu pavaresu uttamaṃ saddhammapuravaruttamaṃ.
Purimasmiṃ atthavikappe "nagaran"ti tasseva vevacananti daṭṭhabbaṃ. Paṭividdhadhamma-
sabhāvānaṃ sekkhāsekkhānaṃ ariyapuggalānaṃ patiṭṭhānaṃ gocaranivāsaṭṭhena nibbānaṃ
"nagaran"ti vuccati. Tasmiṃ pana saddhammavaranagare so satthā avicchinnaṃ akuṭilaṃ
ujuṃ puthulañca vitthatañca satipaṭṭhānamayaṃ mahāvīthiṃ māpesi. Tena vuttaṃ:-
@Footnote: 1 pāḷi. amatabheriyo       2 pāḷi. vijinitvā, i. jinitvā
       [4] "nirantaraṃ akuṭilaṃ         ujuṃ vipulavitthataṃ
           māpesi so mahāvīthiṃ      satipaṭṭhānavaruttaman"ti.
     Tattha nirantaranti kusalajavanasañcaraṇānantarabhāvato nirantaraṃ. Akuṭilanti
kuṭilabhāvakaradosavirahitato akuṭilaṃ. Ujunti akuṭilattāva ujuṃ. Purimapadasseva
atthadīpakamidaṃ vacanaṃ. Vapulavitthatanti āyāmato ca vitthārato ca puthulavitthataṃ,
puthulavitthatabhāvo lokiyalokuttarasatipaṭṭhānavasena daṭṭhabbo. Mahāvīthinti
mahāmaggaṃ. Satipaṭṭhānavaruttamanti satipaṭṭhānañca taṃ varesu uttamañcāti
satipaṭṭhānavaruttamaṃ. Atha vā varaṃ satipaṭṭhānamayaṃ uttamavīthinti attho.
     Idāni tassa nibbānamahānagarassa tassaṃ satipaṭṭhānavīthiyaṃ cattāri
sāmaññaphalāni catasso paṭisambhidā cha abhiññā aṭṭha samāpattiyoti imāni
mahaggharatanāni ubhosu passesu dhammāpaṇe pasāresi. Tena vuttaṃ:-
       [5] "phale cattāri sāmaññe    catasso paṭisambhidā
           chaḷabhiññāṭṭhasamāpattī       pasāresi tattha vīthiyan"ti.
     Idāni bhagavā imāni ratanabhaṇḍāni ye pana appamattā satimanto
paṇḍitā hiriottappavīriyādīhi samannāgatā, te ādiyantīti tesaṃ ratanānaṃ
haraṇūpāyaṃ dassento:-
       [6] "ye appamattā akhilā     hirivīriyehupāgatā
           te te ime guṇavare      ādiyanti yathāsukhan"ti
āha.
     Tattha yeti aniyamuddeso. Appamattāti pamādassa paṭipakkhabhūtena satiyā
avippavāsalakkhaṇena appamādena samannāgatā. Akhilāti pañcacetokhilarahitā. Hirivīriyehu-
pāgatāti kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Vīrassa bhāvo
Vīriyaṃ, taṃ ussāhalakkhaṇaṃ. Tehi hirivīriyehi upāgatā samannāgatā bhabbapuggalā.
Teti idaṃ pubbe aniyamuddesassa niyamuddeso. Puna teti vuttappakāre
guṇaratanavisese te kulaputtā ādiyanti paṭilabhanti adhigacchantīti attho. Sabbaṃ
pana sumano bhagavā kataviditamano dhammabheriṃ āhanitvā dhammanagaraṃ māpetvā
iminā nayena paṭhamameva satasahassakoṭiyo bodhesi. Ayaṃ paṭhamo abhisamayo
ahosi. 1- Tena vuttaṃ:-
       [7] "evametena yogena       uddharanto mahājanaṃ
           bodhesi paṭhamaṃ satthā        koṭisatasahassiyo"ti.
     Tattha uddharantoti saṃsārasāgarato ariyamagganāvāya samuddharanto.
Koṭisatasahassiyoti satasahassakoṭiyoti attho. Vipariyāyena niddiṭṭhaṃ.
     Yadā pana sumano lokanāyako sunandavatīnagare ambarukkhamūle titthiyamadamānamaddanaṃ
yamakapāṭihāriyaṃ katvā sattānaṃ koṭisahassaṃ 2- dhammāmataṃ pāyesi.
Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:-
       [8] "yamhi kāle mahāvīro      ovadī titthiye gaṇe
           koṭisatasahassāni 3-        dutiye dhammadesane"ti.
     Tattha titthiye gaṇeti titthiyabhūte gaṇe, titthiyānaṃ gaṇe vā "titthiye
abhimaddanto, buddho dhammamadesayī"ti paṭhanti keci.
     Yadā pana dasasu cakkavāḷasahassesu devatā imasmiṃ cakkavāḷe sannipatitvā
manussā ca nirodhakathaṃ samuṭṭhāpesuṃ "kathaṃ nirodhaṃ samāpajjanti, kathaṃ nirodhasamāpannā
honti, kathaṃ nirodhā vuṭṭhahantī"ti. Evaṃ samāpajjaadhiṭṭhānavuṭṭhānādīsu vinicchayaṃ
kātuṃ asakkontā saha manussehi chasu kāmāvacaradevalokesu devā ca navasu
@Footnote: 1 cha.Ma. ayaṃ paṭhamo abhisamayo ahosīti ime pāṭhā na dissanti
@2 Ma. koṭisatasahassaṃ      3 cha. koṭisahassābhisamiṃsu
Brahmalokesu brahmāno ca dveḷhakajātā dvidhā ahesuṃ. Tato narasundarena
arindamena nāma raññā saddhiṃ sāyanhasamaye sumanadasabalaṃ sabbalokanāthaṃ
upasaṅkamiṃsu. Upasaṅkamitvā arindamo rājā bhagavantaṃ nirodhapañhaṃ pucchi. Tato
bhagavatā nirodhapañhe vissajjite navutipāṇakoṭisahassānaṃ dhammābhisamayo ayaṃ
tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [9]  "yadā devā manussā ca     samaggā ekamānasā
            nirodhapañhaṃ pucchiṃsu          saṃsayañcāpi mānasaṃ.
       [10] Tadāpi dhammadesane         nirodhaparidīpane
            navutikoṭisahassānaṃ          tatiyābhisamayo ahū"ti.
     Tassa pana sumanassa bhagavato tayo sāvakasannipātā ahesuṃ. Tattha
paṭhamasannipāte mekhalanagaraṃ upanissāya vassaṃ vasitvā paṭhamapavāraṇāya arahantānaṃ
koṭisahassena ehibhikkhupabbajjāya pabbajitena saddhiṃ bhagavā pavāresi, ayaṃ
paṭhamo sannipāto ahosi. Athāparena samayena saṅkassanagarassāvidūre
arindamarājakusalabalanibbatte yojanappamāṇe kanakapabbate nisinno saradasamayarucira-
karanikaro divasakaro viya yugandharapabbate munivaradivasakaro arindamarājānaṃ parivāretvā
āgatānaṃ parisānaṃ navutikoṭisahassāni dametvā sabbe ehibhikkhupabbajjāya
pabbājetvā tasmiṃyeva divase arahattaṃ pattehi bhikkhūhi parivuto caturaṅgasannāgate
sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana
sakko devarājā sugatadassanatthāya upasaṅkami, tadā sumano bhagavā asītiyā
arahantakoṭisahassehi parivuto pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto
ahosi. Tena vuttaṃ:-
       [11] "sannipātā tayo āsuṃ      sumanassa mahesino
            khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
       [12] Vassaṃ vuṭṭhassa bhagavato       abhighuṭṭhe pavāraṇe
            koṭisatasahassehi           pavāresi tathāgato.
       [13] Tatoparaṃ sannipāte         vimale kañcanapabbate
            navutikoṭisahassānaṃ          dutiyo āsi samāgamo.
       [14] Yadā sakko devarājā      buddhadassanupāgami
            asītikoṭisahassānaṃ          tatiyo āsi samāgamo"ti.
     Tattha abhighuṭṭhe pavāraṇeti liṅgavipallāso daṭṭhabbo, abhighuṭṭhāya
pavāraṇāyāti attho. Tatoparanti tato aparabhāge. Kañcanapabbateti kanakamaye
pabbate. Buddhadassanupāgamīti buddhadassanatthamupāgami. Tadā kira amhākaṃ bodhisatto
atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So "loke buddho
uppanno"ti sutvā ñātigaṇaparivuto sakabhavanā nikkhamitvā koṭisatasahassa-
bhikkhuparivārassa sumanassa bhagavato dibbehi turiyehi upahāraṃ kāretvā mahādānaṃ
pavattetvā paccekadussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā
"anāgate buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [15] "ahantena samayena         nāgarājā mahiddhiko
            atulo nāma nāmena        ussannakusalasañcayo. 1-
       [16] Tadāhaṃ nāgabhavanā          nikkhamitvā sañātibhi
            nāgānaṃ dibbaturiyehi        sasaṃghaṃ jinamupaṭṭhahiṃ.
       [17] Koṭisatasahassāni 2-        annapānena tappayiṃ
            paccekadussayugaṃ datvā       saraṇaṃ tamupāgamiṃ.
@Footnote: 1 pāḷi. uppannakusalasañcayo      2 cha.Ma. koṭisatasahassānaṃ
       [18] Sopi maṃ buddho byākāsi     sumano lokanāyako
            aparimeyyito kappe        ayaṃ buddho bhavissati
            1- ahu kapilavhayā rammā    nikkhamitvā tathāgato. 1-
       [19] Padhānaṃ padahitvāna          katvā dukkarakārikaṃ
            ajapālarukkhamūlasmiṃ          nisīditvā tathāgato
            tattha pāyāsaṃ paggayha       nerañjaramupehiti.
            Nerañjarāya tīramhi         pāyāsaṃ adi so jino
            paṭiyattavaramaggena          bodhimūlamhi ehiti.
            Tato padakkhiṇaṃ katvā        bodhimaṇḍaṃ anuttaraṃ
            assattharukkhamūlamhi          bujjhissati mahāyaso.
            Imassa janikā mātā        māyā nāma bhavissati
            pitā suddhodano nāma       ayaṃ hessati gotamo.
            Anāsavā vītarāgā         santacittā samāhitā
            kolito upatisso ca        aggā hessanti sāvakā
            ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
            Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
            anāsavā vītarāgā         santacittā samāhitā.
            Bodhi tassa bhagavato         assatthoti pavuccati
            citto ca hatthāḷavako       aggā hessantupaṭṭhakā.
            Nandamātā ca uttarā       aggā hessantupaṭṭhikā
            āyu vassasataṃ tassa         gotamassa yasassino.
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti
            Idaṃ sutvāna vacanaṃ          asamassa mahesino
            āmoditā naramarū          buddhavījaṃ kira ayaṃ.
            Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
            katañjalī namassanti          dasasahassī sadevakā.
            Yadimassa lokanāthassa        virajjissāma sāsanaṃ
            anāgatamhi addhāne        hessāma sammukhā imaṃ.
            Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
            heṭṭhātitthaṃ gahetvāna      uttaranti mahānadiṃ.
            Evameva ayaṃ sabbe        yadi muñcāmimaṃ jinaṃ
            anāgatamhi addhāne        hessāma sammukhā imaṃ. 1-
Yathā koṇḍaññabuddhavaṃse, evaṃ aṭṭhārasa gāthā 2- vitthāretabbāti.
       [20] Tassāpi vacanaṃ sutvā        bhiyyo cittaṃ pasādayiṃ
            uttariṃ vatamadhiṭṭhāsiṃ         dasapāramipūriyā"ti.
     Tassa pana sumanassa bhagavato mekhalaṃ nāma nagaraṃ ahosi, sudatto nāma
rājā pitā, sirimā nāma devī mātā, saraṇo ca bhāvitatto ca dve
aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā,
nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ
ahosi, vaṭaṃsikā nāmassa mahesī devī, anūpamo nāma putto ahosi, hatthiyānena
nikkhami. Upaṭṭhāko aṅgarājā. Aṅgārāme vasīti. Tena vuttaṃ:-
       [21] "nagaraṃ mekhalaṃ nāma         sudatto khattiyo
            sirimā nāma janikā         sumanassa mahesino.
@Footnote: 1 cha.Ma. (19) padhānaṃ padahitvāna .pe. hessāma sammukhā imanti pāṭhā na dissanti
@2 cha.Ma. aṭṭha gāthā
       [22] Navavassasahassāni           agāraṃ ajjhāsi so 1-
            cando sucando vaṭaṃso ca     tayo pāsādamuttamā.
       [23] Tesaṭṭhisatasahassāni         nāriyo samalaṅkatā
            vaṭaṃsikā nāma nārī         anūpamo nāma atrajo.
       [24] Nimitte caturo disvā       hatthiyānena nikkhami
            anūnadasamāsāni            padhānaṃ padahī jino.
       [25] Brahmunā yācito santo     sumano lokanāyako
            vatti cakkaṃ mahāvīro        mekhale puramuttame.
       [26] Saraṇo bhāvitatto ca        ahesuṃ aggasāvakā
            udeno nāmupaṭṭhāko       sumanassa mahesino.
       [27] Soṇā ca upasoṇā ca       ahesuṃ aggasāvikā
            sopi buddho amitayaso       nāgamūle abujjhatha.
       [28] Varuṇo ceva saraṇo ca       ahesuṃ aggupaṭṭhakā
            cālā ca upacālā ca       ahesuṃ aggupaṭṭhikā.
       [29] Uccattanena so buddho      navutihatthamuggato
            kañcanagghiyasaṅkāso         dasasahassī virocati.
       [30] Navutivassasahassāni          āyu vijjati tāvade
            tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
       [31] Tāraṇīye tārayitvā        bodhanīye ca bodhayi
            parinibbāyi sambuddho        uḷurājāva atthami.
@Footnote: 1 cha.Ma. ajjha so vasi
       [32] Te ca khīṇāsavā bhikkhū       so ca buddho asādiso
            atulappabhaṃ dassayitvā        nibbutā te mahāyasā.
       [33] Tañca ñāṇaṃ atuliyaṃ          tāni ca atulāni ratanāni
            sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhāRā.
       [34] Sumano yasadharo buddho       aṅgārāmamhi nibbuto
            tattheva tassa jinathūpo       catuyojanamuggato"ti.
     Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho.
Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocatīti attho.
Tāraṇīyeti tārayitabbe, tārayituṃ yutte sabbe buddhaveneyyeti attho.
Uḷurājāvāti cando viya. Atthamīti atthaṅgato. Keci "atthaṃ gato"ti paṭhanti.
Asādisoti asadiso. Mahāyasāti mahākittisaddā mahāparivārā ca. Tañca
ñāṇanti taṃ sabbaññutaññāṇañca. Atuliyanti atulyaṃ asadisaṃ. Sesaṃ sabbattha
uttānamevāti.
                      Sumanabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito catuttho buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 225-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5024              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5024              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9214              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9214              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]