ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        6. Sumanabuddhavaṃsavaṇṇanā
     evaṃ ekappakāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ
bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena
parihāyitvā dasavassesu jātesu 2- puna vaḍḍhitvā anukkamena asaṅkhyeyyāyukā
hutvā puna parihāyitvā navutivassasahassāyukesu jātesu sumano nāma bodhisatto
pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā mekhalanagare sudattassa
nāma rañño kule sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi.
Pāṭihāriyāni pubbe vuttanayāneva.
     So anukkamena vuddhippatto sirivaḍḍhanasomavaḍḍhanaiddhivaḍḍhananāmadheyyesu
tīsu pāsādesu tesaṭṭhiyā nāṭakitthisatasahassehi paricāriyamāno surayuvatīhi
paricāriyamāno devakumāro viya navavassasahassāni dibbasukhasadisaṃ visayasukhamanubhavamāno
vaṭaṃsikāya nāma deviyā anupamaṃ nāma nirupamaṃ puttaṃ janetvā cattāri nimittāni
disvā hatthiyānena nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tiṃsakoṭiyo
anupabbajiṃsu.
@Footnote: 1 Sī.,i. tamagataṃ      2 Sī.,i. atikkantesu antarakappesu

--------------------------------------------------------------------------------------------- page226.

So tehi parivuto dasamāse padhānacariyaṃ caritvā visākhapuṇṇamāya anomanigame anomaseṭṭhino dhītāya anupamāya nāma dinnaṃ pakkhittadibbojaṃ pāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anupamājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nāgabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhahi tiṇamuṭṭhīhi tiṃsahatthavitthataṃ tiṇasantharaṃ katvā tattha pallaṅkaṃ ābhujitvā nisīdi. Tato mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti 1- udānaṃ udānesi. Tena vuttaṃ:- [1] "maṅgalassa aparena sumano nāma nāyako sabbadhammehi asamo sabbasattānamuttamo"ti. Tattha maṅgalassa aparenāti maṅgalassa bhagavato aparabhāge. Sabbadhammehi asamoti sabbehipi sīlasamādhipaññādhammehi asamo asadiso. Sumano kira bhagavā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti 2- upadhārento attanā saha pabbajitānaṃ tiṃsakoṭiyo ca attano kaniṭṭhabhātikaṃ vemātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattamāṇavakañca upanissayasampanne disvā "etesaṃ paṭhamaṃ dhammaṃ deseyyan"ti cintetvā haṃsarājā viya gaganapathena mekhaluyyāne otaritvā uyyānapālaṃ pesetvā attano kaniṭṭhabhātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattakumārañca pakkosāpetvā tesaṃ parivārabhūtā tesaṃ parivārabhūtā sattattiṃsakoṭiyo attanā saha pabbajitā tiṃsakoṭiyo ca aññe ca bahū devamanussakoṭiyo cāti devaṃ koṭisatasahassaṃ dhammacakkappavattanena dhammāmataṃ pāyesi. Tena vuttaṃ:- @Footnote: 1 khu.dha. 25/153 ādi/44 @2 vi.mahā. 4/10/10, dī.mahā. 10/72/35, Ma.mū. 12/284/245, Ma.Ma. 13/340/322

--------------------------------------------------------------------------------------------- page227.

[2] "tadā amatabheriṃ so 1- āhanī mekhale pure dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanan"ti. Tattha amatabherinti amatādhigamāya nibbānādhigamāya bheriṃ. Āhanīti vādayi, dhammaṃ desesīti attho. Sāyaṃ amatabherī nāma amatapariyosānaṃ navaṅgaṃ buddhavacanaṃ. Tenevāha "dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsanan"ti. Tattha dhammasaṅkhasamāyuttanti catusaccadhammakathāsaṅkhavarasamāyuttaṃ. Sumano pana lokanāyako abhisambodhiṃ pāpuṇitvā paṭiññānurūpaṃ paṭipadaṃ paṭipajjamāno mahājanassa bhavabandhanamokkhatthāya kusalaratanassa kilesacorehi viluppamānassa parittānatthaṃ sīlavipulapākāraṃ samādhiparikhāparivāritaṃ vipassanā- ñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ samāpattimaṇḍapādipaṭimaṇḍitaṃ bodhipakkhiyajanasamākulaṃ amatavaranagaraṃ māpesi. Tena vuttaṃ:- [3] "nijjinitvā 2- kilese so patvā sambodhimuttamaṃ māpesi nagaraṃ satthā saddhammapuravaruttaman"ti. Tattha nijjinitvāti vijinitvā abhibhuyya, kilesābhisaṅkhāradevaputtamāre viddhaṃsetvāti attho. Soti so sumano bhagavā. "vijinitvā kilesehī"tipi pāṭho. Tattha hikāro padapūraṇamatte nipāto. Patvāti adhigantvā. "patto"tipi pāṭho. Nagaranti nibbānanagaraṃ. Saddhammapuravaruttamanti saddhammasaṅkhātaṃ puravaresu uttamaṃ seṭṭhaṃ padhānabhūtaṃ. Atha vā saddhammamayesu puresu pavaresu uttamaṃ saddhammapuravaruttamaṃ. Purimasmiṃ atthavikappe "nagaran"ti tasseva vevacananti daṭṭhabbaṃ. Paṭividdhadhamma- sabhāvānaṃ sekkhāsekkhānaṃ ariyapuggalānaṃ patiṭṭhānaṃ gocaranivāsaṭṭhena nibbānaṃ "nagaran"ti vuccati. Tasmiṃ pana saddhammavaranagare so satthā avicchinnaṃ akuṭilaṃ ujuṃ puthulañca vitthatañca satipaṭṭhānamayaṃ mahāvīthiṃ māpesi. Tena vuttaṃ:- @Footnote: 1 pāḷi. amatabheriyo 2 pāḷi. vijinitvā, i. jinitvā

--------------------------------------------------------------------------------------------- page228.

[4] "nirantaraṃ akuṭilaṃ ujuṃ vipulavitthataṃ māpesi so mahāvīthiṃ satipaṭṭhānavaruttaman"ti. Tattha nirantaranti kusalajavanasañcaraṇānantarabhāvato nirantaraṃ. Akuṭilanti kuṭilabhāvakaradosavirahitato akuṭilaṃ. Ujunti akuṭilattāva ujuṃ. Purimapadasseva atthadīpakamidaṃ vacanaṃ. Vapulavitthatanti āyāmato ca vitthārato ca puthulavitthataṃ, puthulavitthatabhāvo lokiyalokuttarasatipaṭṭhānavasena daṭṭhabbo. Mahāvīthinti mahāmaggaṃ. Satipaṭṭhānavaruttamanti satipaṭṭhānañca taṃ varesu uttamañcāti satipaṭṭhānavaruttamaṃ. Atha vā varaṃ satipaṭṭhānamayaṃ uttamavīthinti attho. Idāni tassa nibbānamahānagarassa tassaṃ satipaṭṭhānavīthiyaṃ cattāri sāmaññaphalāni catasso paṭisambhidā cha abhiññā aṭṭha samāpattiyoti imāni mahaggharatanāni ubhosu passesu dhammāpaṇe pasāresi. Tena vuttaṃ:- [5] "phale cattāri sāmaññe catasso paṭisambhidā chaḷabhiññāṭṭhasamāpattī pasāresi tattha vīthiyan"ti. Idāni bhagavā imāni ratanabhaṇḍāni ye pana appamattā satimanto paṇḍitā hiriottappavīriyādīhi samannāgatā, te ādiyantīti tesaṃ ratanānaṃ haraṇūpāyaṃ dassento:- [6] "ye appamattā akhilā hirivīriyehupāgatā te te ime guṇavare ādiyanti yathāsukhan"ti āha. Tattha yeti aniyamuddeso. Appamattāti pamādassa paṭipakkhabhūtena satiyā avippavāsalakkhaṇena appamādena samannāgatā. Akhilāti pañcacetokhilarahitā. Hirivīriyehu- pāgatāti kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Vīrassa bhāvo

--------------------------------------------------------------------------------------------- page229.

Vīriyaṃ, taṃ ussāhalakkhaṇaṃ. Tehi hirivīriyehi upāgatā samannāgatā bhabbapuggalā. Teti idaṃ pubbe aniyamuddesassa niyamuddeso. Puna teti vuttappakāre guṇaratanavisese te kulaputtā ādiyanti paṭilabhanti adhigacchantīti attho. Sabbaṃ pana sumano bhagavā kataviditamano dhammabheriṃ āhanitvā dhammanagaraṃ māpetvā iminā nayena paṭhamameva satasahassakoṭiyo bodhesi. Ayaṃ paṭhamo abhisamayo ahosi. 1- Tena vuttaṃ:- [7] "evametena yogena uddharanto mahājanaṃ bodhesi paṭhamaṃ satthā koṭisatasahassiyo"ti. Tattha uddharantoti saṃsārasāgarato ariyamagganāvāya samuddharanto. Koṭisatasahassiyoti satasahassakoṭiyoti attho. Vipariyāyena niddiṭṭhaṃ. Yadā pana sumano lokanāyako sunandavatīnagare ambarukkhamūle titthiyamadamānamaddanaṃ yamakapāṭihāriyaṃ katvā sattānaṃ koṭisahassaṃ 2- dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:- [8] "yamhi kāle mahāvīro ovadī titthiye gaṇe koṭisatasahassāni 3- dutiye dhammadesane"ti. Tattha titthiye gaṇeti titthiyabhūte gaṇe, titthiyānaṃ gaṇe vā "titthiye abhimaddanto, buddho dhammamadesayī"ti paṭhanti keci. Yadā pana dasasu cakkavāḷasahassesu devatā imasmiṃ cakkavāḷe sannipatitvā manussā ca nirodhakathaṃ samuṭṭhāpesuṃ "kathaṃ nirodhaṃ samāpajjanti, kathaṃ nirodhasamāpannā honti, kathaṃ nirodhā vuṭṭhahantī"ti. Evaṃ samāpajjaadhiṭṭhānavuṭṭhānādīsu vinicchayaṃ kātuṃ asakkontā saha manussehi chasu kāmāvacaradevalokesu devā ca navasu @Footnote: 1 cha.Ma. ayaṃ paṭhamo abhisamayo ahosīti ime pāṭhā na dissanti @2 Ma. koṭisatasahassaṃ 3 cha. koṭisahassābhisamiṃsu

--------------------------------------------------------------------------------------------- page230.

Brahmalokesu brahmāno ca dveḷhakajātā dvidhā ahesuṃ. Tato narasundarena arindamena nāma raññā saddhiṃ sāyanhasamaye sumanadasabalaṃ sabbalokanāthaṃ upasaṅkamiṃsu. Upasaṅkamitvā arindamo rājā bhagavantaṃ nirodhapañhaṃ pucchi. Tato bhagavatā nirodhapañhe vissajjite navutipāṇakoṭisahassānaṃ dhammābhisamayo ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [9] "yadā devā manussā ca samaggā ekamānasā nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ. [10] Tadāpi dhammadesane nirodhaparidīpane navutikoṭisahassānaṃ tatiyābhisamayo ahū"ti. Tassa pana sumanassa bhagavato tayo sāvakasannipātā ahesuṃ. Tattha paṭhamasannipāte mekhalanagaraṃ upanissāya vassaṃ vasitvā paṭhamapavāraṇāya arahantānaṃ koṭisahassena ehibhikkhupabbajjāya pabbajitena saddhiṃ bhagavā pavāresi, ayaṃ paṭhamo sannipāto ahosi. Athāparena samayena saṅkassanagarassāvidūre arindamarājakusalabalanibbatte yojanappamāṇe kanakapabbate nisinno saradasamayarucira- karanikaro divasakaro viya yugandharapabbate munivaradivasakaro arindamarājānaṃ parivāretvā āgatānaṃ parisānaṃ navutikoṭisahassāni dametvā sabbe ehibhikkhupabbajjāya pabbājetvā tasmiṃyeva divase arahattaṃ pattehi bhikkhūhi parivuto caturaṅgasannāgate sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana sakko devarājā sugatadassanatthāya upasaṅkami, tadā sumano bhagavā asītiyā arahantakoṭisahassehi parivuto pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page231.

[11] "sannipātā tayo āsuṃ sumanassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [12] Vassaṃ vuṭṭhassa bhagavato abhighuṭṭhe pavāraṇe koṭisatasahassehi pavāresi tathāgato. [13] Tatoparaṃ sannipāte vimale kañcanapabbate navutikoṭisahassānaṃ dutiyo āsi samāgamo. [14] Yadā sakko devarājā buddhadassanupāgami asītikoṭisahassānaṃ tatiyo āsi samāgamo"ti. Tattha abhighuṭṭhe pavāraṇeti liṅgavipallāso daṭṭhabbo, abhighuṭṭhāya pavāraṇāyāti attho. Tatoparanti tato aparabhāge. Kañcanapabbateti kanakamaye pabbate. Buddhadassanupāgamīti buddhadassanatthamupāgami. Tadā kira amhākaṃ bodhisatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So "loke buddho uppanno"ti sutvā ñātigaṇaparivuto sakabhavanā nikkhamitvā koṭisatasahassa- bhikkhuparivārassa sumanassa bhagavato dibbehi turiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekadussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā "anāgate buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [15] "ahantena samayena nāgarājā mahiddhiko atulo nāma nāmena ussannakusalasañcayo. 1- [16] Tadāhaṃ nāgabhavanā nikkhamitvā sañātibhi nāgānaṃ dibbaturiyehi sasaṃghaṃ jinamupaṭṭhahiṃ. [17] Koṭisatasahassāni 2- annapānena tappayiṃ paccekadussayugaṃ datvā saraṇaṃ tamupāgamiṃ. @Footnote: 1 pāḷi. uppannakusalasañcayo 2 cha.Ma. koṭisatasahassānaṃ

--------------------------------------------------------------------------------------------- page232.

[18] Sopi maṃ buddho byākāsi sumano lokanāyako aparimeyyito kappe ayaṃ buddho bhavissati 1- ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [19] Padhānaṃ padahitvāna katvā dukkarakārikaṃ ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. @Footnote: 1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page233.

Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṃ kira ayaṃ. Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. Yadimassa lokanāthassa virajjissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. Evameva ayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. 1- Yathā koṇḍaññabuddhavaṃse, evaṃ aṭṭhārasa gāthā 2- vitthāretabbāti. [20] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tassa pana sumanassa bhagavato mekhalaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, sirimā nāma devī mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi, vaṭaṃsikā nāmassa mahesī devī, anūpamo nāma putto ahosi, hatthiyānena nikkhami. Upaṭṭhāko aṅgarājā. Aṅgārāme vasīti. Tena vuttaṃ:- [21] "nagaraṃ mekhalaṃ nāma sudatto khattiyo sirimā nāma janikā sumanassa mahesino. @Footnote: 1 cha.Ma. (19) padhānaṃ padahitvāna .pe. hessāma sammukhā imanti pāṭhā na dissanti @2 cha.Ma. aṭṭha gāthā

--------------------------------------------------------------------------------------------- page234.

[22] Navavassasahassāni agāraṃ ajjhāsi so 1- cando sucando vaṭaṃso ca tayo pāsādamuttamā. [23] Tesaṭṭhisatasahassāni nāriyo samalaṅkatā vaṭaṃsikā nāma nārī anūpamo nāma atrajo. [24] Nimitte caturo disvā hatthiyānena nikkhami anūnadasamāsāni padhānaṃ padahī jino. [25] Brahmunā yācito santo sumano lokanāyako vatti cakkaṃ mahāvīro mekhale puramuttame. [26] Saraṇo bhāvitatto ca ahesuṃ aggasāvakā udeno nāmupaṭṭhāko sumanassa mahesino. [27] Soṇā ca upasoṇā ca ahesuṃ aggasāvikā sopi buddho amitayaso nāgamūle abujjhatha. [28] Varuṇo ceva saraṇo ca ahesuṃ aggupaṭṭhakā cālā ca upacālā ca ahesuṃ aggupaṭṭhikā. [29] Uccattanena so buddho navutihatthamuggato kañcanagghiyasaṅkāso dasasahassī virocati. [30] Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [31] Tāraṇīye tārayitvā bodhanīye ca bodhayi parinibbāyi sambuddho uḷurājāva atthami. @Footnote: 1 cha.Ma. ajjha so vasi

--------------------------------------------------------------------------------------------- page235.

[32] Te ca khīṇāsavā bhikkhū so ca buddho asādiso atulappabhaṃ dassayitvā nibbutā te mahāyasā. [33] Tañca ñāṇaṃ atuliyaṃ tāni ca atulāni ratanāni sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhāRā. [34] Sumano yasadharo buddho aṅgārāmamhi nibbuto tattheva tassa jinathūpo catuyojanamuggato"ti. Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocatīti attho. Tāraṇīyeti tārayitabbe, tārayituṃ yutte sabbe buddhaveneyyeti attho. Uḷurājāvāti cando viya. Atthamīti atthaṅgato. Keci "atthaṃ gato"ti paṭhanti. Asādisoti asadiso. Mahāyasāti mahākittisaddā mahāparivārā ca. Tañca ñāṇanti taṃ sabbaññutaññāṇañca. Atuliyanti atulyaṃ asadisaṃ. Sesaṃ sabbattha uttānamevāti. Sumanabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito catuttho buddhavaṃso. ---------------


             The Pali Atthakatha in Roman Book 51 page 225-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5024&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5024&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9214              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9214              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]