ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      9. Anomadassībuddhavaṃsavaṇṇanā
     sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ
buddhuppādarahitaṃ ahosi, atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo
buddhā nibbattiṃsu anomadassī padumo nāradoti. Tattha anomadassī bhagavā
soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā
devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavānāmassa
rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ
paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa
puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi
anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne 1-
vijāyi. Paṭihāriyāni heṭṭhā vuttanayāneva.
     Nāmaggahaṇadivasena panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato
satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā
"anomadassī"ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi
paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri
@Footnote: 1 Sī.,i. sunanduyyāne
Sirivaḍḍhoti tayo pāsādā ahesuṃ. Sirimādevippamukhāni tevīsati itthisahassāni
paccupaṭṭhitāni ahesuṃ. So sirimāya deviyā upavāṇe nāma putte jāte
cattāri nimittāni disvā sivikāyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji.
Taṃ tisso janakoṭiyo anupabbajiṃsu.
     Tehi parivuto mahāpuriso dasa māse padhānacariyaṃ cari. Tato visākhapuṇṇamāya
anupamabrāhmaṇagāme piṇḍāya caritvā anupamaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ
paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anomanāmājīvakena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā ajjunarukkhabodhiṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ
tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ
viddhaṃsetvā tīsu yāmesu tisso vijjā uppādetvā "anekajātisaṃsāraṃ .pe.
Taṇhānaṃ khayamajjhagā"ti udānaṃ udānesi. Vuttaṃ:-
       [1] "sobhitassa aparena         sambuddho dvipaduttamo
           anomadassī amitayaso        tejassī duratikkamo.
       [2] So chetvā bandhanaṃ sabbaṃ     viddhaṃsetvā tayo bhave
           anivattigamanaṃ maggaṃ          desesi devamānuse.
       [3] Sāgarova asaṅkhobho        pabbatova durāsado
           ākāsova ananto so      sālarājāva phullito.
       [4] Dassanenapi taṃ buddhaṃ         tositā honti pāṇino
           byāharantaṃ giraṃ sutvā       amataṃ pāpuṇanti te"ti.
     Tattha anomadassīti anupamadassano, amitadassano vā. Amitayasoti
amitaparivāro, amitakitti vā. Tejassīti sīlasamādhipaññātejena samannāgato.
Duratikkamoti duppadhaṃsiyo, aññena devena vā mārena vā kenaci vā
atikkamituṃ asakkuṇeyyoti attho. So chetvā bandhanaṃ sabbanti sabbaṃ dasavidhaṃ
saññojanaṃ chinditvā. Viddhaṃsetvā tayo bhaveti tibhavūpagaṃ kammaṃ kammakkhayakarañāṇena
viddhaṃsetvā, abhāvaṃ katvāti attho. Anivattigamanaṃ magganti nivattiyā pavattiyā
paṭipakkhabhūtaṃ nibbānaṃ anivattīti vuccati, taṃ anivattiṃ gacchati anenāti
anivattigamano. Taṃ anivattigamanaṃ aṭṭhaṅgikaṃ maggaṃ desesīti attho. "dassetī"tipi
pāṭho, soyevattho. Devamānuseti devamanussānaṃ, sāmiatthe upayogavacanaṃ
daṭṭhabbaṃ.
     Asaṅkhobhoti khobhetuṃ cāletuṃ asakkuṇeyyoti akkhobhiyo. Yathā hi
samuddo caturāsītiyojanasahassagambhīro anekayojanasahassabhūtāvāso akkhobhiyo, evaṃ
akkhobhiyoti attho. Ākāsova anantoti yathā pana ākāsassa anto natthi, atha kho
ananto appameyyo apāro, evaṃ bhagavāpi buddhaguṇehi ananto appameyyo
apāro. Soti so bhagavā. Sālarājāva phullitoti sabbalakkhaṇānubyañjanasamalaṅkata-
sarīrattā suphullitasālarājā viya sobhatīti attho. Dassanenapi taṃ buddhanti
tassa buddhassa dassanenāpīti attho. Īdisesupi sāmivacanaṃ payujjanti saddasatthavidū.
Tositāti paritositā piṇitā. Byāharantanti byāharantassa, sāmiatthe
upayogavacanaṃ. Amatanti nibbānaṃ. Pāpuṇantīti adhigacchanti. Teti ye tassa giraṃ
dhammadesanaṃ suṇanti, te amataṃ pāpuṇantīti attho.
     Bhagavā pana bodhimūle sattasattāhaṃ vītināmetvā brahmunā āyācito
dhammadesanāya budadhacakkhunā lokaṃ olokento attanā saha pabbajite
tikoṭisaṅkhe jane upanissayasampanne disvā "kattha nu kho te etarahi
viharantī"ti upadhārento subhavatīnagare sudassanuyyāne viharante disvā ākāsena
Gantvā sudassanuyyāne otari. So tehi parivuto sadevamanussāya parisāya
majjhe dhammacakkaṃ pavattesi. Tattha koṭisatānaṃ paṭhamābhisamayo ahosi. Tena
vuttaṃ:-
       [5] "dhammābhisamayo tassa        iddho phīto tadā ahu
           koṭisatāni abhisamiṃsu         paṭhame dhammadesane"ti.
     Tattha phītoti phātippatto bāhujaññavasena. Koṭisatānīti koṭīnaṃ satāni
koṭisatāni. "koṭisatayo"tipi pāṭho, tassa satakoṭiyoti attho.
     Athāparena samayena osadhīnagaradvāre asanarukkhamūle 1- yamakapāṭihāriyaṃ
katvā asurehi durabhibhavane 2- tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisinno temāsaṃ
abhidhammavassaṃ vassāpayi. Tadā asītidevatākoṭiyo abhisamiṃsu. Tena vuttaṃ:-
       [6] "tato paraṃ abhisamaye       vassante dhammavuṭṭhiyo
            asītikoṭiyobhisamiṃsu        dutiye dhammadesane"ti.
     Tattha vassanteti buddhamahāmeghe vassante. Dhammavuṭṭhiyoti dhammakathāvassavuṭṭhiyo.
     Tato aparena samayena maṅgalapañhāniddese aṭṭhasattatikoṭiyo abhisamiṃsu.
So tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [7] "tato parampi vassante      tappayante ca pāṇinaṃ
           aṭṭhasattatikoṭīnaṃ           tatiyābhisamayo ahū"ti.
     Tattha vassanteti dhammakathāsaliladhāraṃ vassante. Tappayanteti dhammāmatavassena
tappayante, tappanaṃ karonte bhagavante bhagavatīti attho.
     Anomadassissapi bhagavato tayo sāvakasannipātā ahesuṃ. Tattha soreyyanagare
isidattassa rañño dhamme desiyamāne pasīditvā ehibhikkhupabbajjāya pabbajitānaṃ
@Footnote: 1 Ma. ambarukkhamūle     2 Sī.,i. surāripurābhibhavane
Aṭṭhannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto
ahosi. Rādhavatīnagare sundarindharassa 1- nāma rañño dhamme desiyamāne
ehibhikkhupabbajjāya pabbajitānaṃ sattannaṃ arahantasatasahassānaṃ majjhe
pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Puna soreyyanagareyeva
soreyyaraññā saha ehibhikkhupabbajjāya pabbajitānaṃ channaṃ arahantasatasahassānaṃ
majjhe pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [8] "sannipātā tayo āsuṃ       tassāpi ca mahesino
           abhiññābalappattānaṃ          pupphitānaṃ vimuttiyā.
       [9] Aṭṭhasatasahassānaṃ            sannipāto tadā ahu
           pahīnamadamohānaṃ             santacittāna tādinaṃ.
      [10] Sattasatasahassānaṃ            dutiyo āsi samāgamo
           anaṅgaṇānaṃ virajānaṃ          upasantāna tādinaṃ.
      [11] Channaṃ satasahassānaṃ           tatiyo āsi samāgamo
           abhiññābalappattānaṃ          nibbutānaṃ tapassinan"ti.
     Tattha tassāpi ca mahesinoti tassa mahesino anomadassissāpi. "tassāpi
dvipaduttamo"tipi pāṭho, tassapi dvipaduttamassāti attho. Lakkhaṇaṃ saddasatthato
gahetabbaṃ. Abhiññābalappattānanti abhiññānaṃ balappattānaṃ, ciṇṇavasitāya
khippanisantibhāvena abhiññāsu thirabhāvappattānanti attho. Pupphitānanti
sabbaphāliphullabhāvena ativiya sobhaggappattānaṃ. Vimuttiyāti arahattaphalavimuttiyā.
     Anaṅgaṇānanti ettha ayaṃ aṅgaṇasaddo katthaci kilesesu dissati. Yathāha
"tattha katamāni tīṇi aṅgaṇāni? rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho
@Footnote: 1 Sī.,i. madhurindharassa, ma surindharassa
Aṅgaṇan"ti 1- "pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ
yadidaṃ aṅgaṇan"ti. 2- Katthaci kismiñci male. Yathāha "tasseva rajassa vā
aṅgaṇassa vā pahānāya vāyamatī"ti. 3- Katthaci tathārūpe bhūmibhāge "cetiyaṅgaṇaṃ
bodhiyaṅgaṇaṃ rājaṅgaṇan"ti. 4- Idha pana kilesesu daṭṭhabbo. Tasmā nikkilesānanti
attho. 5- Virajānanti tasseva vevacanaṃ. Tapassinanti kilesakkhayakaro
ariyamaggasaṅkhāto tapo yesaṃ atthi te tapassino, tesaṃ tapassīnaṃ, khīṇāsavānanti
attho.
     Tadā amhākaṃ bodhisatto eko mahesakkho yakkhasenāpati ahosi
mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So "buddho
loke uppanno"ti sutvā āgantvā paramaruciradassanaṃ sattaratanamayaṃ
abhirucirarajanikaramaṇḍalasadisaṃ maṇḍapaṃ nimminitvā tattha sattāhaṃ mahādānaṃ
buddhappamukhassa saṃghassa adāsi. Atha naṃ bhagavā bhattānumodanasamaye 6- "anāgate
kappasatasahassādhike ekasmiṃ asaṅkhyeyye atikkante gotamo nāma buddho
bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [12] "ahantena samayena        yakkho āsiṃ mahiddhiko
            nekānaṃ yakkhakoṭīnaṃ        vasavattimhi issaro.
       [13] Tadāpi taṃ buddhavaraṃ         upagantvā mahesinaṃ
            annapānena tappesiṃ       sasaṃghaṃ lokanāyakaṃ.
       [14] Sopi maṃ tadā byākāsi     visuddhinayano muni
            aparimeyyito kappe       ayaṃ buddho bhavissati
            7- ahu kapilavhayā rammā   nikkhamitvā tathāgato. 7-
@Footnote: 1 abhi.vi. 35/924/449      2 Ma.mū. 12/60/35
@3. Ma.mū. 12/184/155      4 gavesitabbo      5 pa.sū. 1/151
@6 Sī.,i. bhuttānumodana...    7-7 cha.Ma. ime pāṭhā na dissanti
       [15] Padhānaṃ padahitvāna .pe.   hessāma sammukhā imaṃ.
       [16] Tassāpi vacanaṃ sutvā      tuṭṭho saṃviggamānaso
            uttariṃ vatamadhiṭṭhāsiṃ       dasapāramipūriyā"ti.
     Tattha uttariṃ vatamadhiṭṭhāsinti pāramipūraṇatthāya bhiyyopi daḷhataraṃ
parakkamamakāsīti attho.
     Tassa pana anomadassissa bhagavato candavatī nāma nagaraṃ ahosi, yasavā
nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve
aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā,
ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyu,
sirimā nāma aggamahesī, upavāṇo nāmassa putto, dasavassasahassāni agāraṃ
ajjhāvasi. So sivikāyānena nikkhami. Sivikāyānena gamanaṃ pana
sobhitabuddhavaṃsavaṇṇanāya pāsādagamane vuttanayeneva veditabbaṃ. Dhammako nāma rājā
upaṭṭhāko. Dhammārāme kira bhagavā vihāsīti. Tena vuttaṃ:-
       [17] "nagaraṃ candavatī nāma        yasavā nāma khattiyo
            mātā yasodharā nāma       anomadassissa satthuno.
       [22] Nisabho ca anomo ca        ahesuṃ aggasāvakā
            varuṇo nāmuṭṭhāko         anomadassissa satthuno.
       [23] Sundarī 1- ca sumanā ca      ahesuṃ aggasāvikā
            bodhi tassa bhagavato         ajjunoti pavuccati.
       [25] Aṭṭhapaññāsaratanaṃ           accuggato mahāmuni
            pabhā niddhāvatī tassa        sataraṃsīva uggato.
@Footnote: 1 pāḷi. sandarā
       [26] Vassasatasahassāni           āyu vijjati tāvade
            tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
       [27] Supupphitaṃ pāvacanaṃ           arahantehi tādihi
            vītarāgehi vimalehi         sobhittha 1- jinasāsanaṃ.
       [28] So ca satthā amitayaso      yugāni tāni atuliyāni
            sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa
niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti
aggasāvakayugādīni yugalāni. Sabbaṃ tamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ
paviṭṭhaṃ vinaṭṭhanti attho. "nanu rittakameva saṅkhārā"tipi pāṭho, tassa nanu
rittakā tucchakāyeva sabbe saṅkhārāti attho. Makāro padasandhikaro. Sesagāthāsu
sabbattha uttānamevāti.
     Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno
cāti ime dve aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu
cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti.
                    Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                          Niṭṭhito buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 251-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5593              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5593              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9507              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]