ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        10. Padumabuddhavaṃsavaṇṇanā
     anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā
anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā
asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ. Tadā
@Footnote: 1 pāḷi. sobhati

--------------------------------------------------------------------------------------------- page259.

Padumo nāma satthā loke uppajji. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā campakanagare asamassa nāma rañño kule rūpādīhi asamāya asamāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena campakuyyāne mātukucchito nikkhami. Jāte pana kumāre ākāsato sakalajambudīpe samuddapariyante padumavassaṃ nipati. Tenassa nāmaggahaṇadivase nāmaṃ gaṇhantā nemittakā ca ñātakā ca "mahāpadumakumāro "tveva nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Nanduttaravasuttara- yasuttarānāmakā tayo pāsādā ahesuṃ. Uttarādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. Atha mahāsatto uttarāya nāma mahādeviyā rammakumāre nāma uppanne cattāri nimittāni disvā ājaññarathena mahābhinikkhamanaṃ nikkhami. Taṃ pabbajantaṃ ekā purisakoṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya dhaññavatīnagare sudhaññaseṭṭhissa dhītāya dhaññavatiyā nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā mahāsālavane 1- divāvihāraṃ vītināmetvā sāyanhasamaye titthakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ upasaṅkamitvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharakaṃ paññāpetvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā sacchikatvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno āyācanaṃ adhivāsetvā dhammadesanāya bhājanabhūte puggale upaparikkhanto attanā saha pabbajite koṭisaṅkhe bhikkhū disvā taṅkhaṇeyeva anilapathena gantvā dhaññavatīnagarasamīpe @Footnote: 1 Sī.,i. sahakāravane

--------------------------------------------------------------------------------------------- page260.

Dhanañjayuyyāne otaritvā tehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatānaṃ abhisamayo ahosi. Tena vuttaṃ:- [1] "anomadassissa aparena sambuddho dipaduttamo padumo nāma nāmena asamo appaṭipuggalo. [2] Tassāpi asamaṃ sīlaṃ samādhipi anantako asaṅkhyeyyaṃ ñāṇavaraṃ vimuttipi anūpamā. [3] Tassāpi atulatejassa dhammacakkappavattane abhisamayā tayo āsuṃ mahātamapavāhanā"ti. Tattha asamaṃ sīlanti aññesaṃ sīlena asadisaṃ, uttamaṃ seṭṭhanti attho. Samādhipi anantakoti samādhipi appameyyo, tassa anantabhāvo lokavivaraṇayamaka- pāṭihāriyādīsu daṭṭhabbo. Ñāṇavaranti sabbaññutaññāṇaṃ, asādhāraṇañāṇāni vā. Vimuttipīti arahattaphalavimuttipi bhagavato. Anūpamāti upamāvirahitā. Atulatejassāti atulañāṇatejassa. "atulañāṇatejā"tipi pāṭho. Tassa "tayo abhisamayā"ti iminā uttarapadena sambandho daṭṭhabbo. Mahātamapavāhanāti mahāmohavināsakā, mohandhakāraviddhaṃsakāti attho. Athāparena samayena padumo bhagavā attano kaniṭṭhabhātaraṃ sālakumārañca upasālakumārañca ñātisamāgame saparivāre pabbājetvā tesaṃ dhammaṃ desento navuti koṭiyo dhammāmataṃ pāyesi. Yadā pana rammattherassa dhammaṃ desesi, tadā asītikoṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [4] "paṭhamābhisamaye buddho koṭisatamabodhayi dutiyābhisamaye dhīro navutikoṭimabodhayi.

--------------------------------------------------------------------------------------------- page261.

[5] Yadā ca padumo buddho ovadī sakamatrajaṃ tadā asītikoṭīnaṃ tatiyābhisamayo ahū"ti. Yadā pana subhāvitatto nāma rājā padumassa buddhassa buddhapadumavadanassa santike koṭisatasahassaparivāro ehibhikkhupabbajjāya pabbajito, tasmiṃ sannipāte bhagavā pātimokkhaṃ uddisi, so pana paṭhamo sannipāto ahosi. Athāparena samayena mahāpadumo munivasabho usabhasamagatī usabhavatīnagaraṃ upanissāya vassaṃ upagañchi. Nagaravāsino manussā bhagavantaṃ dassanakāmā upasaṅkamiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tattha ca bahavo manussā pasannacittā pabbajiṃsu. Tato dasabalo tehi ca aññehi ca tīhi bhikkhusatasahassehi saddhiṃ visuddhipavāraṇaṃ pavāresi. So dutiyo sannipāto ahosi. Ye pana tattha na pabbajiṃsu, te kaṭhinānisaṃsaṃ sutvā pāṭipade pañcasu māsesu pañcānisaṃsadāyakaṃ kaṭhinacīvaramadaṃsu. Tato taṃ bhikkhū dhammasenāpatiṃ aggasāvakaṃ visālamatiṃ sālattheraṃ kaṭhinatthāratthaṃ yācitvā kaṭhinacīvaraṃ tassādaṃsu. Therassa kaṭhinacīvare kayiramāne bhikkhū sibbane sahāyakā ahesuṃ. Padumo pana sammāsambuddho sūcicchidde suttāni āvunitvā adāsi. Niṭṭhite pana cīvare bhagavā tīhi bhikkhusatasahassehi cārikaṃ pakkāmi. Athāparena samayena sīhavikkantagāmī purisasīho viya buddhasīho gosiṅgasālavanasadise paramasurabhikusumaphalabhāravinamitasākhāviṭape vimalakamalakuvalayasamalaṅkate sisiramadhuravārivāhena paripūrite rurucamarasīhabyagghagajahayagavayamahiṃsādi- vividhamigagaṇavicarite surabhikusumagandhāvabaddhahadayāhi bhamaramadhukarayuvatīhi anubhūtappacārāhi samantato gumbagumbāyamāne 1- phalarasapamuditahadayāhi kākalisadisamadhuravirutāhi kokilavadhūhi @Footnote: 1 Sī.,i. gumugumāyamāne

--------------------------------------------------------------------------------------------- page262.

Upagīyamāne paramaramaṇīye vivitte vijane yogānukūle pavane vassāvāsamupagañchi. Tasmiṃ viharantaṃ saparivārakaṃ dasabalaṃ tathāgataṃ dhammarājaṃ buddhasiriyā virocamānaṃ disvā manussā tassa dhammaṃ sutvā pasīditvā ehibhikkhupabbajjāya pabbajiṃsu. Tadā dvīhi bhikkhusatasahassehi parivuto pavāresi. So tatiyo sannipāto ahosi. Tena vuttaṃ:- [6] "sannipātā tayo āsuṃ padumassa mahesino koṭisatasahassānaṃ paṭhamo āsi samāgamo. [7] Kaṭhinatthārasamaye uppanne kaṭhinacīvare dhammasenāpatitthāya bhikkhū sibbiṃsu cīvaraṃ. [8] Tadā te vimalā bhikkhū chaḷabhiññā mahiddhikā tīṇi satasahassāni samiṃsu aparājitā. [9] Punāparaṃ so narāsabho pavane vāsaṃ upāgami tadā samāgamo āsi dvinnaṃ satasahassinan"ti. Tattha kaṭhinatthārasamayeti kaṭhinacīvarattharaṇasamaye. Dhammasenāpatitthāyāti dhammasenāpatisālattheratthaṃ. Aparājitāti na parājitā, vibhattilopo daṭṭhabbo. Soti so mahāpadumo. Pavaneti mahāvane. Vāsanti vassāvāsaṃ. Upāgamīti upāgato. Dvinnaṃ satasahassinanti dvinnaṃ satasahassānaṃ. "tadā āsi samāgamo"tipi pāṭho yadi atthi sundaro bhaveyya. Tadā tathāgate tasmiṃ vanasaṇḍe vasante amhākaṃ bodhisatto sīho hutvā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā pasannacitto hutvā padakkhiṇaṃ katvā sañjātapītisomanasso tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā

--------------------------------------------------------------------------------------------- page263.

Jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Atha satthā tassa sattāhassa accayena nirodhasamāpattiyo vuṭṭhāya narasīho sīhaṃ oloketvā "bhikkhusaṃghepissa cittappasādo hotūti saṃgho āgacchatū"ti cintesi. Anekakoṭibhikkhū tāvadeva āgañchiṃsu. Sīho saṃghepi cittaṃ pasādesi. Atha satthā tassa cittaṃ oloketvā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [10] "ahantena samayena sīho āsiṃ migābhibhū pavivekamanubrūhantaṃ pavane addasaṃ jinaṃ. [11] Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ tikkhattuṃ abhināditvā sattāhaṃ jinamupaṭṭhahaṃ. [12] Sattāhaṃ varasamāpattiyā vuṭṭhahitvā tathāgato manasā cintayitvāna koṭibhikkhū samānayi. [13] Tadāpi so mahāvīro tesaṃ majjhe viyākari aparimeyyito kappe ayaṃ buddho bhavissati 1- ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [14] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [15] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha pavivekamanubrūhantanti nirodhasamāpattiṃ samāpannanti attho. Padakkhiṇanti tikkhattuṃ padakkhiṇaṃ katvā. Abhināditvāti tikkhattuṃ sīhanādaṃ naditvā. Upaṭṭhahanti upaṭṭhahiṃ. Ayameva vā pāṭho. Varasamāpattiyāti nirodhasamāpattito @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page264.

Vuṭṭhahitvā. Manasā cintayitvānāti "sabbepi bhikkhū idha āgacchantū"ti manasāva cintetvā. Samānayīti samāhari. Tassa pana padumassa bhagavato campakaṃ nāma nagaraṃ ahosi. Asamo nāma rājā pitā ahosi. Mātāpi tassa asamā nāma, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rādhā ca surādhā ca dve aggasāvikā, mahāsoṇarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ, āyu vassasatasahassaṃ ahosi, rūpādīhi guṇehi anuttarā uttarā nāmassa aggamahesī, rammakumāro nāmassa atirammo tanayo ahosi. Tena vuttaṃ:- [16] "campakaṃ nāma nagaraṃ asamo nāma khattiyo asamā nāma janikā padumassa mahesino. [21] Sālo ca upasālo ca ahesuṃ aggasāvakā varuṇo nāmupaṭṭhāko padumassa mahesino. [22] Rādhā ceva surādhā ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahāsoṇoti vuccati. [24] Aṭṭhapaññāsaratanaṃ accuggato mahāmuni pabhā niddhāvatī tassa asamā sabbato disā. [25] Candappabhā sūriyappabhā ratanaggimaṇippabhā sabbāpi tā hatā honti patvā jinapabhuttamaṃ. [26] Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [27] Paripakkamānase satte bodhayitvā asesato sesake anusāsitvā nibbuto so sasāvako. @Footnote: 1 cha.Ma.,i. sabbaso 2 pāḷi. sesaññe anusāsetvā

--------------------------------------------------------------------------------------------- page265.

[28] Uragova tacaṃ jiṇṇaṃ vaddhapattaṃva pādapo jahitvā sabbasaṅkhāre nibbuto so yathā sikhī"ti. Tattha ratanaggimaṇippabhāti ratanappabhā ca aggippabhā ca maṇippabhā ca. Hatāti abhibhūtā. Jinapabhuttamanti jinassa sarīrappabhaṃ uttamaṃ patvā hatāti attho. Paripakkamānaseti paripakkindriye veneyyasatte. Vaddhapattanti purāṇapattaṃ. Pādapovāti pādapo viya. Sabbasaṅkhāreti sabbepi ajjhattikabāhire saṅkhāre. "hitvā sabbasaṅkhāran"tipi pāṭho, soyevattho. Yathā sikhīti aggi viya nirupādāno nibbutiṃ sugato gatoti. Sesamettha gāthāsu heṭṭhā vuttanayattā uttānamevāti. Padumabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito aṭṭhamo buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 258-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5760&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5760&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7605              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9599              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]