ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       11. Nāradabuddhavaṃsavaṇṇanā
     padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā
manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna
vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā ahesuṃ.
Tadā dasabaladharo tevijjo catuvesārajjavisārado vimuttisārado nārado nāma
narasattuttamo satthā loke udapādi. So cattāri asaṅkhyeyyāni
kappasatasahassañca pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā dhaññavatī
nāma nagare sakavīriyavijitavāsudevassa sudevassa nāma rañño kule aggamahesiyā
nirūpamāya anomāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ
māsānaṃ accayena dhanañjayuyyāne mātukucchito nikkhami. Nāmaggahaṇadivase pana
Nāmakaraṇe kayiramāne sakalajambudīpe manussānaṃ upabhogakkhamāni anurūpāni
ābharaṇāni ākāsato kapparukkhādīhi patiṃsu. Tenassa narānaṃ arahāni ābharaṇāni
ākāsato kapparukkhādīhi patiṃsu. Tenassa narānaṃ arahāni ābharaṇāni adāsīti
"nārado"ti nāmaṃ akaṃsu.
     So navavassasahassāni agāramajjhe vasi. Vijito vijitāvī vijitābhirāmo"ti 1-
tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Tassa nāradakumārassa
kulasīlācārarūpasampannaṃ manonukūlaṃ vijitasenaṃ nāma ativiya dhaññaṃ khattiyakaññaṃ
aggamahesiṃ akaṃsu. Taṃ ādiṃ katvā vīsatisahassādhikaṃ itthīnaṃ satasahassaṃ ahosi.
Tassā vijitasenāya deviyā sabbalokānandakare nanduttarakumāre nāma jāte
so cattāri nimittāni disvā caturaṅginiyā mahatiyā senāya parivuto
nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo
paramasurabhigandhakusumasamalaṅkato padasāva uyyānaṃ gantvā sabbābharaṇāni omuñcitvā
bhaṇḍāgārikassa hatthe datvā sayameva vimalanīlakuvalayadalasadisenātinisitenāsinā
paramaruciraratanavicittaṃ 2- sakesamakuṭaṃ chinditvā gaganatale khipi. Taṃ
sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavane netvā tiyojanubbedhaṃ
sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.
     Mahāpuriso pana devadattāni kāsāyāni vatthāni paridahitvā tattheva
uyyāne pabbaji. Purisasatasahassā ca taṃ anupabbajiṃsu. So sattāhaṃ tattheva
padhānacariyaṃ caritvā visākhapuṇṇamāya vijitasenāya aggamahesiyā dinnaṃ pāyāsaṃ
paribhuñjitvā tattheva uyyāne divāvihāraṃ  katvā sudassanuyyānapālena dinnā
aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ padakkhiṇaṃ katvā aṭṭhapaṇṇāsahatthavitthataṃ
@Footnote: 1 Sī.,i. jitābhirāmo               2 si.,i. virājitaṃ
Tiṇasantharaṃ santharitvā nisīditvā mārabalaṃ vidhamitvā tīsu yāmesu tisso
vijjā uppādetvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ .pe.
Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhāni vītināmetvā brahmunā
yācito paṭiññaṃ datvā dhanañjayuyyāne attanā saha pabbajitehi satasahassabhikkhūhi
parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi.
Tena vuttaṃ:-
       [1] "padumassa aparena          sambuddho dipaduttamo
           nārado nāma nāmena       asamo appaṭipuggalo.
       [2] So buddho cakkavattissa      jeṭṭho dayitaoraso
           āmukkamālābharaṇo         uyyānaṃ upasaṅkami.
       [3] Tatthāsi rukkho yasavipulo     abhirūpo brahā 1- suci
           tamajjhappatvā nisīdi         mahāsoṇassa heṭṭhato.
       [4] Tattha ñāṇavaruppajji         anantaṃ vajirūpamaṃ
           tena vicini saṅkhāre        ukkujjamavakujjakaṃ.
       [5] Tattha sabbakilesāni         asesamabhivāhayi
           pāpuṇī kevalaṃ bodhiṃ         buddhañāṇe 2- ca cuddasa.
       [6] Pāpuṇitvāna sambodhiṃ        dhammacakkaṃ pavattayi
           koṭisatasahassānaṃ           paṭhamābhisamayo ahū"ti.
     Tattha cakkavattissāti cakkavattirañño. Jeṭṭhoti pubbajo. Dayitaorasoti
dayito piyo oraso putto, dayito orasi gahetvā lālito putto
dayitaoraso nāma. Āmukkamālābharaṇoti āmukkamuttāhārakeyūrakaṭakamakuṭakuṇḍalamālo.
Uyyānanti bahinagare dhanañjayuyyānaṃ nāmārāmaṃ 3- agamāsi.
@Footnote: 1 i. brahmā        2 i. buddhañāṇañca          3 Sī.,i. nāmuyyānaṃ
     Tatthāsi rukkhoti tasmiṃ uyyāne eko kira rukkho rattasoṇo nāma
ahosi. So kira navutihatthubbedho samavaṭṭakkhandho sampannavividhaviṭapasākho
nīlabahalavipulapalāso sandacchāyo devatādhivuṭṭhattā vigatavividhavihagagaṇasañcāro
dharaṇītalatilakabhūto tarurajjaṃ viya kurumāno paramaramaṇīyadassano rattakusumasamalaṅkata-
sabbasākho devamanussanayanarasāyanabhūto ahosi. Yasavipuloti vipulayaso,
sabbalokavikhyāto attano sampattiyā sabbattha pākaṭo vissutoti attho,
keci "tatthāsi rukkho vipulo"ti paṭhanti. Brahāti mahanto, devānaṃ pāricchattaka-
sadisoti attho. Tamajjhappatvāti taṃ soṇarukkhaṃ patvā adhipatvā upagammāti
attho. Heṭṭhatoti tassa rukkhassa heṭṭhā.
     Ñāṇavaruppajjīti ñāṇavaraṃ udapādi. Anantanti appameyyaṃ appamāṇaṃ.
Vajirūpamanti vajirasadisaṃ tikhiṇaṃ, aniccānupassanādikassa vipassanāñāṇassetaṃ
adhivacanaṃ. Tena vicini saṅkhāreti tena vipassanāñāṇena rūpādike saṅkhāre vicini.
Ukkujjamavakujjakanti saṅkhārānaṃ udayañca vayañca 1- vicinīti attho. Tasmā
paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu
abhinivisitvā udayabbayavasena 2- samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ
vipassanaṃ vaḍḍhetvā ariyamaggānukkamena sakale buddhaguṇe paṭilabhīti attho.
     Tatthāti soṇarukkhe. Sabbakilesānīti sabbepi kilese, liṅgavipariyāsaṃ
katvā vuttaṃ. Keci "tattha sabbakilesehī"ti paṭhanti. Asesanti niravasesaṃ.
Abhivāhayīti maggodhinā ca kilesodhinā ca sabbe kilese abhivāhayi,
vināsamupanesīti attho. Bodhīti arahattamaggañāṇaṃ. Buddhañāṇe ca cuddasāti buddhañāṇāni
cuddasa. Tāni katamānīti? maggaphalañāṇāni aṭṭha, cha asādhāraṇañāṇānīti
@Footnote: 1 Sī.,i. udayavayyaṃ     2 Sī.,i. udayavyayavasena
Evamimāni cuddasa buddhañāṇāni nāma, casaddo sampiṇḍanattho, tena aparānipi
catasso paṭisambhidāñāṇāni catuvesārajjañāṇāni catuyoniparicchedakañāṇāni
pañcagatiparicchedakañāṇāni dasabalañāṇāni sakale ca buddhaguṇe pāpuṇīti attho.
     Evaṃ buddhattaṃ patvā brahmāyācanaṃ adhivāsetvā dhanañjayuyyāne attanā
saha pabbajite satasahassabhikkhū sammukhe katvā dhammacakkaṃ pavattesi. Tadā
koṭisatasahassassa paṭhamābhisamayo ahosi. Tadā kira mahādoṇanagare doṇo nāma
nāgarājā gaṅgātīre 1- paṭivasati mahiddhiko mahānubhāvo mahājanena sakkato
garukato mānito pūjito. So yasmiṃ visaye janapadavāsino manussā tassa balikammaṃ
na karonti, tesaṃ visayaṃ avassena vā ativassena vā sakkharavassena vā
vināseti.
     Atha tīradassano nārado satthā doṇassa nāgarājassa vinayane bahūnaṃ
pāṇīnaṃ upanissayaṃ disvā mahatā bhikkhusaṃghena parivārito tassa nāgarājassa
nivāsanaṭṭhānamagamāsi. Tato taṃ manussā disvā evamāhaṃsu "bhagavā ettha
ghoraviso uggatejo mahiddhiko mahānubhāvo nāgarājā paṭivasati, so taṃ mā
viheṭhessati na gantabban"ti. Bhagavā pana tesaṃ vacanaṃ asuṇanto viya agamāsi.
Gantvā ca tatthassa nāgarājassa sakkāratthāya kate paramasurabhigandhe pupphasanthare
nisīdi. Mahājano kira "nāradassa ca munirājassa doṇassa ca nāgarājassa
dvinnampi yuddhaṃ passissāmā"ti sannipati.
     Atha ahināgo munināgaṃ tathā nisinnaṃ disvā makkhaṃ asahamāno sandissamānakāyo
hutvā padhūpāyi. Dasabalopi padhūpāyi. Puna nāgarājā pajjali. Munirājāpi
pajjali. Atha so nāgarājā dasabalassa sarīrato nikkhantāhi dhūmajālāhi ativiya kilantasarīro
@Footnote: 1 Sī.,i. rahade
Dukkhaṃ asahamāno "visavegena naṃ māressāmī"ti visaṃ vissajjesi. Visassa vegena
sakalopi jambudīpo vinasseyya. Taṃ pana visaṃ dasabalassa sarīre ekalomampi
kampetuṃ nāsakkhi. Atha so nāgarājā "kā nu kho samaṇassa pavattī"ti
olokento saradasamaye sūriyaṃ viya candaṃ viya ca paripuṇṇaṃ chabbaṇṇāhi
buddharasmīhi virocamānaṃ vippasannavadanasobhaṃ bhagavantaṃ disvā "aho mahiddhiko
vatāyaṃ samaṇo, mayā pana attano balaṃ ajānantena aparaddhan"ti cintetvā
tānaṃ gavesī bhagavantaṃyeva saraṇamupagañchi. Atha nārado munirājā taṃ nāgarājaṃ
vinetvā tattha sannipatitassa mahājanassa cittappasādanatthaṃ yamakapāṭihāriyaṃ
akāsi. Tadā pāṇīnaṃ navutikoṭisahassāni arahatte patiṭṭhahiṃsu. So dutiyo
abhisamayo ahosi. Tena vuttaṃ:-
       [7] "mahādoṇaṃ nāgarājaṃ       vinayanto mahāmuni
           pāṭiheraṃ tadākāsi        dassayanto sadevake.
       [8] Tadā devamanussānaṃ        tamhi dhammappakāsane
           navutikoṭisahassāni 1-      tariṃsu sabbasaṃsayan"ti.
     Tattha pāṭiheraṃ tadākāsīti akāsi yamakapāṭihāriyanti attho. Ayameva vā
pāṭho. "tadā devamanussā vā"tipi pāṭho. Tattha devamanussānanti sāmiatthe
paccattaṃ. Tasmā devānaṃ manussānañca navutikoṭisahassānīti attho. Tariṃsūti
atikkamiṃsu.
     Yadā pana attano puttaṃ nanduttarakumāraṃ ovadi, tadā asītiyā
koṭisahassānaṃ tatiyābhisamayo ahosi. Tena vuttaṃ:-
       [9] "yamhi kāle mahāvīro     ovadī sakamatrajaṃ
           asītikoṭisahassānaṃ         tatiyābhisamayo ahū"ti.
@Footnote: 1 i. navutikoṭisahassānaṃ
     Yadā pana thullakoṭṭhitanagare bhaddasālo ca vijitamitto ca dve
brāhmaṇasahāyakā amatarahadaṃ gavesamānā parisati nisinnaṃ ativisāradaṃ 1-
nāradasammāsambuddhaṃ addasaṃsu. Te bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni
disvā "ayaṃ loke vivaṭacchado sammāsambuddho"ti niṭṭhaṃ gantvā bhagavati
sañjātasaddhā saparivārā bhagavato santike pabbajiṃsu. Tesu pabbajitvā arahattaṃ
pattesu bhagavā bhikkhūnaṃ koṭisatasahassamajjhe pātimokkhaṃ uddisi, so paṭhamo
sannipāto ahosi. Tena vuttaṃ:-
       [10] "sannipātā tayo āsuṃ       nāradassa mahesino
             koṭisatasahassānaṃ           paṭhamo āsi samāgamo"ti.
     Yasmiṃ samaye nārado sammāsambuddho ñātisamāgame attano paṇidhānato
paṭṭhāya buddhavaṃsaṃ kathesi, tadā navutikoṭibhikkhusahassānaṃ dutiyo sannipāto
ahosi. Tena vuttaṃ:-
       [11] "yadā buddho buddhaguṇaṃ        sanidānaṃ pakāsayi
             navutikoṭisahassāni          samiṃsu vimalā tadā"ti.
     Tattha vimalāti vigatamalā, khīṇāsavāti 2- attho.
     Yadā pana mahādoṇanāgarājassa vinayane pasanno verocano nāma
nāgarājā gaṅgāya nadiyā tigāvutappamāṇaṃ sattaratanamayaṃ maṇḍapaṃ nimminitvā
saparivāraṃ bhagavantaṃ tattha nisīdāpetvā saparivāro sajanapade attano
dānaggadassanatthāya nimantetvā nāganāṭakāni ca tāḷāvacare vividhavesālaṅkāradhare
sannipātetvā mahāsakkārena bhagavato saparivārassa mahādānaṃ adāsi. Bhojanāvasāne
@Footnote: 1 Sī.,i. ativiya sāradaṃ     2 Ma. vimalānaṃ, khīṇāsavānanti
Bhagavā mahāgaṅgaṃ otārento viya anumodanamakāsi. Tadā bhattānumodane 1-
dhammaṃ sutvā pasannānaṃ ehibhikkhupabbajjāya pabbajitānaṃ asītibhikkhusatasahassānaṃ
majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [12] "yadā verocano nāgo      dānaṃ dadāti satthuno
             tadā samiṃsu jinaputtā        asītisatasahassiyo"ti.
     Tattha asītisatasahassiyoti satasahassānaṃ asītiyo.
     Tadā amhākaṃ bodhisatto isipabbajjaṃ pabbajitvā himavantapasse
assamaṃ māpetvā pañcasu abhiññāsu aṭṭhasu samāpattīsu ca ciṇṇavasī hutvā
paṭivasati. Atha tasmiṃ anukampāya nārado bhagavā asītiyā arahantakoṭīhi dasahi
ca anāgāmiphalaṭṭhehi upāsakasahassehi parivuto taṃ assamapadaṃ agamāsi. Tāpaso
bhagavantaṃ disvāva pamuditahadayo saparivārassa bhagavato nivāsatthāya assamaṃ
māpetvā sakalarattiṃ satthuguṇaṃ kittetvā bhagavato dhammakathaṃ sutvā punadivase
buddhassa uttarakuruṃ gantvā tato āhāraṃ āharitvā saparivārassa buddhassa mahādānaṃ
adāsi. Evaṃ sattāhaṃ mahādānaṃ datvā himavantato anagghaṃ lohitacandanaṃ āharitvā
tena lohitacandanena bhagavantaṃ pūjesi. Tadā naṃ dasabalo amaranaraparivuto dhammakathaṃ
kathetvā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [13] "ahantena samayena          jaṭilo uggatāpano
            antalikkhacaro āsiṃ          pañcābhiññāsu pāragū.
       [14] Tadāpāhaṃ asamasamaṃ           sasaṃghaṃ saparijjanaṃ
            annapānena tappetvā       candanenābhipūjayiṃ.
@Footnote: 1 Sī.,i. bhuttānumodane
       [15] Sopi maṃ tadā byākāsi       nārado lokanāyako
            aparimeyyito kappe         buddho loke bhavissati
            1- ahu kapilavhayā rammā     nikkhamitvā tathāgato. 1-
       [16] Padhānaṃ padahitvāna .pe.      hessāma sammukhā imaṃ.
       [17] Tassāpi vacanaṃ sutvā         bhiyyo hāsetva mānasaṃ
            adhiṭṭhahiṃ vataṃ uggaṃ           dasapāramipūriyā"ti.
     Tattha tadāpāhanti tadāpi ahaṃ. Asamasamanti asamā nāma atītā buddhā, 2-
tehi asamehi samaṃ tulyaṃ asamasamaṃ. Atha vā asamā visamā, samā visamā sādhavo,
tesu asamasamesu samo "asamasamo"ti vattabbe ekassa samasaddassa lopaṃ katvā
vuttanti veditabbaṃ, asamāvisamasamanti attho. Saparijjananti saupāsakajanaṃ. "sopi
maṃ tadā naramarūnaṃ, majjhe byākāsi cakkhumā"tipi pāṭho, so uttānatthova.
Bhiyyo hāsetva mānasanti uttarimhi hāsetvā 3- tosetvā hadayaṃ. Adhiṭṭhahiṃ
vataṃ ugganti uggaṃ vataṃ adhiṭṭhāsiṃ. "uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā"tipi
pāṭho.
     Tassa pana bhagavato nāradassa dhaññavatī nāma nagaraṃ ahosi, sudevo
nāma khattiyo pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve
aggasāvakā, vāseṭṭho nāma upaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā,
mahāsoṇarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi. Tassa sarīrappabhā niccaṃ
yojanaṃ pharati, navutivassasahassāni āyu, tassa pana vijitasenā nāma aggamahesī,
nanduttarakumāro nāmassa putto ahosi. Vijito vijitāvī vijitābhirāmoti tayo
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
@2 Sī.,i. atītānāgatā buddhā       3 Sī. bhāvetvā
Pāsādā ahesuṃ. So navavassasahassāni agāraṃ ajjhāvasi. So padasāva
mahābhinikkhamanaṃ nikkhamīti. Tena vuttaṃ:-
       [18] "nagaraṃ dhaññavatī nāma        sudevo nāma khattiyo
            anomā nāma janikā       nāradassa mahesino.
       [23] Bhaddasālo jitamitto       ahesuṃ aggasāvakā
            vāseṭṭho nāmupaṭṭhāko    nāradassa mahesino.
       [24] Uttarā phaggunī ceva       ahesuṃ aggasāvikā
            bodhi tassa bhagavato        mahāsoṇoti vuccati.
       [26] Aṭṭhāsītiratanāni          accuggato mahāmuni
            kañcanagghiyasaṅkāso        dasasahassī virocati. 1-
       [27] Tassa byāmappabhā kāyā    niddhāvati disodisaṃ
            nirantaraṃ divārattiṃ         yojanaṃ pharate sadā. 2-
       [28] Na keci tena samayena      samantā yojane janā
            ukkāpadīpe ujjālenti    buddharaṃsīhi otthaṭā.
       [29] Navutivassasahassāni         āyu vijjati tāvade
            tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
       [30] Yathā uḷūhi gaganaṃ          vicittaṃ upasobhati
            tatheva sāsanaṃ tassa        arahantehi sobhati.
       [31] Saṃsārasotaṃ taraṇāya        sesake paṭipannake
            dhammasetuṃ daḷhaṃ katvā      nibbuto so narāsabho.
@Footnote: 1 i. virocatha ī. disā
       [32] Sopi buddho asamasamo      tepi khīṇāsavā atulatejā
            sabbaṃ tamantarahitaṃ          nanu rittā sabbasaṅkhārā"ti.
     Tattha  kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho.
Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocati. Virājatīti
attho. Tamevatthaṃ pakāsento bhagavā "tassa byāmappabhā kāyā niddhāvati
disodisanti āha. Tattha byāmappabhā kāyāti byāmappabhā viyāti byāmappabhā,
amhākaṃ bhagavato byāmappabhā viyāti attho.
     Na kecīti ettha nakāro paṭisedhattho, tassa ujjālentisaddena
sambandho daṭṭhabbo. Ukkāti daṇḍadīpikā. Ukkā vā padīpe vā kecipi
janā na ujjālentīti na pajjālenti. Kasmāti ce? buddhasarīrappabhāya
obhāsitattā. Buddharaṃsīhīti buddharasmīhi. Otthaṭāti adhigatā. 1-
     Uḷūhīti tārāhi, yathā tārāhi gaganatalaṃ vicittaṃ sobhati, tatheva tassa
sāsanaṃ arahantehi vicittaṃ upasobhatīti attho. Saṃsārasotaṃ taraṇāyāti
saṃsārasāgarassa taraṇatthaṃ. Sesake paṭipannaketi arahante ṭhapetvā
kalyāṇaputhujjanehi saddhiṃ sese sekkhapuggaleti attho. Dhammasetunti maggasetuṃ,
sesapuggale saṃsārato tāretuṃ dhammasetuṃ ṭhapetvā katasabbakicco hutvā
parinibbāyīti attho. Sesaṃ heṭṭhā vuttattā sabbattha uttānamevāti.
                      Nāradabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito navamo buddhavaṃso.
                         --------------
@Footnote: 1 Sī.,i.,Ma. otthaṭāti otthaṭāva adhigatā



             The Pali Atthakatha in Roman Book 51 page 265-275. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5908              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5908              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=190              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9691              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]