ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      16. Atthadassībuddhavaṃsavaṇṇanā
     piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite
parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu 1- anukkamena parihāyitvā
vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke
uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane
sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā
kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne
mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni
kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase
"atthadassī"ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragirisuragiri-
girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni
tettiṃsa itthisahassāni ahesuṃ.
     So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte
uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso
@Footnote: 1 Ma. aparimitāyukā manussā hutvā
Aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucindharanāginā 1- upahāratthāya
ānītaṃ madhupāyāsaṃ mahājanena sandissamānasabbasarīrāya nāgiyā saha
suvaṇṇapātiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇatarusatasamalaṅkate taruṇasālavane
divāvihāraṃ vītināmetvā sāyanhasamaye dhammarucinā mahārucinā nāma nāgarājena
dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā campakabodhiṃ upasaṅkamitvā tepaññāsa-
hatthāyāmavitthataṃ kusatiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā
sabbabuddhāciṇṇaṃ "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ
udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā dhammadesanāyācanaṃ
sampaṭicchitvā attanā saha pabbajitanavabhikkhukoṭiyo ariyadhammapaṭivedhasamatthe
disvā ākāsena gantvā anomanagarasamīpe anomuyyāne otaritvā tehi
parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo
ahosi.
     Puna bhagavati lokanāyake devalokacārikaṃ caritvā tattha dhammaṃ desente
koṭisatasahassānaṃ dutiyo abhisamayo ahosi. Yadā pana bhagavā atthadassī amhākaṃ
bhagavā viya kapilavatthuparaṃ sobhanapuraṃ pavisitvā dhammaṃ desesi, tadā koṭisatasahassānaṃ
tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:-
       [1] "tattheva maṇḍakappamhi      atthadassī mahāyaso
           mahātamaṃ nihantvāna        patto sambodhimuttamaṃ.
       [2] Brahmunā yācito santo    dhammacakkaṃ pavattayi
           amatena tappayī lokaṃ       dasasahassī sadevakaṃ.
@Footnote: 1 Ma. sucinandanāgiyā
       [3] Tassāpi lokanāthassa       ahesuṃ abhisamayā tayo
           koṭisatasahassānaṃ          paṭhamābhisamayo ahu.
       [4] Yadā buddho atthadassī      carati devacārikaṃ
           koṭisatasahassānaṃ          dutiyābhisamayo ahu.
       [5] Punāparaṃ yadā buddho       desesi pitu santike
           koṭisatasahassānaṃ          tatiyābhisamayo ahū"ti.
     Tattha tatthevāti tasmiṃyeva kappeti attho. Ettha pana varakappo "maṇḍakappo"ti
adhippeto. "yasmiṃ kappe tayo buddhā nibbattanti, so kappo varakappo"ti
heṭṭhā padumuttarabuddhavaṃsavaṇṇanāyaṃ vutto. Tasmā varakappo idha "maṇḍakappo"ti
vutto. Nihantvānāti nihanitvā. Ayameva vā pāṭho. Santoti samāno.
Amatenāti maggaphalādhigamāmatapānena. Tappayīti atappayi, piṇesīti attho.
Dasasahassīti dasasahassilokadhātuṃ. Devacārikanti devānaṃ vinayanatthaṃ devalokacārikanti
attho.
     Sucandakanagare kira santo ca rājaputto upasanto ca purohitaputto
tīsu vedesu sabbasamayantaresu ca sāramadisvā nagarassa catūsu dvāresu cattāro
paṇḍite visārade ca manusse ṭhapetuṃ "yaṃ pana tumhe paṇḍitaṃ samaṇaṃ vā brāhmaṇaṃ
vā passatha suṇātha vā, taṃ amhākaṃ āgantvā ārocethā"ti. Tena ca samayena
atthadassī lokanātho sucandakanagaraṃ sampāpuṇi. Atha tehi niveditā purisā
gantvā tesaṃ dasabalassa tatthāgamanaṃ paṭivedesuṃ. Tato te santopasantā
tathāgatāgamanaṃ sutvā pahaṭṭhamānasā sahassaparivārā dasabalaṃ asamaṃ paccuggantvā
abhivādetvā nimantetvā sattāhaṃ buddhappamukhassa saṃghassa asadisaṃ mahādānaṃ
datvā sattame divase sakalanagaravāsīhi manussehi saddhiṃ dhammakathaṃ suṇiṃsu. Tasmiṃ
Kira divase aṭṭhanavutisahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ
pāpuṇiṃsu. Tāya parisāya majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto
ahosi.
     Yadā pana bhagavā attano puttassa selattherassa dhammaṃ desento
aṭṭhāsītisahassāni pasādetvā ehibhikkhubhāvena pabbājetvā arahattaṃ pāpetvā
pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame
māghapuṇṇamāyaṃ devamanussānaṃ dhammaṃ desento aṭṭhasattatisahassāni arahattaṃ
pāpetvā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [6] "sannipātā tayo āsuṃ      tassāpi ca mahesino
           khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
       [7] Aṭṭhanavutisahassānaṃ 1-       paṭhamo āsi samāgamo
           aṭṭhāsītisahassānaṃ 2-       dutiyo āsi samāgamo.
       [8] Aṭṭhasattatisahassānaṃ 3-      tatiyo āsi samāgamo
           anupādā vimuttānaṃ         vimalānaṃ mahesinan"ti.
     Tadā kira amhākaṃ bodhisatto campakanagare susīmo nāma brāhmaṇa-
mahāsālo lokasammato ahosi. So sabbavibhavajātaṃ dīnānāthakapaṇaddhikādīnaṃ
vissajjetvā himavantasamīpaṃ gantvā tāpasapabbajjaṃ pabbajitvā aṭṭha
samāpattiyo pañca abhiññāyo ca nibbattetvā mahiddhiko mahānubhāvo hutvā
mahājanassa kusalākusalānaṃ dhammānaṃ anavajjasāvajjabhāvañca dassetvā buddhappādaṃ
āgamayamāno aṭṭhāsi.
@Footnote: 1 Ma. aṭṭhanavutisatasahassānaṃ      2 Ma. aṭṭhāsītisatasahassānaṃ
@3 Ma. aṭṭhasattatisatasahassānaṃ
     Athāparena samayena atthadassimhi lokanāyake loke uppajjitvā
sudassanamahānagare aṭṭhannaṃ parisānaṃ majjhe dhammāmatavassaṃ vassente tassa
dhammaṃ sutvā saggalokaṃ gantvā dibbāni mandāravapadumapāricchattakādīni pupphāni
devalokato āharitvā attano ānubhāvaṃ dassento dissamānasarīro catūsu
disāsu catuddīpikamahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapaṃ
pupphamayagghitoraṇahemajālādīni pupphamayāni katvā mandāravapupphacchattena dasabalaṃ
pūjesi. Sopi naṃ bhagavā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi.
Tena vuttaṃ:-
       [9] "ahantena samayena           jaṭilo uggatāpano
           susīmo nāma nāmena          mahiyā seṭṭhasammato.
      [10] Dibbaṃ mandāravaṃ pupphaṃ          padumaṃ pārichattakaṃ
           devalokā haritvāna 1-       sambuddhamabhipūjayiṃ.
      [11] Sopi maṃ buddho byākāsi       atthadassī mahāmuni
           aṭṭhārase kappasate          ayaṃ buddho bhavissati.
           1- Ahu kapilavhayā rammā      nikkhamitvā tathāgato. 1-
      [12] Padhānaṃ padahitvāna .pe.       hessāma sammukhā imaṃ.
      [13] Tassāpi vacanaṃ sutvā          tuṭṭho 2- saṃviggamānaso
           uttariṃ vatamadhiṭṭhāsiṃ           dasapāramipūriyā"ti.
     Tattha jaṭiloti jaṭā assa atthīti jaṭilo. Mahiyā seṭṭhasammatoti
sakalenapi lokena seṭṭho uttamo pavaroti evaṃ sammato sambhāvitoti attho.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti            2 cha.Ma. haṭṭho
     Tassa pana bhagavato sobhanaṃ nāma nagaraṃ ahosi. Sāgaro nāma rājā
pitā, sudassanā nāma mātā, santo upasanto ca dve aggasāvakā, abhayo
nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi,
sarīraṃ asītihatthubbedhaṃ ahosi. Sarīrappabhā samantato sabbakālaṃ yojanamattaṃ
pharitvā aṭṭhāsi, āyu vassasatasahassaṃ, visākhā nāmassa aggamahesī, selo nāma
putto, assayānena nikkhami. Tena vuttaṃ:-
      [14] "sobhanaṃ nāma nagaraṃ         sāgaro nāma khattiyo
           sudassanā nāma janikā       atthadassissa mahesino. 1-
      [19] Santo ca upasanto ca       ahesuṃ aggasāvakā
           abhayo nāmupaṭṭhāko        atthadassissa mahesino. 1-
      [20] Dhammā ceva sudhammā ca      ahesuṃ aggasāvikā
           bodhi tassa bhagavato         campakoti pavuccati.
      [22] Sopi buddho asamasamo       asītihatthamuggato
           sobhate sālarājāva        uḷurājāva pūrito.
      [23] Tassa pākatikā raṃsī         anekasatakoṭiyo
           uddhaṃ adho dasa disā        pharanti yojanaṃ sadā.
      [24] Sopi buddho narāsabho       sabbasattuttamo muni
           vassasatasahassāni           loke aṭṭhāsi cakkhumā.
      [25] Atulaṃ dassetvā obhāsaṃ     virocetvā sadevake 2-
           sopi aniccataṃ patto        yathaggupādānasaṅkhayā"ti.
@Footnote: 1-1 cha.Ma. satthuno          2 Sī.,Ma. atulaṃ dassayitvāna obhāsetvā sadevake
     Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā
viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena.
Yadā icchasi bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya.
Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya
sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā
anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu.
Sesamettha gāthāsu uttānamevāti.
                     Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito cuddasamo buddhavaṃso.
                        -----------------



             The Pali Atthakatha in Roman Book 51 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6913              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6913              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7951              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10192              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]