ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      17. Dhammadassībuddhavaṃsavaṇṇanā
     atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte
aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu
dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako
loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato
cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā
sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ
accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando
viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohāra-
satthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva
aṭṭhaṃsu. Tenassa nāmaggahaṇadivase "dhammadassī"ti nāmamakaṃsu. So

--------------------------------------------------------------------------------------------- page318.

Aṭṭhavassasahassāni agāraṃ ajjhāvasi. Tassa kira arajavirajasudassananāmakā tayo pāsādā ahesuṃ. Vicikoḷidevippamukhānaṃ itthīnaṃ vīsatisahassādhikaṃ satasahassaṃ ahosi. So cattāri nimittāni disvā vicikoḷideviyā puññavaḍḍhane nāma putte uppanne devakumāro viya ativiya sukhumālo devasampattimiva sampattimanubhavamāno majjhimayāme vuṭṭhāya sirisayane nisinno niddopagatānaṃ itthīnaṃ vippakāraṃ disvā sañjātasaṃvego mahābhinikkhamanāya cittaṃ uppādesi. Cittuppādasamanantaramevassa sudassanapāsādo gaganatalamabbhuggantvā caturaṅginiyā senāya parivuto dutiyo divasakaro viya dibbavimānaṃ viya ca gantvā rattakuravakatarubodhisamīpeyeva otaritvā aṭṭhāsi. Mahāpuriso kira brahmunā upanītāni kāsāyāni gahetvā pabbajitvā pāsādato otaritvā avidūre aṭṭhāsi. Pāsādo puna ākāsena gantvā bodhirukkhaṃ antokatvā paṭhaviyaṃ patiṭṭhāsi. Itthiyopi saparivārā pāsādato otaritvā aḍḍhagāvutamattaṃ gantvā aṭṭhaṃsu. Tattha itthiyo ca tāsaṃ paricārikā ceṭikāyo ca ṭhapetvā sabbe manussā taṃ anupabbajiṃsu. Bhikkhūnaṃ koṭisatasahassaṃ ahosi. Atha dhammadassī bodhisatto sattāhaṃ padhānacariyaṃ caritvā vicikoḷideviyā dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ katvā sāyanhasamaye sirivaḍḍhanena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bimbijālabodhiṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvāva bodhisamīpe sattasattāhaṃ vītināmetvā katabrahmāyācano attanā saddhiṃ pabbajitassa bhikkhūnaṃ koṭisatasahassassa saddhammappaṭivedhasamatthataṃ

--------------------------------------------------------------------------------------------- page319.

Ñatvā aṭṭhārasayojanikamaggaṃ ekāheneva isipatanaṃ gantvā tehi parivuto tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ:- [1] "tattheva maṇḍakappamhi dhammadassī mahāyaso tamandhakāraṃ vidhamitvā atirocati sadevake. [2] Tassāpi atulatejassa dhammacakkappavattane koṭisatasahassānaṃ paṭhamābhisamayo ahū"ti. Tattha tamandhakāranti tamasaṅkhātaṃ mohandhakāranti attho. Yadā pana tagaranāmake nagare sañjayo nāma rājā kāmesu ādīnavaṃ nekkhammaṃ khemato ca disvā isipabbajjaṃ pabbaji. Taṃ navutikoṭiyo anupabbajiṃsu. Te sabbeyeva pañcābhiññāaṭṭhasamāpattilābhino ahesuṃ. Atha satthā dhammadassī tesaṃ upanissayasampattiṃ disvā ākāsena gantvā sañjayassa tāpasassa assamapadaṃ gantvā ākāse ṭhatvā tesaṃ tāpasānaṃ ajjhāsayānurūpaṃ dhammaṃ desetvā dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Tena vuttaṃ:- [3] "yadā buddho dhammadassī vinesi sañjayaṃ isiṃ tadā navutikoṭīnaṃ dutiyābhisamayo ahū"ti. Yadā pana sakko devānamindo dasabalassa dhammaṃ sotukāmo taṃ upasaṅkami, tadā asītiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [4] "yadā sakko upagañchi sapariso vināyakaṃ tadā asītikoṭīnaṃ tatiyābhisamayo ahū"ti.

--------------------------------------------------------------------------------------------- page320.

Yadā pana saraṇanagare vemātikabhātikaṃ padumakumāraṃ phussadevakumārañca saparivāre pabbājesi, tasmiṃ antovasse pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ 1- majjhe visuddhipavāraṇaṃ pavāresi, so paṭhamo sannipāto ahosi. Puna bhagavato devalokato orohaṇe satakoṭīnaṃ dutiyo sannipāto ahosi. Yadā pana sudassanārāme terasannaṃ dhutaguṇānaṃ guṇe ānisaṃse pakāsetvā hāritaṃ nāma mahāsāvakaṃ etadagge ṭhapesi, tadā asītiyā koṭīnaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [5] "tassāpi devadevassa sannipātā tayo āsuṃ 2- khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [6] Yadā buddho dhammadassī saraṇe vassaṃ upāgami tadā koṭisatasahassānaṃ 1- paṭhamo āsi samāgamo. [7] Punāparaṃ yadā buddho devato eti mānusaṃ tadāpi satakoṭīnaṃ dutiyo āsi samāgamo. [8] Punāparaṃ tadā buddho pakāsesi dhute guṇe tadā asītikoṭīnaṃ tatiyo āsi samāgamo"ti. Tadā amhākaṃ bodhisatto sakko devarājā hutvā dvīsu devalokesu devehi parivuto āgantvā dibbehi gandhapupphādīhi dibbaturiyehi ca tathāgataṃ pūjesi. Sopi naṃ satthā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [9] "ahantena samayena sakko āsiṃ purindado dibbena gandhamālena turiyenābhipūjayiṃ. @Footnote: 1 Sī.,i.,ka. koṭisahassānaṃ 2 cha.Ma. ahuṃ

--------------------------------------------------------------------------------------------- page321.

[10] Sopi maṃ tadā byākāsi devamajjhe nisīdiya aṭṭhārase kappasate ayaṃ buddho bhavissati. 1- Ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [11] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [12] Tassāpi vacanaṃ sutvā bhiyyo citataṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tassa pana bhagavato saraṇaṃ nāma nagaraṃ ahosi. Saraṇo nāma rājā pitā, sunandā nāma mātā, padumo ca phussadevo ca dve aggasāvakā, sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, bimbijālarukkho bodhi, sarīraṃ panassa asītihatthubbedhaṃ ahosi, āyu vassasatasahassaṃ, vicikoḷidevī nāmassa aggamahesī, puññavaḍḍhano nāmassa putto, pāsādena nikkhami. Tena vuttaṃ:- [13] "saraṇaṃ nāma nagaraṃ saraṇo nāma khattiyo sunandā nāma janikā dhammadassissa satthuno. [18] Padumo phussadevo ca ahesuṃ aggasāvakā sunetto nāmupaṭṭhāko dhammadassissa satthuno. [19] Khemā ca sabbanāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato bimbijāloti vuccati. [21] Sopi buddho asamasamo asītihatthamuggato atirocati tejena dasasahassimhi dhātuyā. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page322.

[22] Suphullo sālarājāva vijjūva gagane yathā majjhanhikeva sūriyo evaṃ so upasobhatha. [23] Tassāpi atulatejassa samakaṃ āsi jīvitaṃ vassasatasahassāni loke aṭṭhāsi cakkhumā. [24] Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ cavi candova gagane nibbuto so sasāvako"ti. Tattha bimbijāloti rattakuravakarukkho. Dasasahassimhi dhātuyāti dasasahassiyā lokadhātuyā. Vijjūvāti vijjulatā viya. Upasobhathāti yathā gagane vijju ca majjhanhike sūriyo ca upasobhati, evaṃ so bhagavā upasobhitthāti attho. Samakanti sabbehi narasattehi samameva tassa āyu ahosīti attho. Cavīti cuto. Candovāti gaganato candimā viya cavīti attho. Dhammadassī kira bhagavā sālavatīnagare kesārāme parinibbāyi. Sesamettha gāthāsu pākaṭamevāti. Dhammadassībuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito paṇṇarasamo buddhavaṃso. ------------------


             The Pali Atthakatha in Roman Book 51 page 317-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7046&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7046&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10278              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]