ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       18. Siddhatthabuddhavaṃsavaṇṇanā
     dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ
kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu
ito catunavutikappamatthake ekasmiṃ kappe ekova lokatthacaro adhigataparamattho
siddhattho nāma satthā loke pāturahosi. Tena vuttaṃ:-
       [1] "dhammadassissa aparena       siddhattho lokanāyako
             nihanitvā tamaṃ sabbaṃ        sūriyo abbhuggato yathā"ti.
     Siddhattho bodhisattopi pāramiyo pūretvā tusitabhavane nibbattitvā
tato cavitvā vebhāranagare udenassa nāma rañño aggamahesiyā suphassāya
nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena vīriyuyyāne
mātukucchito nikkhami. Jāte pana mahāpurise sabbesaṃ āraddhakammantā ca
icchitā ca atthā siddhimagamaṃsu, tasmā panassa ñātakā "siddhattho"ti nāmamakaṃsu.
So dasavassahassāni agāramajjhe vasi. Tassa kokāsuppalapadumanāmakā tayo
pāsādā ahesuṃ. Somanassādevippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni
ahesuṃ.
     So cattāri nimittāni disvā somanassādeviyā putte anupamakumāre
uppanne āsāḷhipuṇṇamiyaṃ suvaṇṇasivikāya nikkhamitvā vīriyuyyānaṃ gantvā
pabbaji. Taṃ koṭisatasahassamanussā anupabbajiṃsu. Mahāpuriso kira tehi saddhiṃ
dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ asadisabrāhmaṇagāme sunettāya
nāma brāhmaṇakaññāya dinnaṃ madhupāyāsaṃ paribhuñjitvā divāvihāraṃ vītināmetvā
sāyanhasamaye varuṇena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā
kaṇikārabodhiṃ upagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ
ābhujitvā sabbaññutaṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ
khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā
saha pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ catusaccapaṭivedhasamatthataṃ disvā
anilapathena gantvā gayāmigadāye otaritvā tesaṃ dhammacakkaṃ pavattesi, tadā
koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ:-
       [2] "sopi patvāna sambodhiṃ      santārento sadevakaṃ
           abhivassi dhammameghena        nibbāpento sadevakaṃ.
       [3] Tassāpi atulatejassa        ahesuṃ abhisamayā tayo
           koṭisatasahassānaṃ           paṭhamābhisamayo ahū"ti.
     Tattha sadevakanti sadevakaṃ lokaṃ. Dhammameghenāti dhammakathāmeghavassena.
Puna bhīmarathanagare bhīmarathena nāma raññā nimantito nagaramajjhe kate santhāgāre
nisinno karavīkarutamañjunā savanasukhena paramamadhurena paṇḍitajanahadayaṅgamena
amatābhisekasadisena brahmassarena dasa disā paripūrento dhammāmatadundubhimāhani,
tadā navutikoṭīnaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:-
       [4] "punāparaṃ bhīmarathe          yadā āhani dundubhiṃ
           tadā navutikoṭīnaṃ           dutiyābhisamayo ahū"ti.
     Yadā pana vebhāranagare ñātisamāgame buddhavaṃsaṃ desento navutikoṭīnaṃ
dhammacakkhuṃ uppādesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [5] "yadā buddho dhammaṃ desesi    vebhāre so naruttamo 1-
            tadā navutikoṭīnaṃ           tatiyābhisamayo ahū"ti.
     Amararuciradassane 2- amaranagare nāma sambalo ca 3- sumitto ca dve
bhātaro rajjaṃ kāresuṃ. Atha siddhattho satthā tesaṃ rājūnaṃ upanissayasampattiṃ
disvā gaganatalena gantvā amaranagaramajjhe otaritvā cakkālaṅkatatalehi caraṇehi
paṭhavitalaṃ maddanto viya padacetiyāni dassetvā amaruyyānaṃ gantvā paramaramaṇīye
attano karuṇāsītale silātale nisīdi. Tato dvepi bhātikarājāno dasabalassa
padacetiyāni disvā padāni anugantvā siddhatthaṃ adhigataparamatthaṃ sattāraṃ
@Footnote: 1 cha.Ma. puruttame      2 Sī.,i. ruciradassano      3 Sī.,i. sambahulo ca
Sabbalokanetāraṃ saparivāraṃ upasaṅkamitvā abhivādetvā bhagavantaṃ parivāretvā
nisīdiṃsu. Tesaṃ bhagavā ajjhāsayānurūpaṃ dhammaṃ desesi. Tassa te dhammakathaṃ
sutvā sañjātasaddhā hutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ
koṭisatānaṃ khīṇāsavānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto
ahosi. Vebhāranagare ñātisamāgame pabbajitānaṃ navutikoṭīnaṃ majjhe pātimokkhaṃ
uddisi, so dutiyo sannipāto ahosi. Sudassanavihāre sannipatitānaṃ asītikoṭīnaṃ
majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [6] "sannipātā tayo āsuṃ      siddhatthassa mahesino 1-
           khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
       [7] Koṭisatānaṃ navutīnaṃ          asītiyāpi ca koṭinaṃ
           ete āsuṃ tayo ṭhānā     vimalānaṃ samāgame"ti.
     Tattha navutīnaṃ, asītiyāpi ca koṭinanti navutīnaṃ koṭīnaṃ asītiyāpi ca
koṭīnaṃ sannipātā ahesunti attho. Ete āsuṃ tayo ṭhānāti etāni tīṇi
sannipātaṭṭhānāni ahesunti attho. "ṭhānānetāni tīṇi ahesun"tipi pāṭho.
     Tadā amhākaṃ bodhisatto surasenanagare maṅgalo nāma brāhmaṇo hutvā
vedavedaṅgānaṃ pāraṃ gantvā anekakoṭisaṅkhaṃ dhanasannicayaṃ dīnānāthādīnaṃ
pariccajitvā vivekārāmo hutvā tāpasapabbajjaṃ pabbajitvā jhānābhiññāyo
nibbattetvā viharanto "siddhattho nāma buddho loke uppanno"ti sutvā
taṃ upasaṅkamitvā vanditvā tassa dhammakathaṃ sutvā yāya jambuyā ayaṃ jambudīpo
paññāyati, iddhiyā taṃ jambuṃ upasaṅkamitvā tato phalaṃ āharitvā navutikoṭibhikkhu-
parivāraṃ siddhatthaṃ satthāraṃ surasenavihāre nisīdāpetvā jambuphalehi santappesi
@Footnote: 1 cha.Ma. tasmimpi dvipatuttame
Sampavāresi. Atha satthā taṃ phalaṃ paribhuñjitvā "ito catunavutikappamatthake
gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [8] "ahantena samayena        maṅgalo nāma tāpaso
           uggatejo duppasaho       abhiññābalasamāhito.
       [9] Jambuto phalamānetvā      siddhatthassa adāsahaṃ
           paṭiggahetvā sambuddho     idaṃ vacanamabravi.
      [10] Passatha imaṃ tāpasaṃ         jaṭilaṃ uggatāpanaṃ
           catunavutito kappe         ayaṃ buddho bhavissati
           1- ahu kapilavhayā rammā   nikkhamitvā tathāgato. 1-
      [11] Padhānaṃ padahitvāna .pe.    hessāma sammukhā imaṃ.
      [12] Tassāpi vacanaṃ sutvā       bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ        dasapāramipūriyā"ti.
     Tattha duppasahoti durāsado. Ayameva vā pāṭho. Tassa pana bhagavato
nagaraṃ vebhāraṃ nāma ahosi. Udeno nāma rājā pitā, jayasenotipi tasseva
nāmaṃ, suphassā nāma mātā, sambalo ca sumitto ca dve aggasāvakā, revato
nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi,
sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Vassasatasahassaṃ āyu, somanassā nāma aggamahesī
ahosi, anupamo nāma putto, suvaṇṇasivikāya nikkhami, tena vuttaṃ:-
      [13] "vebhāraṃ nāma nagaraṃ        udeno nāma khattiyo
           suphassā nāma janikā       siddhatthassa mahesino.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
      [18] Sambalo ca sumitto ca      ahesuṃ aggasāvakā
           revato nāmupaṭṭhāko      siddhatthassa mahesino.
      [19] Līvalā ca surāmā ca       ahesuṃ aggasāvikā
           bodhi tassa bhagavato        kaṇikāroti vuccati.
      [21] So buddho saṭṭhiratanaṃ       ahosi nabhamuggato
           kañcanagghiyasaṅkāso        dasasahassī virocati.
      [22] Sopi buddho asamasamo      atulo appaṭipuggalo
           vassasasatasahassāni         loke aṭṭhāsi cakkhumā.
      [23] Vipulappabhaṃ dassayitvā       pupphāpetvāna sāvake
           vilāsetvā samāpatyā 1-  nibbuto so sasāvako"ti.
     Tattha saṭṭhiratananti saṭṭhiratanappamāṇaṃ nabhaṃ uggatoti attho. Kañcanagghiyasaṅkāsoti
nānāratanavicittakanakamayaagghiyasadisadassanoti attho. Dasasahassī virocatīti
dasasahassiyaṃ virocati. Vipulanti uḷāraṃ obhāsaṃ. Pupphāpetvānāti jhānābhiññā-
maggaphalasamāpattipupphehi pupphite paramasobhaggappatte katvāti attho. Vilāsetvāti
vilāsayitvā kīḷitvā, samāpatyāti lokiyalokuttarāhi samāpattīhi ca. Nibbutoti
anupādāparinibbānena nibbuto.
     Siddhattho kira satthā kañcanaveḷunagare anomuyyāyena parinibbāyi.
Tatthevassa ratanamayaṃ catuyojanubbedhaṃ cetiyamakaṃsūti. Sesagāthāsu sabbattha
pākaṭamevāti.
                     Siddhatthabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito soḷasamo buddhavaṃso.
                        ----------------
@Footnote: 1 pāḷi. varasamāpattiyā



             The Pali Atthakatha in Roman Book 51 page 322-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7158              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7158              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8045              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10362              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]