ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      20. Pussabuddhavaṃsavaṇṇanā 1-
     tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā
aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva
kappe pusso nāma satthā loke uppajji. Sopi bhagavā pāramiyo pūretvā
tusitapure nibbattitvā tato cavitvā kāsikanagare jayasenarañño aggamahesiyā
sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ accayena sirimuyyāne
mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira
garuḷapakkhahaṃsasuvaṇṇabhārāti tayo pāsādā ahesuṃ. Kisāgotamippamukhāni tiṃsa
itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā kisāgotamiyā anupame nāma putte
uppanne alaṅkatagajavarakkhandhagato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ
pabbajitaṃ janakoṭi anupabbaji. So tehi parivuto cha māse padhānacariyaṃ caritvā
tato gaṇaṃ pahāya sattāhaṃ ekacariyaṃ 2- anubrūhayamāno vasitvā visākhapuṇṇamāya
aññatare nagare aññatarassa seṭṭhino dhītāya sirivaḍḍhāya nāma dinnaṃ
madhupāyāsaṃ paribhuñjitvā sīsapāvane divāvihāraṃ vītināmetvā sāyanhasamaye
sirivaḍḍhena nāma upāsakena 3- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā āmalakabodhiṃ
upasaṅkamitvā samāraṃ mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ patvā "anekajātisaṃsāraṃ
.pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva
vītināmetvā attanā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭīnaṃ dhammapaṭivedhasamatthataṃ
disvā ākāsena gantvā saṅkassanagare isipatane migadāye otaritvā tesaṃ
majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi.
Tena vuttaṃ:-
@Footnote: 1 cha.Ma. phussa...    2 Sī.,i. ekacārī ekacariyaṃ       3 Sī.,i. tāpasena
      [1] "tattheva maṇḍakappamhi      ahu satthā anuttaro
          anūpamo asamasamo         pusso 1- lokagganāyako.
      [2] Sopi sabbaṃ tamaṃ hantavā     vijaṭetvā mahājaṭaṃ
          sadevakaṃ tappayanto        abhivassi amatambunā.
      [3] Dhammacakkaṃ pavattente      pusse 2- nakkhattamaṅgale
          koṭisatasahassānaṃ          paṭhamābhisamayo ahū"ti.
     Tattha tattheva maṇḍakappamhīti yasmiṃ kappe dve buddhā uppajjanti,
so "maṇḍakappo"ti heṭṭhā vutto. Vijaṭetvāti paṭivissajjetvā. Mahājaṭanti
ettha jaṭāti taṇhāyetaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena
punappunaṃ uppajjanato saṃsibbanato suttagumbajālapūvasaṅkhātā jaṭā viyāti
jaṭāti vuttaṃ, taṃ mahājaṭaṃ. Sadevakanti sadevakaṃ lokaṃ. Abhivassīti pāvassi.
Amatambunāti amatasaṅkhātena dhammakathāsaṅkhātena dhammakathāsalilena tappayanto
pāvassīti attho.
     Yadā pana bārāṇasīnagere sirivaḍḍho nāma rājā mahantaṃ bhogakkhandhaṃ
pahāya tāpasapabbajjaṃ pabbaji. Tena saha pabbajitānaṃ tāpasānaṃ navutisatasahassāni
ahesuṃ, tesaṃ bhagavā dhammaṃ desesi, tadā navutiyā satasahassānaṃ dutiyābhisamayo
ahosi. Yadā pana attano puttassa anupamakumārassa dhammaṃ desesi, tadā
asītiyā satasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:-
      [4] "navutisatasahassānaṃ           dutiyābhisamayo ahu
           asītisatasahassānaṃ           tatiyābhisamayo ahū"ti.
@Footnote: 1 cha.Ma. phusso          2 cha.Ma. phusse
     Tato aparena samayena kaṇṇakujjanagare surakkhito rājaputto ca
purohitaputto dhammasenakumāro ca pusse sammāsambuddhe attano nagaraṃ
sampatte saṭṭhiyā purisasatasahassehi saddhiṃ paccuggantvā vanditvā nimantetvā
sattāhaṃ mahādānaṃ datvā dasabalassa dhammakathaṃ sutvā 1- bhagavati pasīditvā te
saparivārā pabbajitvā 1- arahattaṃ pāpuṇiṃsu, tesaṃ saṭṭhiyā bhikkhusatasahassānaṃ
majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Puna
kāsīnagare jayasenarañño saṭṭhimattānaṃ ñātīnaṃ samāgame buddhavaṃsaṃ desesi, taṃ
sutvā paññāsasatasahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu.
Tesaṃ majjhagato bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi.
Puna mahāmaṅgalasamāgame maṅgalakathaṃ sutvā cattālīsasatasahassāni pabbajitvā
arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato sugato pātimokkhaṃ uddisi, so tatiyo
sannipāto ahosi. Tena vuttaṃ:-
      [5] "sannipātā tayo āsuṃ       pussassapi mahesino
          khīṇāsavānaṃ vimalānaṃ          santacittāna tādinaṃ.
      [6] Saṭṭhisatasahassānaṃ            paṭhamo āsi samāgamo
          paññāsasatasahassānaṃ          dutiyo āsi samāgamo.
      [7] Cattālīsasatasahassānaṃ         tatiyo āsi samāgamo
          anupādā vimuttānaṃ          vocchinnapaṭisandhinan"ti.
     Tadā amhākaṃ bodhisatto arindamanagare vijitāvī nāma khattiyo hutvā
tassa dhammaṃ sutvā bhagavati pasīditvā tassa mahādānaṃ datvā mahārajjaṃ pahāya
bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā tepiṭakadharo mahājanassa
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissanti
Dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ "buddho bhavissatī"ti byākāsi.
Tena vuttaṃ:-
      [8] "ahantena samayena          vijitāvī nāma khattiyo
          chaḍḍayitvā mahārajjaṃ         pabbajiṃ tassa santike.
      [9] Sopi maṃ buddho byākāsi      pusso 1- lokagganāyako
          dvenavute ito kappe       ayaṃ buddho bhavissati
          2- ahu kapilavhayā rammā     nikkhamitvā tathāgato. 2-
     [10] Padhānaṃ padahitvāna .pe.      dasapāramipūriyā.
     [12] Suttantaṃ vinayañcāpi          navaṅgaṃ satthusāsanaṃ
          sabbaṃ pariyāpuṇitvā          sobhayiṃ jinasāsanaṃ.
     [13] Tatthappamatto viharanto       brahmaṃ bhāvetva bhāvanaṃ
          abhiññāpāramiṃ gantvā        brahmalokamagañchahan"ti.
     Tassa pana bhagavato kāsikaṃ nāma nagaraṃ ahosi. Jayaseno nāma rājā
pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā,
sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho
bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni,
kisāgotamī nāma aggamahesī, anupamo nāmassa putto, hatthiyānena nikkhami.
Tena vuttaṃ:-
      [14] "kāsikaṃ nāma nagaraṃ         jayaseno nāma khattiyo
           sirimā nāma janikā         pussassāpi mahesino .pe.
           Bodhi tassa bhagavato         āmaṇḍoti pavuccati .pe..
@Footnote: 1 cha.Ma. phusso         2-2 cha.Ma. ime pāṭhā na dissanti
      [22] Aṭṭhapaṇṇāsaratanaṃ           sopi accuggato muni
           sobhate sataraṃsīva           uḷurājāva pūrito.
      [23] Navutivassasahassāni          āyu vijjati tāvade
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
                [24] Ovaditvā bahū satte
                     santāretvā bahū jane
                     sopi satthā atulayaso
                     nibbuto so sasāvako"ti.
     Tattha āmaṇḍoti āmalakarukkho. Ovaditvāti ovādaṃ datvā,
anusāsitvāti attho. Sopi satthā atulayasoti sopi satthā amitayasoti attho.
"so jahitvā amitayaso"tipi pāṭho, tassa so sabbameva vuttappakāraṃ visesaṃ
hitvāti attho.
     Pusso kira sammāsambuddho kusinārāyaṃ senārāme 1- parinibbāyi. Dhātuyo
kirassa vitthārikā ahesuṃ. Sesagāthāsu sabbattha pākaṭamevāti.
                      Pussabuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito aṭṭhārasamo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7405              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7405              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10537              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10537              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]