ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

page334.

20. Pussabuddhavaṃsavaṇṇanā 1- tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe pusso nāma satthā loke uppajji. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kāsikanagare jayasenarañño aggamahesiyā sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ accayena sirimuyyāne mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira garuḷapakkhahaṃsasuvaṇṇabhārāti tayo pāsādā ahesuṃ. Kisāgotamippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. So cattāri nimittāni disvā kisāgotamiyā anupame nāma putte uppanne alaṅkatagajavarakkhandhagato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pabbajitaṃ janakoṭi anupabbaji. So tehi parivuto cha māse padhānacariyaṃ caritvā tato gaṇaṃ pahāya sattāhaṃ ekacariyaṃ 2- anubrūhayamāno vasitvā visākhapuṇṇamāya aññatare nagare aññatarassa seṭṭhino dhītāya sirivaḍḍhāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sīsapāvane divāvihāraṃ vītināmetvā sāyanhasamaye sirivaḍḍhena nāma upāsakena 3- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā āmalakabodhiṃ upasaṅkamitvā samāraṃ mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ patvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā attanā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭīnaṃ dhammapaṭivedhasamatthataṃ disvā ākāsena gantvā saṅkassanagare isipatane migadāye otaritvā tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ:- @Footnote: 1 cha.Ma. phussa... 2 Sī.,i. ekacārī ekacariyaṃ 3 Sī.,i. tāpasena

--------------------------------------------------------------------------------------------- page335.

[1] "tattheva maṇḍakappamhi ahu satthā anuttaro anūpamo asamasamo pusso 1- lokagganāyako. [2] Sopi sabbaṃ tamaṃ hantavā vijaṭetvā mahājaṭaṃ sadevakaṃ tappayanto abhivassi amatambunā. [3] Dhammacakkaṃ pavattente pusse 2- nakkhattamaṅgale koṭisatasahassānaṃ paṭhamābhisamayo ahū"ti. Tattha tattheva maṇḍakappamhīti yasmiṃ kappe dve buddhā uppajjanti, so "maṇḍakappo"ti heṭṭhā vutto. Vijaṭetvāti paṭivissajjetvā. Mahājaṭanti ettha jaṭāti taṇhāyetaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanato suttagumbajālapūvasaṅkhātā jaṭā viyāti jaṭāti vuttaṃ, taṃ mahājaṭaṃ. Sadevakanti sadevakaṃ lokaṃ. Abhivassīti pāvassi. Amatambunāti amatasaṅkhātena dhammakathāsaṅkhātena dhammakathāsalilena tappayanto pāvassīti attho. Yadā pana bārāṇasīnagere sirivaḍḍho nāma rājā mahantaṃ bhogakkhandhaṃ pahāya tāpasapabbajjaṃ pabbaji. Tena saha pabbajitānaṃ tāpasānaṃ navutisatasahassāni ahesuṃ, tesaṃ bhagavā dhammaṃ desesi, tadā navutiyā satasahassānaṃ dutiyābhisamayo ahosi. Yadā pana attano puttassa anupamakumārassa dhammaṃ desesi, tadā asītiyā satasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:- [4] "navutisatasahassānaṃ dutiyābhisamayo ahu asītisatasahassānaṃ tatiyābhisamayo ahū"ti. @Footnote: 1 cha.Ma. phusso 2 cha.Ma. phusse

--------------------------------------------------------------------------------------------- page336.

Tato aparena samayena kaṇṇakujjanagare surakkhito rājaputto ca purohitaputto dhammasenakumāro ca pusse sammāsambuddhe attano nagaraṃ sampatte saṭṭhiyā purisasatasahassehi saddhiṃ paccuggantvā vanditvā nimantetvā sattāhaṃ mahādānaṃ datvā dasabalassa dhammakathaṃ sutvā 1- bhagavati pasīditvā te saparivārā pabbajitvā 1- arahattaṃ pāpuṇiṃsu, tesaṃ saṭṭhiyā bhikkhusatasahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Puna kāsīnagare jayasenarañño saṭṭhimattānaṃ ñātīnaṃ samāgame buddhavaṃsaṃ desesi, taṃ sutvā paññāsasatasahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame maṅgalakathaṃ sutvā cattālīsasatasahassāni pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [5] "sannipātā tayo āsuṃ pussassapi mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [6] Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo paññāsasatasahassānaṃ dutiyo āsi samāgamo. [7] Cattālīsasatasahassānaṃ tatiyo āsi samāgamo anupādā vimuttānaṃ vocchinnapaṭisandhinan"ti. Tadā amhākaṃ bodhisatto arindamanagare vijitāvī nāma khattiyo hutvā tassa dhammaṃ sutvā bhagavati pasīditvā tassa mahādānaṃ datvā mahārajjaṃ pahāya bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā tepiṭakadharo mahājanassa @Footnote: 1 Sī.,i. ayaṃ pāṭho na dissanti

--------------------------------------------------------------------------------------------- page337.

Dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ "buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [8] "ahantena samayena vijitāvī nāma khattiyo chaḍḍayitvā mahārajjaṃ pabbajiṃ tassa santike. [9] Sopi maṃ buddho byākāsi pusso 1- lokagganāyako dvenavute ito kappe ayaṃ buddho bhavissati 2- ahu kapilavhayā rammā nikkhamitvā tathāgato. 2- [10] Padhānaṃ padahitvāna .pe. dasapāramipūriyā. [12] Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ sabbaṃ pariyāpuṇitvā sobhayiṃ jinasāsanaṃ. [13] Tatthappamatto viharanto brahmaṃ bhāvetva bhāvanaṃ abhiññāpāramiṃ gantvā brahmalokamagañchahan"ti. Tassa pana bhagavato kāsikaṃ nāma nagaraṃ ahosi. Jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni, kisāgotamī nāma aggamahesī, anupamo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ:- [14] "kāsikaṃ nāma nagaraṃ jayaseno nāma khattiyo sirimā nāma janikā pussassāpi mahesino .pe. Bodhi tassa bhagavato āmaṇḍoti pavuccati .pe.. @Footnote: 1 cha.Ma. phusso 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page338.

[22] Aṭṭhapaṇṇāsaratanaṃ sopi accuggato muni sobhate sataraṃsīva uḷurājāva pūrito. [23] Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [24] Ovaditvā bahū satte santāretvā bahū jane sopi satthā atulayaso nibbuto so sasāvako"ti. Tattha āmaṇḍoti āmalakarukkho. Ovaditvāti ovādaṃ datvā, anusāsitvāti attho. Sopi satthā atulayasoti sopi satthā amitayasoti attho. "so jahitvā amitayaso"tipi pāṭho, tassa so sabbameva vuttappakāraṃ visesaṃ hitvāti attho. Pusso kira sammāsambuddho kusinārāyaṃ senārāme 1- parinibbāyi. Dhātuyo kirassa vitthārikā ahesuṃ. Sesagāthāsu sabbattha pākaṭamevāti. Pussabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito aṭṭhārasamo buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7405&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7405&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10537              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10537              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]