ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       21. Vipassībuddhavaṃsavaṇṇanā
     pussassa 2- buddhassa aparabhāge antarakappe 3- tasmiñca kappe vītivatte
ito ekanavutikappe vijitasabbakappo 4- parahitaniratasaṅkappo sabbattha vipassī
vipassī nāma satthā loke udapādi. So pāramiyo pūretvā
@Footnote: 1 Sī.,i. setārāme. Ma. senānigame       2 cha.Ma. phussassa...evamuparipi
@3 cha.Ma. sāntarakappe                    4 Sī.,i. viditasabbavikappo
Anekaratanamaṇivisarasamujjotitabhavane tusitabhavane nibbattitvā tato cavitvā bandhumatīnagare
anekabandhumato bandhumato rañño bandhumatiyā nāma aggamahesiyā kucchismiṃ
paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena kheme migadāye mātudarato
asitanīradarājito puṇṇacando viya nikkhami. Nāmaggahaṇadivase panassa
lakkhaṇapāṭhakā ñātakā ca divā ca rattiñca antarantarā nimmisasañjanitandhakāravirahena
visuddhaṃ passanti, vivaṭehi vā akkhīhi passatīti "vipassī"ti
nāmamakaṃsu. "viceyya viceyya passatīti vā vipassī"ti vadanti. So aṭṭhavassasahassāni
agāraṃ ajjhāvasi. Nandasunandasirimānāmakā tayo cassa pāsādā ahesuṃ.
     Sudassanādevippamukhānaṃ itthīnaṃ satasahassaṃ vīsati ca sahassāni ahesuṃ.
"sutanū"tipi sudassanā vuccati. So aṭṭhavassasahassānaṃ accayena cattāri
nimittāni disvā sutanudeviyā samavaṭṭakkhandhe nāma tanaye jāte ājaññarathena
mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ purisānaṃ caturāsītisatasahassāni
anupabbajiṃsu. So tehi parivuto mahāpuriso aṭṭhamāsaṃ padhānacariyaṃ caritvā
visākhapuṇṇamāya sudassanaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā kusumasamalaṅkate
sālavane divāvihāraṃ katvā sujātena nāma yavapālakena dinnā aṭṭha
tiṇamuṭṭhiyo gahetvā pāṭalibodhiṃ samalaṅkataṃ disvā dakkhiṇadisābhāgena taṃ
upāgami.
     Tassā pana pāṭaliyā samavaṭṭakkhandho taṃ divasaṃ paṇṇāsaratano hutvā
abbhuggato sākhā paṇṇāsaratanā ubbedhena ratanasataṃ ahosi. Taṃdivasameva sā
pāṭalī kaṇṇikābaddhehi viya pupphehi paramasurabhigandhehi mūlato paṭṭhāya
sabbasañchannā ahosi. Dibbagandho vāyati, na kevalaṃ tadā ayameva pupphito,
Dasasahassi 1- cakkavāḷesu sabbe pāṭaliyo pupphitāva. Na kevalaṃ pāṭaliyova,
dasasahassicakkavāḷesu sabbarukkhagumbalatāyopi pupphiṃsu. Mahāsamuddopi pañcavaṇṇehi
padumehi kuvalayuppalakumudehi sañchanno sītalamadhurasalilo ahosi. Sabbampi ca
dasasahassi 1- cakkavāḷagabbhantaraṃ dhajamālākulaṃ ahosi. Tattha paṭimālāgulavippakiṇṇaṃ
nānāsurabhikusumasajjitadharaṇītalaṃ dhūpacuṇṇandhakāraṃ ahosi. Taṃ upagantvā
tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya
"yāva buddho na homi, tāva ito na uṭṭhahāmī"ti paṭiññaṃ katvā
nisīdi. Evaṃ nisīditvā samāraṃ mārabalaṃ vidhamitvā maggānukkamena cattāri
maggañāṇāni maggānantaraṃ cattāri phalañāṇāni catasso paṭisambhidā
catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ catuvesārajjañāṇāni cha
asādhāraṇañāṇāni ca sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo
bodhipallaṅke nisinnova:-
           "anekajātisaṃsāraṃ .pe.       taṇhānaṃ khayamajjhagā. 2-
            Ayoghanahatasseva            jalato jātavedaso
            anupubbūpasantassa            yathā na ñāyate gati.
            Evaṃ sammā vimuttānaṃ        kāmabandhoghatārinaṃ
            paññāpetuṃ gatī natthi         pattānaṃ acalaṃ sukhan"ti 3-
evaṃ udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ
sampaṭicchitvā attano vemātikassa bhātikassa khaṇḍakumārassa ca purohitaputtassa
tissakumārassa ca upanissayasampattiṃ oloketvā ākāsena gantvā kheme
@Footnote: 1-1 Sī.,i. ime pāṭhā na dissanti
@2 khu.dha. 25/153/44      3 khu.u. 25/80/231
Migadāye otaritvā ubhopi te uyyānapālena pakkosāpetvā tesaṃ parivārānaṃ
majjhe dhammacakkaṃ pavattesi. Tadā aparimitānaṃ devatānaṃ dhammābhisamayo ahosi.
Tena vuttaṃ:-
      [1] "pussassa ca aparena         sambuddho dvipaduttamo
          vipassī nāma nāmena         loke uppajji cakkhumā.
      [2] Avijjaṃ sabbaṃ padāletvā      patto sambodhimuttamaṃ
          dhammacakkaṃ pavattetuṃ          pakkāmi bandhumatīpuraṃ.
      [3] Dhammacakkaṃ pavattetvā        ubho bodhesi nāyako
          gaṇanāya na vattabbo         paṭhamābhisamayo ahū"ti.
     Tattha padāletvāti bhinditvā, avijjandhakāraṃ bhinditvāti attho.
"vattetvā cakkamārāme"tipi pāṭho, tassa ārāmeti kheme migadāyeti attho.
Ubho bodhesīti attano kaniṭṭhabhātikaṃ khaṇḍaṃ rājaputtaṃ tissañca purohitaputtanti
ubho bodhesi. Gaṇanāya na vattabboti devatānaṃ abhisamayavasena gaṇanaparicchedo
natthīti attho.
     Athāparena samayena khaṇḍaṃ rājaputtaṃ tissañca purohitaputtaṃ anupabbajitāni
caturāsītibhikkhusahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena
vuttaṃ:-
      [4] "punāparaṃ amitayaso          tattha saccaṃ pakāsayi
          caturāsītisahassānaṃ           dutiyābhisamayo ahū"ti.
     Tattha tatthāti kheme migadāyeti attho. "caturāsītisahassāni, sambuddha-
manupabbajun"ti ettha ete pana caturāsītisahassasaṅkhātā purisā vipassissa
Kumārassa upaṭṭhākapurisāyeva. Te pātova vipassikumārassa upaṭṭhānaṃ āgantvā
kumāramadisvā pātarāsatthāya gantvā bhuttapātarāsā "kuhiṃ kumāro"ti pucchitvā
tato "uyyānabhūmiṃ gato"ti sutvā "tattheva naṃ dakkhissāmā"ti nikkhantā
nivattamānaṃ tassa sārathiṃ disvā "kumāro pabbajito"ti sutvā sutaṭṭhāneyeva
sabbābharaṇāni muñcitvā antarāpaṇato kāsāyāni vatthāni āharāpetvā
kesamassuṃ ohāretvā pabbajiṃsu. Pabbajitvā ca te gantvā mahāpurisaṃ
parivārayiṃsu.
     Tato vipassī bodhisatto "padhānacariyaṃ caranto ākiṇṇo viharāmi, na
kho panametaṃ patirūpaṃ yatheva maṃ ime gihibhūtā pubbe parivāretvā caranti,
idānipi tatheva kiṃ iminā gaṇenā"ti gaṇasaṅgaṇikāya ukkaṇṭhitvā
"ajjeva gacchāmī"ti cintetvā puna "ajja avelā, sace panāhaṃ ajja
gamissāmi, sabbepime jānissanti, sveva gamissāmī"ti cintesi. Taṃdivasañca
uruvelagāmasadise ekasmiṃ gāme gāmavāsino manussā svātanāya saddhiṃ parisāya
mahāpurisaṃ nimantayiṃsu. Te tesaṃ caturāsītisahassānaṃ mahāpurisassa ca pāyāsameva
paṭiyādayiṃsu. Atha vipassī mahāpuriso punadivase visākhapuṇṇamāya tasmiṃ gāme
tehi pabbajitajanehi saddhiṃ bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tatra te
pabbajitā mahāpurisassa vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni
pavisiṃsu.
     Bodhisattopi paṇṇasālaṃ pavisitvā nisinno cintesi "ayaṃ kālo
nikkhamitun"ti nikkhamitvā paṇṇasāladvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi.
Te kira pabbajitā sāyaṃ bodhisattassa upaṭṭhānaṃ gantvā paṇṇasālaṃ
parivāretvā nisinnā "ativikālo jāto upadhārethā"ti vatvā paṇṇasāladvāraṃ
Vivaritvā taṃ apassannāpi "kuhiṃ nu gato mahāpuriso"ti nānubandhiṃsu. "gaṇavāse
nibbinno eko viharitukāmo maññe mahāpuriso buddhabhūtaṃyeva taṃ passissāmā"ti
antojambudīpābhimukhā cārikaṃ pakkamiṃsu. Atha te "vipassinā kira buddhattaṃ patvā
dhammacakkaṃ pavattitan"ti sutvā anukkamena sabbe te pabbajitā bandhumatiyā
rājadhāniyā kheme migadāye sannipatiṃsu. Tato tesaṃ bhagavā dhammaṃ desesi, tadā
caturāsītiyā bhikkhusahassānaṃ dhammābhisamayo ahosi. So tatiyo abhisamayo ahosi.
Tena vuttaṃ:-
      [5] "caturāsītisahassāni         sambuddhaṃ anupabbajuṃ
          tesamārāmapattānaṃ         dhammaṃ desesi cakkhumā.
      [6] Sabbākārena bhāsato       sutvā upanisādino 1-
          tepi dhammavaraṃ gantvā       tatiyābhisamayo ahū"ti.
     Tattha caturāsītisahassāni, sambuddhaṃ anupabbajunti ettha anunā yogato
sambuddhanti upayogavacanaṃ katanti veditabbaṃ, sambuddhassa pacchā pabbajiṃsūti
attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. "tattha ārāmapattānan"tipi pāṭho.
Bhāsatoti vadato. Upanisādinoti gantvā upanissāya dhammadānaṃ dadatoti attho.
Tepīti te caturāsītisahassasaṅkhātā pabbajitā vipassissa upaṭṭhākabhūtā. Gantvāti
tassa dhammaṃ ñatvā. Evaṃ tesaṃ tatiyo abhisamayo ahosi. Kheme migadāye
vipassīsammāsambuddhaṃ dve ca aggasāvake anupabbajitānaṃ bhikkhūnaṃ
aṭṭhasaṭṭhisatasahassānaṃ majjhe nisinno vipassī bhagavā:-
                  "khantīparamaṃ tapo titikkhā
                   nibbānaṃ paramaṃ vadanti buddhā
                   na hi pabbajito parūpaghātī
                   na samaṇo hoti paraṃ viheṭhayanto.
@Footnote: 1 pāḷi. ṭhatvā upanissā jino
           Sabbapāpassa akaraṇaṃ           kusalassa upasampadā
           sacittapariyodapanaṃ             etaṃ buddhāna sāsanaṃ.
           Anūpavādo anūpaghāto         pātimokkhe ca saṃvaro
           mattaññutā ca bhattasmiṃ         pantañca sayanāsanaṃ
           adhicitte ca āyogo         etaṃ buddhāna sāsanan"ti 2-
imaṃ pātimokkhaṃ uddisi. Imā pana sabbabuddhānaṃ pātimokkhuddesagāthāyo
hontīti veditabbaṃ. So paṭhamo sannipāto ahosi. Puna yamakapāṭihāriyaṃ disvā
pabbajitānaṃ bhikkhūnaṃ satasahassānaṃ dutiyo sannipāto ahosi. Yadā pana
vipassissa vemātikā tayo bhātaro paccantaṃ vūpasametvā bhagavato upaṭṭhānakiriyāya
laddhavarā hutvā attano nagaraṃ netvā upaṭṭhahantā tassa dhammaṃ sutvā
pabbajiṃsu. Tesaṃ asītisatasahassānaṃ majjhe nisīditvā bhagavā kheme migadāye
pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
      [7] "sannipātā tayo āsuṃ         vipassissa mahesino
          khīṇāsavānaṃ vimalānaṃ            santacittāna tādinaṃ.
      [8] Aṭṭhasaṭṭhisatasahassānaṃ           paṭhamo āsi samāgamo
          bhikkhusatasahassānaṃ              dutiyo āsi samāgamo.
      [9] Asītibhikkhusahassānaṃ             tatiyo āsi samāgamo
          tattha bhikkhugaṇamajjhe            sambuddho atirocatī"ti.
     Tattha aṭṭhasaṭṭhisatasahassānanti aṭṭhasaṭṭhisahassādhikānaṃ satasahassa-
bhikkhūnanti attho. Tatthāti tattha kheme migadāye. Bhikkhugaṇamajjheti bhikkhugaṇassa
majjhe. "tassa bhikkhugaṇamajjhe"tipi pāṭho, tassa bhikkhugaṇassa majjheti attho.
@Footnote: 2 dī.mahā. 10/90/43. khu.dha. 25/184/50
     Tadā amhākaṃ bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā
hutvā anekanāgakoṭisatasahassaparivāro hutvā saparivārassa dasabalassa
asamabalasīlassa karuṇāsītalahadayassa sakkārakaraṇatthaṃ sattaratanamayaṃ candamaṇḍala-
saṅkāsaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kāretvā tattha nisīdāpetvā sattāhaṃ
dibbavibhavānurūpaṃ mahādānaṃ datvā sattaratanakhacitaṃ mahārahaṃ suvaṇṇamayaṃ nānāmaṇi-
jutivisarasamujjalaṃ pīṭhiṃ bhagavato adāsi. Tadā naṃ pīṭhānumodanāvasāne "ito ayaṃ
ekanavutikappe buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
      [10] "ahantena samayena           nāgarājā mahiddhiko
           atulo nāma nāmena          puññavanto jutindharo.
      [11] Nekānaṃ nāgakoṭīnaṃ           parivāretvānahaṃ tadā
           vajjanto dibbaturiyehi         lokajeṭṭhaṃ upāgamiṃ.
      [12] Upasaṅkamitvā sambuddhaṃ         vipassiṃ lokanāyakaṃ
           maṇimuttaratanakhacitaṃ             sabbābharaṇabhūsitaṃ
           nimantetvā dhammarājassa       suvaṇṇapīṭhamadāsahaṃ.
      [13] Sopi maṃ buddho byākāsi       saṃghamajjhe nisīdiya
           ekanavutito 1- kappe        ayaṃ buddho bhavissati.
      [14] Ahu kapilavhayā rammā         nikkhamitvā tathāgato
           padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
      [15] Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
           tattha pāyāsaṃ paggayha         nerañjaramupehiti.
@Footnote: 1 pāḷiyaṃ ekanavuti itoti dissati
      [16] Nerañjarāya tīramhi         pāyāsaṃ ada so jino
           paṭiyattavaramaggena          bodhimūlamupehiti.
      [17] Tato padakkhiṇaṃ katvā        bodhimaṇḍaṃ anuttaro
           assatthamūle sambodhiṃ        bujjhissati mahāyaso.
      [18] Imassa janikā mātā        māyā nāma bhavissati
           pitā suddhodano nāma       ayaṃ hessati gotamo.
      [19] Anāsavā vītarāgā         santacittā samāhitā
           kolito upatisso ca        aggā hessanti sāvakā
           ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
      [20] Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
           anāsavā vītarāgā         santacittā samāhitā.
      [21] 1- Bodhi tassa bhagavato      assatthoti pavuccati
           citto ca hatthāḷavako       aggā hessantupaṭṭhakā.
      [22] Nandamātā ca uttarā       aggā hessantupaṭṭhikā
           āyu vassasataṃ tassa         gotamassa yasassino.
           Idaṃ sutvāna vacanaṃ          asamassa mahesino
           āmoditā naramarū          buddhavījaṅkuro ayaṃ.
           Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
           katañjalī namassanti          dasasahassī sadevakā.
           Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
           anāgatamhi addhāne        hessāma sammukhā imaṃ. 1-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
           1- Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
           heṭṭhātitthaṃ gahetvā       uttaranti mahānadiṃ.
           Evameva mayaṃ sabbe        yadi muñcāmimaṃ jinaṃ
           anāgatamhi addhāne        hessāma sammukhā imaṃ. 1-
      [23] Tassāhaṃ 2- vacanaṃ sutvā     bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ         dasapāramipūriyā"ti.
     Tattha puññavantoti puññavā, samupacitapuññasañcayoti attho. Jutindharoti
pabhāyutto. Nekānaṃ nāgakoṭīnanti anekāhi nāgakoṭīhi, karaṇatthe sāmivacanaṃ
daṭṭhabbaṃ. Parivāretvānāti bhagavantaṃ parivāretvā. Ahanti attānaṃ
niddisati. Vajjantoti vādento tāḷento. Maṇimuttaratanakhacitanti maṇimuttādīhi
vividhehi ratanehi khacitanti attho. Sabbābharaṇabhūsitanti sabbābharaṇehi vāḷarūpādīhi
ratanamayehi maṇḍitanti attho. Suvaṇṇapīṭhanti suvaṇṇamayaṃ pīṭhaṃ. Adāsahanti
adāsiṃ ahaṃ.
     Tassa pana vipassissa bhagavato bandhumatī nāma nagaraṃ ahosi. Bandhumā
nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve
aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā,
pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sabbakālaṃ satta
yojanāni pharitvā aṭṭhāsi, asītivassasahassāni āyu, sutanu nāmassa aggamahesī,
samavaṭṭakkhandho nāmassa putto, ājaññarathena nikkhami. Tena vuttaṃ:-
      [24] "nagaraṃ bandhumatī nāma         bandhumo 3- nāma khattiyo
            mātā bandhumatī nāma        vipassissa mahesino.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 pāḷiyaṃ tassāpīti dissati    3 cha.Ma. bandhumā
      [25] 1- Aṭṭhavassasahassāni       agāraṃ ajjhāvasi so
           nando sunando sirimā       tayo pāsādamuttamā.
      [26] Ticattāri sahassāni         nāriyo samalaṅkatā
           sudassanā nāma nārī        samavaṭṭakkhandho nāma atrajo.
      [27] Nimitte caturo disvā       rathayānena nikkhami
           anūnaaṭṭhamāsāni           padhānaṃ padahī jino.
      [28] Brahmunā yācito santo     vipassī lokanāyako
           vattacakko mahāvīro        migadāye naruttamo. 1-
      [29] Khaṇḍo ca tissanāmo ca      ahesuṃ aggasāvakā
           asoko nāmupaṭṭhāko       vipassissa mahesino.
      [30] Candā ca candamittā ca      ahesuṃ aggasāvikā
           bodhi tassa bhagavato         pāṭalīti pavuccati.
      [31] 2- Punabbasumitto nāgo ca   ahesuṃ aggupaṭṭhakā
           sirimā uttarā ceva        ahesuṃ aggupaṭṭhikā. 2-
      [32] Asītihatthamubbedho          vipassī lokanāyako
           pabhā niddhāvatī tassa        samantā sattayojane.
      [33] Asītivassasahassāni          āyu buddhassa tāvade
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [34] Bahudevamanussānaṃ           bandhanā parimocayi
           maggāmaggañca ācikkhi       avasesaputhujjane.
@Footnote: 1 cha.Ma. ime pāṭhā na dissanti           2-2 cha.Ma. ayaṃ gāthā na dissanti
      [35] Ālokaṃ dassayitvāna        desetvā amataṃ padaṃ
           jalitvā aggikkhandhova       nibbuto so sasāvako.
      [36] Iddhivaraṃ puññavaraṃ           lakkhaṇañca kusumitaṃ
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha bandhanāti devamanusse kāmarāgasaṃyojanādibandhanā mocesi, vikāsesīti
attho. Maggāmaggañca ācikkhīti "amatādhigamāya ayaṃ maggo ucchedasassatadiṭṭhivirahitā
majjhimā paṭipadā maggo kāyakilamathādiko nāyaṃ maggo"ti sesaputhujjane ācikkhīti
attho. Ālokaṃ dassayitvānāti maggañāṇālokaṃ vipassanāñāṇālokañca dassayitvā.
Lakkhaṇañca kusumitanti cittalakkhaṇādīhi phullitaṃ 1- maṇḍitaṃ bhagavato sarīranti
attho. Sesaṃ sabbattha gāthāsu uttānamevāti.
                      Vipassībuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekūnavīsatimo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 338-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8190              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10618              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]