ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        22. Sikhībuddhavaṃsavaṇṇanā
     vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā
kappesu buddhā loke na uppajjiṃsu. 2- Apagatabuddhāloko ahosi. Kilesadevaputta-
mārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe
siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti
dve sammāsambuddhā loke uppajjiṃsu. 2- Tattha sikhī pana bhagavā pāramiyo pūretvā
tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato
@Footnote: 1 Sī.,i. pupphitaṃ     2-2 Sī.,i. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page350.

Aruṇavato nāma rañño aggamahesiyā rattakanakapaṭibimbarucirappabhāya pabhāvatiyā nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse vītināmetvā nisabhuyyāne mātukucchito nikkhami. Nemittikā panassa nāmaṃ karontā uṇhīsassa sikhā viya uggatattā "sikhī"ti nāmamakaṃsu. So sattavassahassāni agāraṃ ajjhāvasi. Sucandakasirīgiriyasanārivasabhanāmakā tayo pāsādā ahesuṃ. Sabbakāmādevippamukhāni catuvīsati itthisahassāni paccupaṭṭhitāni ahesuṃ. So cattāri nimittāni disvā sabbakāmādeviyā guṇagaṇātule atule nāma putte uppanne hatthiyānena hatthikkhandhavaragato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ sattatipurisasatasahassāni 1- anupabbajiṃsu. So tehi parivuto aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya gaṇasaṅgaṇikaṃ pahāya sudassananigame piyadassīseṭṭhino dhītuyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇakhadiravane divāvihāraṃ vītināmetvā anomadassinā nāma tāpasena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā puṇḍarīkabodhiṃ upasaṅkami. Tassā kira puṇḍarīkabodhiyāpi pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Taṃdivasameva so paṇṇāsaratanakkhandho hutvā abbhuggato, sākhāpissa paṇṇāsaratanamattāva. So dibbehi gandhehi pupphehi sañchanno ahosi. Na kevalaṃ puppheheva, phalehipi sañchanno 2- ahosi. Tassa ekapassato taruṇāni phalāni ekato majjhimāni ekato nātipakkāni ekato pakkhittadibbojāni viya surasāni vaṇṇagandharasasampannāni tato tato olambanti. Yathā ca so, evaṃ dasasahassicakkavāḷesu pupphūpagā rukkhā pupphehi phalūpagā rukkhā phalehi paṭimaṇḍitā ahesuṃ. @Footnote: 1 Ma. sattattiṃsapurisa... 2 Sī.,i. sahito

--------------------------------------------------------------------------------------------- page351.

So tattha catuvīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīdi. Evaṃ nisīditvā chattiṃsa yojanavitthataṃ samāraṃ mārabalaṃ vidhamitvā sambodhiṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attanā saha pabbajitānaṃ sattatiyā bhikkhusatasahassānaṃ upanissayasampattiṃ disvā surapathena gantvā vividhāvaraṇavatiyā aruṇavatiyā rājadhāniyā samīpe migājinuyyāne 1- otaritvā tehi munigaṇehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ:- [1] "vipassissa aparena sambuddho dvipaduttamo sikhivhayo āsi jino asamo appaṭipuggalo. [2] Mārasenaṃ pamadditvā patto sambodhimuttamaṃ dhammacakkaṃ pavattesi anukampāya pāṇinaṃ. [3] Dhammacakkaṃ pavattente sikhimhi jinapuṅgave koṭisatasahassānaṃ paṭhamābhisamayo ahū"ti. Punapi aruṇavatiyā rājadhāniyā samīpeyeva abhibhūrājaputtassa ca sambhavarājaputtassa cāti dvinnaṃ saparivārānaṃ dhammaṃ desetvā navutikoṭisahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ:- [4] "aparampi dhammaṃ desente gaṇaseṭṭhe naruttame navutikoṭisahassānaṃ dutiyābhisamayo ahū"ti. Yadā pana sūriyavatīnagaradvāre campakarukkhamūle titthiyamadamānabhañjanatthaṃ sabbajanabandhanamokkhatthañca yamakapāṭihāriyaṃ karonto bhagavā dhammaṃ desesi, tadā asītikoṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- @Footnote: 1 Sī.,i. migāciruyyāne

--------------------------------------------------------------------------------------------- page352.

[5] "yamakapāṭihārayaṃ 1- dassayante sadevake asītikoṭisahassānaṃ tatiyābhisamayo ahū"ti. Abhibhunā ca sambhavena ca rājaputtena saddhiṃ pabbajitānaṃ arahantānaṃ satasahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Aruṇavatīnagare ñātisamāgame pabbajitānaṃ asītiyā bhikkhusahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Dhanañjayanagare dhanapālanāgavinayanasamaye 2- pabbajitānaṃ sattatiyā bhikkhusahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [6] "sannipātā tayo āsuṃ sikhissāpi mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [7] Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo asītibhikkhusahassānaṃ dutiyo āsi samāgamo. [8] Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo anupalitto padumaṃva toyamhi sampavaḍḍhitan"ti. Tattha anupalitto padumaṃvāti toye jātaṃ toyeva vaḍḍhitaṃ padumaṃ viya toyena anupalittaṃ, sopi bhikkhu sannipāto loke jātopi lokadhammehi anupalitto ahosīti attho. Tadā kira amhākaṃ bodhisatto katthaci asaṃsaṭṭho paribhuttanagare arindamo nāma rājā hutvā sikhimhi paribhuttanagaramanuppatte saparivāro rājā bhagavato paccuggantvā pasādavaḍḍhitahadayanayanasoto dasabalassa amalacaraṇakamalayugaḷesu @Footnote: 1 cha.Ma. yamakapāṭihāriyañca 2 Sī.,i. dhanapālakagahapativinayanasamaye

--------------------------------------------------------------------------------------------- page353.

Saparivāro sirasā abhivanditvā dasabalaṃ nimantetvā sattāhaṃ issariyakulavibhava- saddhānurūpaṃ mahādānaṃ datvā dussabhaṇḍāgāradvārāni vivarāpetvā buddhappamukhassa bhikkhusaṃghassa mahagghāni vatthāni adāsi. Attano ca balarūpalakkhaṇajavasampanna- hemajālamālāsamalaṅkataṃ navakanakaruciradaṇḍakosacāmarayugavirājitaṃ vipulamudukaṇṇaṃ candarājivirājitavadanasotaṃ erāvaṇavāraṇamiva arivāraṇaṃ varavāraṇaṃ datvā vāraṇappamāṇameva katvā kappiyabhaṇḍañca adāsi. Sopi naṃ satthā "ito ekattiṃsakappe buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [9] "ahantena samayena arindamo nāma khattiyo sambuddhappamukhaṃ saṃghaṃ annapānena tappayiṃ. [10] Bahudussavaraṃ datvā dussakoṭiṃ anappakaṃ alaṅkataṃ hatthiyānaṃ sambuddhassa adāsahaṃ. [11] Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷhamupaṭṭhitaṃ. [12] Sopi maṃ buddho byākāsi sikhī lokagganāyako ekattiṃse ito kappe ayaṃ buddho bhavissati. [13] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ. [14] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha nimminitvāti tassa hatthino pamāṇena tulayitvā. Kappiyanti kappiyabhaṇḍaṃ, bhikkhūnaṃ yaṃ bhaṇḍaṃ kappati gahetuṃ taṃ kappiyabhaṇḍaṃ nāma.

--------------------------------------------------------------------------------------------- page354.

Pūrayiṃ mānasaṃ mayhanti mama cittaṃ dānapītiyā pūrayiṃ, mayhaṃ hāsuppādanasamatthaṃ akāsinti attho. Niccaṃ daḷhamupaṭṭhitanti "niccakālaṃ dānaṃ dassāmī"ti dānavasena daḷhaṃ upaṭṭhitaṃ cittanti attho. Tassa pana bhagavato nagaraṃ aruṇavatī nāma ahosi. Aruṇavā nāma rājā pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā 1- ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ cassa sattatihatthubbedhaṃ ahosi. Sarīrappabhā niccakālaṃ yojanattayaṃ pharitvā aṭṭhāsi. Sattativassasahassāni āyu, sabbakāmā nāmassa aggamahesī, atulo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ:- [15] "nagaraṃ aruṇavatī nāma aruṇo nāma khattiyo pabhāvatī nāma janikā sikhissāpi mahesino. [16] 2- Sattavassasahassāni agāraṃ ajjhāvasi so suvaḍḍhako giri vāhano tayo pāsādamuttamā. [17] Catuvīsatisahassāni nāriyo samalaṅkatā sabbakāmā nāma sā nārī atulo nāma atrajo. [18] Nimitte caturo disvā hatthiyānena nikkhami aṭṭhamāsaṃ padhānacāraṃ acarī purisuttamo. [19] Brahmunā yācito santo sikhī lokagganāyako vattacakko mahāvīro migadāye naruttamo. 2- [20] Abhibhū sambhavo ceva ahesuṃ aggasāvakā khemaṅkaro nāmupaṭṭhāko sikhissāpi mahesino. @Footnote: 1 Sī.,i. makhilā 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page355.

[21] Sakhilā ca 1- padumā ca ahesuṃ aggasāvikā bodhi tassa bhagavato puṇḍarīkoti vuccati. [22] Sirivaḍḍho ca nando ca ahesuṃ aggupaṭṭhakā cittā ceva sucittā 2- ca ahesuṃ aggupaṭṭhikā. [23] Uccattanena so buddho sattatihatthamuggato kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. [24] Tassāpi byāmappabhā kāyā niccharanti 3- nirantaraṃ disodisaṃ niccharanti tīṇi yojanaso 4- pabhā. [25] Sattativassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [26] Dhammameghaṃ vassitvāna 5- temayitvā sadevake khemantaṃ pāpayitvāna nibbuto so sasāvako. [27] Anubyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha puṇḍarīkoti setambarukkho. Tīṇi yojanaso pabhāti tīṇi yojanāni pabhā niccharantīti attho. Dhammameghanti dhammavassaṃ, dhammavassanako buddhamegho. Temayitvāti dhammakathāsalilena temetvā, siñcitvāti attho. Sadevaketi sadevake satte. Khemantanti khemantaṃ nibbānaṃ. Anubyañjanasampannanti tambanakhatuṅganāsa- vaṭṭaṅgulitādīhi asītiyā anubyañjanehi sampannaṃ, dvattiṃsamahāpurisalakkhaṇa- paṭimaṇḍitaṃ bhagavato sarīranti attho. Sikhī kira sammāsambuddho sīlavatīnagare assārāme parinibbāyi. @Footnote: 1 Sī.,i. makhilā ca 2 cha.Ma. suguttā 3 cha.Ma. divārattiṃ @4 pāḷi. yojanāni 5 cha.Ma. pavassetvā

--------------------------------------------------------------------------------------------- page356.

Sikhīva loke 1- tapasā jalitvā sikhīva meghāgamane naditvā sikhī mahesindhanavippahīno sikhīva santiṃ sugato gato so. Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu. Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti. Sikhībuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito vīsatimo buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 349-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7747&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7747&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8243              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10710              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10710              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]