ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      25. Koṇāgamanabuddhavaṃsavaṇṇanā
     kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite
sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano 1- koṇāgamano nāma
satthā loke udapādi. 2- Atha vā kanakāgamanato koṇāgamano nāma satthā loke
udapādi. Tattha kakārassa koādesaṃ katvā nakārassa ṇādesaṃ katvā ekassa
kakārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ
yassa bhagavato uppannakāle so koṇāgamano nāma. 2- Ettha pana āyu
anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti
veditabbaṃ. Kathaṃ? imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle
nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ
patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā
loke uppannoti veditabbo.
@Footnote: 1 Sī.,i. parahitaponāgamano             2-2 Sī.,i. nattha

--------------------------------------------------------------------------------------------- page372.

Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sobhavatīnagare yaññadattassa brāhmaṇassa bhariyāya rūpādīhi guṇehi anuttarāya uttarāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena subhavatīuyyāne mātukucchito nikkhami. Jāyamāne pana tasmiṃ sakalajambudīpe devo kanakavassaṃ vassi. Tenassa kanakāgamanakāraṇattā "kanakāgamano"ti nāmamakaṃsu. Taṃ panassa nāmaṃ anukkamena pariṇamamānaṃ "koṇāgamano"ti jātaṃ. So pana tīṇi vassasahassāni agāraṃ ajjhāvasi. Tusitasantusitasantuṭṭhanāmakā panassa tayo pāsādā ahesuṃ. Rucigattābrāhmaṇīpamukhāni soḷasa itthisahassāni ahesuṃ. So cattāri nimittāni disvā rucigattāya brāhmaṇiyā satthavāhe nāma putte uppanne hatthikkhandhavaragato hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tiṃsapurisasahassāni anupabbajiṃsu. So tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ aggisoṇabrāhmaṇassa dhītāya aggisoṇa- brāhmaṇakumāriyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye jaṭātindukena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā udumbarabodhiṃ puṇḍarīke vuttappamāṇaṃ phalavibhūtisampannaṃ dakkhiṇato upagantvā vīsatihatthivitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā mārabalaṃ viddhaṃsetvā dasabalañāṇāni paṭilabhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ tiṃsabhikkhusahassānaṃ upanissayasampattiṃ disvā gaganapathena gantvā sudassananagarasamīpe isipatane migadāye otaritvā tesaṃ majjhagato dhammacakkaṃ pavattesi, tadā tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahosi. Puna sundaranagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā vīsatikoṭisahassānaṃ dhammāmataṃ pāyesi, so dutiyo abhisamayo ahosi. Attano

--------------------------------------------------------------------------------------------- page373.

Mātaraṃ uttaraṃ pamukhaṃ katvā dasasu cakkavāḷasahassesu devatānaṃ samāgatānaṃ abhidhammapiṭakaṃ desente bhagavati dasannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [1] "kakusandhassa aparena sambuddho dvipaduttamo koṇāgamano nāma jino lokajeṭṭho narāsabho. [2] Dasa dhamme pūrayitvāna kantāraṃ samatikkami pavāhiya malaṃ sabbaṃ patto sambodhimuttamaṃ. [3] Dhammacakkaṃ pavattente koṇāgamananāyake tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahu. [4] Pāṭihīraṃ karonte ca paravādappamaddane vīsatikoṭisahassānaṃ dutiyābhisamayo ahu. [5] Tato vikubbanaṃ katvā jino devapuraṃ gato vasate tattha sambuddho silāya paṇḍukambale. [6] Pakaraṇe satta desento vassaṃ vasati so muni dasakoṭisahassānaṃ tatiyābhisamayo ahū"ti. Tattha dasa dhamme pūrayitvānāti dasa pāramidhamme pūrayitvā. Kantāraṃ samatikkamīti jātikantāraṃ samatikkami. Pavāhiyāti pavāhetvā. Malaṃ sabbanti rāgādimalattayaṃ. Pāṭihīraṃ karonte ca, paravādappamaddaneti paravādivādappamaddane, bhagavati pāṭihāriyaṃ karonteti attho. Vikubbananti vikubbaniddhiṃ, sundaranagaradvāre yamakapāṭihāriyaṃ katvā devapuraṃ gato tattha paṇḍukambalasilāyaṃ vasi. Kathaṃ vasīti? pakaraṇe satta desentoti tattha devānaṃ sattappakaraṇasaṅkhātaṃ abhidhammapiṭakaṃ

--------------------------------------------------------------------------------------------- page374.

Desento vasi. Evaṃ tattha abhidhammaṃ desente bhagavati dasakoṭisahassānaṃ devānaṃ abhisamayo ahosīti attho. Parisuddhapāramipūraṇāgamanassa koṇāgamanassapi eko sāvakasannipāto ahosi. Surindavatīnagare surindavatuyyāne viharanto bhiyyasassa rājaputtassa ca uttarassa ca rājaputtassa dvinnampi tiṃsasahassaparivārānaṃ dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā tesaṃ majjhagato māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ:- [7] "tassāpi devadevassa eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [8] Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo oghānamatikkantānaṃ bhijjitānañca maccuyā"ti. Tattha oghānanti kāmoghādīnaṃ, catunnamoghānametaṃ adhivacanaṃ, yassa pana te saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, tesaṃ oghānaṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Catubbidhe oghe atikkantānanti attho. Bhijjitānanti etthāpi eseva nayo. Maccuyāti maccuno. Tadā amhākaṃ bodhisatto mithilanagare pabbato nāma rājā ahosi, tadā "saraṇagatasabbapāṇāgamanaṃ koṇāgamanaṃ mithilanagaramanuppattan"ti sutvā saparivāro rājā paccuggantvā vanditvā dasabalaṃ nimantetvā mahādānaṃ datvā tattha bhagavantaṃ vassāvāsatthāya yācitvā temāsaṃ sasāvakasaṃghaṃ satthāraṃ upaṭṭhahitvā pattuṇṇacīnapaṭṭakambalakoseyyadukūlakappāsikādīni mahagghāni ceva sukhumavatthāni ca suvaṇṇapādukā ceva aññañca bahuparikkhāramadāsi. Sopi naṃ bhagavā byākāsi

--------------------------------------------------------------------------------------------- page375.

"imasmiṃyeva bhaddakappe ayaṃ buddho bhavissatī"ti. Atha so mahāpuriso tassa bhagavato byākaraṇaṃ sutvā mahārajjaṃ pariccajitvā tasseva bhagavato santike pabbaji. Tena vuttaṃ:- [9] "ahantena samayena pabbato nāma khattiyo mittāmaccehi sampanno anantabalavāhano. [10] Sambuddhadassanaṃ gantvā sutvā dhammamanuttaraṃ nimantetvā sajinasaṃghaṃ dānaṃ datvā yadicchakaṃ. [11] Pattuṇṇaṃ cīnapaṭṭañca koseyyaṃ kambalampi ca suvaṇṇapādukañceva adāsiṃ satthusāvake. [12] Sopi maṃ buddho byākāsi saṃghamajjhe nisīdiya imamhi bhaddake kappe ayaṃ buddho bhavissati. [13] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ. [14] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā. [15] Sabbaññutaṃ gavesanto dānaṃ datvā naruttame ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike"ti. Tattha anantabalavāhanoti bahukaṃ anantaṃ mayhaṃ balaṃ assahatthiādikaṃ vāhanañcāti attho. Sambuddhadassananti sambuddhadassanatthāya. Yadicchakanti yāvadicchakaṃ buddhappamukhaṃ saṃghaṃ catubbidhena āhārena "alamalan"ti pavārāpetvā, hatthena pidahāpetvāti attho. Satthusāvaketi satthuno ceva sāvakānañca adāsiṃ. Naruttameti naruttamassa. Ohāyāti pahāya 1- pariccajitvā. 2- @Footnote: 1 Sī.,i. ohāyitvā 2 Sī.,i. natthi

--------------------------------------------------------------------------------------------- page376.

Tassa pana koṇāgamanassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro cāti dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsavassasahassāni āyu, bhariyā panassa rucigattā nāma brāhmaṇī, satthavāho nāma putto, hatthiyānena nikkhami. Tena vuttaṃ:- [16] "nagaraṃ sobhavatī nāma sobho nāmāsi khattiyo vasate tattha nagare sambuddhassa mahākulaṃ. [17] Brāhmaṇo yaññadatto ca āsi buddhassa so pitā uttarā nāma janikā koṇāgamanassa satthuno. [18] 1- Tīṇi vassasahassāni agāraṃ ajjhāvasi so tusitasantusitasantuṭṭhā tayo pāsādamuttamā. [19] Anūnasoḷasasahassāni nāriyo samalaṅkatā rucigattā nāma nārī satthavāho nāma atrajo. [20] Nimitte caturo disvā hatthiyānena nikkhami chamāsaṃ padhānacāraṃ acarī purisuttamo. [21] Brahmunā yācito santo koṇāgamano lokanāyako vattacakko mahāvīro migadāye naruttamo. 1- [22] Bhiyyaso uttaro nāma ahesuṃ aggasāvakā sotthijo nāmupaṭṭhāko koṇāgamanassa yasassino. 2- @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. satthuno

--------------------------------------------------------------------------------------------- page377.

[23] Samuddā uttarā ceva ahesuṃ aggasāvikā bodhi tassa bhagavato udumbaroti pavuccati. [24] 1- Uggo ca somadevo ca ahesuṃ aggupaṭṭhakā sīvalā ceva sāmā ca ahesuṃ aggupaṭṭhikā. 1- [25] Uccattanena so buddho tiṃsahatthasamuggato ukkāmukhe yathā kambu evaṃ raṃsīhi maṇḍito. [26] Tiṃsavassasahassāni āyu buddhassa tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [27] Dhammacetiṃ samussetvā dhammadussavibhūsitaṃ dhammapupphaguḷaṃ katvā nibbuto so sasāvako. [28] Mahāvilāso tassa jano siridhammappakāsano sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha ukkāmukheti kammāruddhane. Yathā kambūti suvaṇṇanikkhaṃ viya. Evaṃ raṃsīhi maṇḍitoti evaṃ rasmīhi paṭimaṇḍito samalaṅkato. Dhammacetiṃ samussetvāti sattattiṃsabodhipakkhiyadhammamayaṃ cetiyaṃ patiṭṭhāpetvā. Dhammadussavibhūsitanti catusaccadhammapaṭākavibhūsitaṃ. Dhammapupphaguḷaṃ katvāti dhammamayapupphamālāguḷaṃ katvā. Mahājanassa vipassanācetiyaṅgaṇe ṭhitassa namassanatthāya dhammacetiyaṃ patiṭṭhāpetvā sasāvakasaṃgho satthā parinibbāyīti attho. Mahāvilāsoti mahāiddhivilāsappatto. Tassāti tassa bhagavato. Janoti sāvakajano. Siridhammappakāsanoti lokuttaradhammappakāsano so bhagavā ca sabbaṃ tamantarahitanti attho. @Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati

--------------------------------------------------------------------------------------------- page378.

Sukhena koṇāgamano gatāsavo vikāmapāṇāgamano mahesī vane viveke sirināmadheyye visuddhavaṃsāgamano vasittha. Sesagāthāsu sabbattha pākaṭamevāti. Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito tevīsatimo buddhavaṃso. ---------------


             The Pali Atthakatha in Roman Book 51 page 371-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8225&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8225&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10984              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10984              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]