ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       26. Kassapabuddhavaṃsavaṇṇanā
     koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite
tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna
vaḍḍhitvā aparimitāyukā hutvā puna anupubbena parihāyitvā vīsativassa-
sahassāyukesu sattesu jātesu anekamanussapo kassapo nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
bārāṇasīnagare brahmadattassa nāma brāhmaṇassa vipulaguṇavatiyā dhanavatiyā
nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
isipatane migadāye mātukucchito nikkhami. Gottavasena panassa "kassapakumāro"ti
nāmamakaṃsu. So dve vassasahassāni agāraṃ ajjhāvasi. Haṃsavā yasavā sirinandoti
tassa tayo pāsādā ahesuṃ. Sunandānāmabrāhmaṇippamukhāni aṭṭhacattālīsa
itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sunandāya brāhmaṇiyā vijitasene
nāma putte uppanne uppannasaṃvego "mahābhinikkhamanaṃ nikkhamissāmī"ti
Cintesi. Athassa parivitakkasamanantarameva pāsādo kulālacakkamiva bhamitvā
gaganatalamabbhuggantvā paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto
anekanarasataparivuto gaganatalamalaṅkaronto viya puññānubhāvaṃ pakāsento viya
jananayanahadayāni ākaḍḍhento viya rukkhaggāni paraṃ sobhayamāno viya ca
gantvā nigrodhabodhiṃ majjhekatvā bhūmiyaṃ patiṭṭhahi. Atha bodhisatto
mahāsatto paṭhaviyaṃ patiṭṭhahitvā devadattaṃ arahattaddhajamādāya pabbaji. Tassa
nāṭakitthiyo pāsādā otaritvā aḍḍhagāvutaṃ maggaṃ gantvā saparivārā
senāsannivesaṃ katvā nisīdiṃsu. Tato itthiparicārike ṭhapetvā sahāgatā sabbe
pabbajiṃsu.
     Mahāpuriso kira sattāhaṃ tehi parivuto padhānacariyaṃ caritvā visākhapuṇṇamāya
sunandāya nāma brāhmaṇiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane
divāvihāraṃ katvā sāyanhasamaye somena nāma yavapālakena upanītā aṭṭha
tiṇamuṭṭhiyo gahetvā nigrodhabodhiṃ upagantvā pañcadasahatthāyāmavitthataṃ tiṇasantharaṃ
santharitvā tattha nisīditvā abhisambodhiṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe.
Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā
saha pabbajitānaṃ bhikkhūnaṃ koṭiyā upanissayasampattiṃ disvā gaganatalena
gantvā bārāṇasiyaṃ isipatane migadāye otaritvā tehi parivuto tattha
dhammacakkaṃ pavattesi, tadā vīsatiyā koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi.
Tena vuttaṃ:-
      [1] "koṇāgamanassa aparena       sambuddho dvipaduttamo
          kassapo nāma gottena       dhammarājā pabhaṅkaro.
      [2] Sañchaḍḍitaṃ kulamūlaṃ            bahvannapānabhojanaṃ
          datvāna yācake dānaṃ        pūrayitvāna mānasaṃ
          usabhova āḷakaṃ bhetvā       patto sambodhimuttamaṃ.
      [3] Dhammacakkaṃ pavattente        kassape lokanāyake
          vīsakoṭisahassānaṃ            paṭhamābhisamayo ahū"ti.
     Tattha sañchaḍḍitanti chaḍḍitaṃ ujjhitaṃ pariccattaṃ. Kulamūlanti kulagharaṃ,
aparimitabhogakkhandhaṃ anekakoṭisahassadhanasañcayaṃ dasasatanayanabhavanasadisabhogaṃ atiduccajaṃ
tiṇamiva chaḍḍitanti attho. Yācaketi yācakānaṃ datvā. Āḷakanti goṭṭhaṃ,
yathā usabho goṭṭhaṃ bhinditvā yathāsukhaṃ icchitaṭṭhānaṃ pāpuṇāti, evaṃ mahāpurisopi
gehabandhanaṃ bhinditvā abhisambodhiṃ pāpuṇīti attho.
     Puna catumāsaṃ janapadacārikaṃ caramāne satthari dasakoṭisahassānaṃ dutiyo
abhisamayo ahosi. Yadā pana sundaranagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ
karonto dhammaṃ desesi, tadā pañcannaṃ koṭisahassānaṃ tatiyo abhisamayo
ahosi. Puna yamakapāṭihāriyaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane sudhammā
nāma devasabhā atthi, tattha nisīditvā attano mātaraṃ dhanavatīdeviṃ pamukhaṃ
katvā dasasahassilokadhātuyā devatānaṃ anuggahakaraṇatthaṃ sattappakaraṇaṃ
abhidhammapiṭakaṃ desento tīṇi devatākoṭisahassāni dhammāmataṃ pāyesi. Tena
vuttaṃ:-
      [4] "catumāsaṃ yadā buddho       loke carati cārikaṃ
          dasakoṭisahassānaṃ           dutiyābhisamayo ahu.
      [5] Yamakaṃ vikubbanaṃ katvā        ñāṇadhātuṃ pakittayi
          pañcakoṭisahassānaṃ          tatiyābhisamayo ahu.
      [6] Sudhammā devapure ramme     tattha dhammaṃ pakittayi
          tīṇikoṭisahassānaṃ           devānaṃ bodhayī jino.
      [7] Naradevassa yakkhassa         apare dhammadesane
          etesānaṃ abhisamayā        gaṇanāto asaṅkhiyā"ti.
     Tattha catumāsanti cātumāse. Ayameva vā pāṭho. Caratīti acari. Yamakaṃ
vikubbanaṃ katvāti yamakapāṭihāriyaṃ katvā. Ñāṇadhātunti sabbaññutaññāṇasabhāvaṃ.
"sabbaññāṇadhātun"tipi 1- vadanti. Pakittayīti mahājanassa pakāsesi. Sudhammāti
tāvatiṃsabhavane sudhammā nāma sabhā atthi, tattha nisīditvāti attho. Dhammanti
abhidhammaṃ.
     Tadā kira ānubhāvavijitanaradevo naradevo nāma mahesakkho heṭṭhā
vuttanaradevayakkho viya mahiddhiko yakkho ahosi. So jambudīpe ekasmiṃ nagare
rañño yādisaṃ rūpaṃ, tādisaṃ rūpasaṇṭhānaṃ sarakuttiṃ nimminitvā taṃ rājānaṃ
māretvā khāditvā sahaantepuraṃ rajjaṃ paṭipajjitvā aparimitamaṃsabhojano ahosi.
So kira itthidhutto ca ahosi. Yadā pana taṃ kusalā chekā itthiyo "nāyaṃ
amhākaṃ rājā, amanusso eso"ti jānanti, tadā so lajjito hutvā tā
sabbā khāditvā aññaṃ nagaraṃ paṭipajjati. Evameva so naradevayakkho manusse
bhakkhayanto yadā sundaranagarābhimukho agamāsi, tadā taṃ disvā nagaravāsino
manussā maraṇabhayatajjitasantāsā sakanagarato nikkhamitvā tato tato palāyiṃsu.
Atha te manusse palāyamāne disvā kassapadasabalo tassa naradevassa yakkhassa
purato aṭṭhāsi. Naradevo evaṃ devadevaṃ ṭhitaṃ disvā vissaraṃ ghoraṃ nādaṃ
naditvā bhagavato bhayaṃ uppādetuṃ asakkonto taṃ saraṇaṃ gantvā pañhaṃ pucchi,
@Footnote: 1 Ma. saccañāṇa...
Pañhaṃ vissajjetvā taṃ dametvā dhamme desiyamāne sampattānaṃ naramarānaṃ
gaṇanapathātītānaṃ abhisamayo ahosi. Tena vuttaṃ "naradevassa yakkhassā"tiādi.
Tattha apare dhammadesaneti aparasmiṃ dhammadesane. Etesānanti etesaṃ. Ayameva
vā pāṭho.
     Tassa pana kassapabhagavato ekova sāvakasannipāto ahosi. Bārāṇasīnagare
purohitaputto tisso nāma ahosi. So kassapassa bodhisattassa sarīre
lakkhaṇasampattiṃ disvā pituno bhāsato sutvā "nissaṃsayaṃ eko mahābhinikkhamanaṃ
nikkhamitvā buddho bhavissati, etassāhaṃ santike pabbajitvā saṃsāradukkhato
muccissāmī"ti cintetvā suddhamunigaṇavantaṃ himavantaṃ gantvā tāpasapabbajjaṃ
pabbaji. Tassa parivārabhūtāni vīsatitāpasasahassāni ahesuṃ. So aparabhāge
"kassapakumāro nikkhamitvā abhisambodhiṃ anuppatto"ti sutvā saparivāro āgantvā
kassapassa bhagavato santike saparivāro ehibhikkhupabbajjāya pabbajitvā arahattaṃ
pāpuṇi. Tasmiṃ samāgame kassapo bhagavā māghapuṇṇamāyaṃ pātimokkhaṃ uddisi.
Tena vuttaṃ:-
      [8] "tassāpi devadevassa         eko āsi samāgamo
          khīṇāsavānaṃ vimalānaṃ           santacittāna tādinaṃ.
      [9] Vīsabhikkhusahassānaṃ             tadā āsi samāgamo
          atikkantabhavantānaṃ            hirisīlena tādinan"ti.
     Tattha atikkantabhavantānanti atikkantaputhujjanasotāpannādīnaṃ, sabbesaṃ
khīṇāsavānamevāti attho. Hirisīlena tādinanti hiriyā ca sīlena ca sadisānaṃ.
     Tadā amhākaṃ bodhisatto jotipālo nāma māṇavo tiṇṇaṃ vedānaṃ
pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa sahāyo ahosi.
So tena saddhiṃ satthāraṃ upasaṅkamitvā tassa dhammakathaṃ sutvā tassa santike
pabbaji. So āraddhavīriyo tīṇi piṭakāni uggahetvā vattapaṭipattiyā buddhasāsanaṃ
sobhesi. Sopi taṃ satthā byākāsi. Tena vuttaṃ:-
      [10] "ahaṃ tadā māṇavako          jotipāloti vissuto
           ajjhāyako mantadharo          tiṇṇaṃ vedāna pāragū.
      [11] Lakkhaṇe itihāse ca          sadhamme pāramiṃ gato
           bhūmantalikkhakusalo             katavijjo anavayo. 1-
      [12] Kassapassa bhagavato            ghaṭikāro nāmupaṭṭhako
           sagāravo sappatisso          nibbuto tatiye phale.
      [13] Ādāya maṃ ghaṭīkāro          upagañchi kassapaṃ jinaṃ
           tassa dhammaṃ suṇitvāna          pabbajiṃ tassa santike.
      [14] Āraddhavīriyo hutvā          vattāvattesu kovido
           na kvaci parihāyāmi           pūresiṃ jinasāsanaṃ.
      [15] Yāvatā buddhabhaṇitaṃ            navaṅgaṃ jinasāsanaṃ
           sabbaṃ pariyāpuṇitvāna          sobhayiṃ jinasāsanaṃ.
      [16] Mama acchariyaṃ disvā           sopi buddho viyākari
           imamhi bhaddake kappe         ayaṃ buddho bhavissati.
      [17] Ahu kapilavhayā rammā .pe.    hessāma sammukhā imaṃ.
      [30] Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ           dasapāramipūriyā.
@Footnote: 1 Sī.,i. anāmayo
      [31] Evamahaṃ saṃsaritvā            parivajjento anācaraṃ
           dukkarañca kataṃ mayhaṃ           bodhiyāyeva kāraṇā"ti.
     Tattha bhūmantalikkhakusaloti bhūmisikkhāsu ca 1- antalikkhesu ca joticakkācāre
jotivijjāya ca kusaloti attho. Upaṭṭhakoti upaṭṭhāyako. Sappatissoti
sappatissayo. Nibbutoti vinīto, vissuto vā. Tatiye phaleti nimittasattamī,
tatiyaphalādhigamahetu nibbutoti attho. Ādāyāti maṃ gahetvā, vattāvattesūti
khuddakavattamahāvattesu. Kovidoti tesaṃ pūraṇe kusalo. Na kvaci parihāyāmīti
kvacipi sīlesu vā samādhisamāpattiādīsu vā katthaci kutopi na parihāyāmi,
sabbattha me parihāni nāma na vijjatīti dīpeti. "na koci parihāyāmī"tipi
pāṭho, soyevattho.
     Yāvatāti paricchedavacanametaṃ, yāvatakanti attho. Buddhabhaṇitanti buddhavacanaṃ.
Sobhayinti sobhesiṃ pakāsesiṃ. Mama acchariyanti mama sammāpaṭipattiṃ aññehi
asādhāraṇaṃ acchariyaṃ abbhutaṃ kassapo bhagavā disvāti attho. Saṃsaritvāti saṃsāre
saṃsaritvā. 2- Anācaranti anācāraṃ akattabbaṃ, akaraṇīyanti attho.
     Tassa pana kassapassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi,
brahmadatto nāma brāhmaṇo pitā, paramaguṇavatī dhanavatī nāma brāhmaṇī mātā,
tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca
uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi,
vīsativassasahassāni āyu, sunandā nāmassa aggamahesī, vijitaseno nāma putto,
pāsādayānena nikkhami. Tena vuttaṃ:-
@Footnote: 1 Sī.,i. bhūmiparikkhāsu ca       2 Ma. sandhāvitvā
      [32] "nagaraṃ bārāṇasī nāma       kikī nāmāsi khattiyo
           vasate tattha nagare         sambuddhassa mahākulaṃ.
      [33] Brāhmaṇo brahmadattova     āsi buddhassa so pitā
           dhanavatī nāma janikā         kassapassa mahesino.
      [34] 1- Duve vassasahassāni      agāraṃ ajjhāvasi so
           haṃso yaso siricando        tayo pāsādamuttamā.
      [35] Tisoḷasasahassāni           nāriyo samalaṅkatā
           sunandā nāma sā nārī      vijitaseno nāma atrajo.
      [36] Nimitte caturo disvā       pāsādenābhinikkhami
           sattāhaṃ padhānacāraṃ         acarī purisuttamo.
      [37] Brahmunā yācito santo     kassapo lokanāyako
           vattacakko mahāvīro        migadāye naruttamo. 1-
      [38] Tisso ca bhāradvājo ca     ahesuṃ aggasāvakā
           sabbamitto nāmupaṭṭhāko     kassapassa mahesino.
      [39] Anuḷā uruveḷā ca         ahesuṃ aggasāvikā
           bodhi tassa bhagavato         nigrodhoti pavuccati.
      [41] Uccattanena so buddho      vīsatiratanuggato
           vijjulaṭṭhīva ākāse        candova gahapūrito.
      [42] Vīsativassasahassāni          āyu tassa mahesino
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
      [43] Dhammataḷākaṃ māpayitvā       sīlaṃ datvā vilepanaṃ
           dhammadussaṃ nivāsetvā       dhammamālaṃ vibhajjiya.
      [44] Dhammavimalamādāsaṃ           ṭhapayitvā mahājane
           keci nibbānaṃ patthentā     passantu me alaṅkaraṃ.
      [45] Sīlakañcukaṃ datvāna          jhānakavacavammitaṃ
           dhammacammaṃ pārupitvā        datvā sannāhamuttamaṃ.
      [46] Satiphalakaṃ datvāna           tikhiṇaṃ ñāṇakuntimaṃ
           dhammakhaggavaraṃ datvā         sīlasaṃsaggamaddanaṃ.
      [47] Tevijjābhūsanaṃ datvāna       āveḷaṃ caturo phale
           chaḷabhiññābharaṇaṃ datvā        dhammapupphapiḷandhanaṃ.
      [48] Saddhammapaṇḍaracchattaṃ         datvā pāpanivāraṇaṃ
           māpayitvābhayaṃ pupphaṃ         nibbuto so sasāvako.
      [49] Eso hi sammāsambuddho     appameyyo durāsado
           eso hi dhammaratano        svākkhāto ehipassiko.
      [50] Eso hi saṃgharatano         suppaṭipanno anuttaro
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha vijjulaṭṭhīvāti ghanabhāvena 1- saṇṭhitā vijjulatā viya. Candova
gahapūritoti parivesagahaparikkhitto puṇṇacando viya. Dhammataḷākaṃ māpayitvāti
pariyattidhammataḷākaṃ māpayitvā. Sīlaṃ datvā vilepananti catupārisuddhisīlasaṅkhātaṃ
@Footnote: 1 Sī.,i. meghabhāvena
Cittasantativibhūsanatthaṃ vilepanaṃ datvā. Dhammadussaṃ nivāsetvāti hirottappadhamma-
saṅkhātaṃ sāṭakayugaṃ nivāsetvā. Dhammamālaṃ vibhajjiyāti sattattiṃsabodhipakkhiyadhamma-
kusumamālaṃ vibhajitvā, vidahitvāti 1- attho.
     Dhammavimalamādāsanti vimalaṃ sotāpattimaggasaṅkhātaṃ ādāsaṃ sāvajjā-
navajjakusalākusaladhammasallakkhaṇatthaṃ mahājanassa dhammataḷākatīre dhammādāsaṃ ṭhapetvāti
attho. Mahājaneti mahājanassa. Kecīti ye keci. Nibbānaṃ patthentāti
sabbākusalamalavilayakaraṃ amatamasaṅkhatamanītikaṃ paramasantaṃ accutirasaṃ nibbānaṃ patthentā
vicaranti. Te imaṃ alaṅkāraṃ vuttappakāraṃ mayā dassitaṃ passantūti attho.
"nibbānamabhipatthentā, passantu maṃ alaṅkaran"tipi pāṭho, soyevattho. Alaṅkaranti
rassaṃ katvā vuttaṃ.
     Sīlakañcukaṃ datvānāti pañcasīladasasīlacatupārisuddhisīlamayaṃ kañcukaṃ datvā.
Jhānakavacavammitanti catukkapañcakajjhānakavacabandhaṃ bandhitvā. Dhammacammaṃ pārupitvāti
satisampajaññasaṅkhātadhammacammaṃ pārupitvā. Datvā sannāhamuttamanti uttamaṃ
caturaṅgasamannāgataṃ vīriyasannāhaṃ datvāti attho. Satiphalakaṃ datvānāti rāgādi-
dosāripāpanivāraṇatthaṃ catusatipaṭṭhānaphalakanivāraṇaṃ datvā. Tikhiṇaṃ ñāṇakuntamanti
paṭivedhasamatthaṃ tikhiṇavipassanāñāṇakuntavantaṃ, vipassanāñāṇanisitakuntavaranti attho,
kilesabalanidhanakarasamatthaṃ vā yogāvacarayodhavaraṃ ṭhapetvāti attho. Dhammakhaggavaraṃ
datvāti tassa yogāvacarassa vīriyupalatalanisitadhāraṃ maggapaññāvarakhaggaṃ datvā.
Sīlasaṃsaggamaddananti ariyaṃ lokuttarasīlaṃ kilesasaṃsaggamaddanatthāya,
kilesanighātanatthāyāti attho.
@Footnote: 1 Sī.,i. viracitvā
     Tevijjābhūsanaṃ datvānāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo
phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya
alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttara-
dhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti
accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ
pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho.
     Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi.
Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ
suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ 1- ekekaṃ aḍḍhakoṭiagghanakaṃ
abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto
yojanubbedhaṃ thūpamakaṃsu.
                    Kassapopi bhagavā katakicco
                    sabbasattahitameva karonto
                    kāsirājanagare migadāye
                    lokanandakaro nivasīti.
Sesagāthāsu sabbattha pākaṭamevāti.
                   Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya
                      kassapabuddhavaṃsavaṇṇanā niṭṭhitā.
     Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā sabbākārena niṭṭhitā.
                         --------------
@Footnote: 1 Sī. bahiracanatthaṃ



             The Pali Atthakatha in Roman Book 51 page 378-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11076              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]