ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     6.  Nemirājacariyāvaṇṇanā 3-
           [40]  "punāparaṃ yadā homi        mithilāyaṃ puruttame
                  nemi nāma mahārājā      paṇḍito kusalatthiko.
@Footnote: 1 khu.jā. 27/83-103/280-2     2 Ma. anupaṭṭhānaṃ     3 cha.Ma. nimirājacariyā....
           [41]   Tadāhaṃ māpayitvāna       catusālaṃ catummukhaṃ
                  tattha dānaṃ pavattesiṃ      migapakkhinarādinaṃ.
           [42]   Acchādanaṃ sayanañca        annaṃ pānañca bhojanaṃ
                  abbocchinnaṃ karitvāna     mahādānaṃ pavattayiṃ.
           [43]   Yathāpi sevako sāmiṃ      dhanahetumupāgato
                  kāyena vācāmanasā      ārādhanīyamesati.
           [44]   Tathevāhaṃ sabbabhave       pariyesissāmi bodhijaṃ
                  dānena satte tappetvā  icchāmi bodhimuttaman"ti. 1-
    #[40]  Chaṭṭhe mithilāyaṃ puruttameti mithilānāmake videhānaṃ uttamanagare. Nemi
nāma mahārājāti nemiṃ ghaṭento viya uppanno "nemī"ti laddhanāmo, mahantehi
dānasīlādiguṇavisesehi mahatā ca rājānubhāvena samannāgatattā mahanto rājāti
mahārājā. Paṇḍito kusalatthikoti attano ca paresañca puññatthiko.
     Atīte kira videharaṭṭhe mithilānagare amhākaṃ bodhisatto maghadevo 2- nāma rājā
ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷitvā caturāsīti vassasahassāni
uparajjaṃ kāretvā caturāsīti vassasahassāni rajjaṃ kārento "yadā me sirasmiṃ
palitāni passeyyāsi, tadā me āroceyyāsī"ti kappakassa vatvā aparabhāge
tena palitāni disvā ārocite suvaṇṇasaṇḍāsena uddharāpetvā hatthe
patiṭṭhāpetvā palitaṃ oloketvā "pātubhūto kho mayhaṃ devadūto"ti saṃvegajāto
"idāni mayā pabbajituṃ vaṭṭatī"ti cintetvā satasahassuṭṭhānakaṃ gāmavaraṃ kappakassa
datvā jeṭṭhakumāraṃ pakkosāpetvā tassa:-
@Footnote: 1 khu.cariyā. 33/41-4/587         2 Sī. mahādevo
             "uttamaṅgaruhā mayhaṃ        ime jātā vayoharā
              pātubhūtā devadūtā        pabbajjāsamayo mamā"ti 1-
vatvā sādhukaṃ rajje samanusāsitvā yadipi attano aññānipi caturāsīti
vassasahassāni āyu atthi, evaṃ santepi maccuno santike ṭhitaṃ viya attānaṃ
maññamāno saṃviggahadayo pabbajjaṃ roceti. Tena vuttaṃ:-
             "sirasmiṃ palitaṃ disvā        maghadevo disampati
              saṃvegaṃ alabhī dhīro         pabbajjaṃ samarocayī"ti. 2-
      So puttaṃ "imināva nīhārena vatteyyāsi yathā mayā paṭipannaṃ, mā kho
tvaṃ antimapuriso ahosī"ti ovaditvā nagarā nikkhamma bhikkhupabbajjaṃ pabbajitvā
caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā āyupariyosāne
brahmalokaparāyano ahosi. Puttopissa bahūni vassasahassāni dhammena rajjaṃ kāretvā
teneva upāyena pabbajitvā brahmalokaparāyano ahosi. Tathā tassa putto, tathā tassa
puttoti evaṃ dvīhi ūnāni caturāsīti khattiyasahassāni sīse palitaṃ disvāva
pabbajitāni. Atha bodhisatto brahmaloke ṭhitova "pavattati nu kho mayā manussaloke kataṃ
kalyāṇaṃ na pavattatī"ti āvajjento addasa "ettakaṃ addhānaṃ pavattaṃ, idāni
nappavattissatī"ti. So "na kho panāhaṃ mayhaṃ paveṇiyā icchijjituṃ dassāmī"ti attano
vaṃse jātarañño eva aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā attano vaṃsassa nemiṃ
ghaṭento viya nibbatto. Tena vuttaṃ "nemiṃ ghaṭento viya uppannoti nemīti
laddhanāmo"ti.
     Tassa hi nāmaggahaṇadivase pitarā ānītā lakkhaṇapāṭhakā lakkhaṇāni oloketvā
"mahārāja ayaṃ kumāro tumhākaṃ vaṃsaṃ paggaṇhāti, pitupitāmahehipi mahānubhāvo
mahāpuñño"ti byākariṃsu. Taṃ sutvā rājā yathāvuttenatthena "nemī"tissa nāmaṃ akāsi,
@Footnote: 1 khu.jā. 27/9/3                   2 pa.sū. 3/309/225
So daharakālato paṭṭhāya sīle uposathakamme ca yuttappayutto ahosi. Athassa pitā
purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttaṃ rajje samanusāsitvā
nagarā nikkhamma pabbajitvā jhānāni nibbattetvā brahmalokaparāyano ahosi.
     Nemirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti
pañca dānasālāyo kāretvā mahādānaṃ pavattesi, ekekāya dānasālāya
satasahassaṃ satasahassaṃ katvā devasikaṃ pañcasatasahassāni pariccaji, pañca sīlāni
rakkhi, pakkhadivasesu uposathakammaṃ samādiyi, mahājanampi dānādīsu puññesu
samādapesi, saggamaggaṃ ācikkhi, nirayabhayena tajjesi, pāpato nivāresi. Tassa
ovāde ṭhatvā mahājano dānādīni puññāni katvā tato cuto devaloke nibbatti,
devaloko paripūri, nirayo tuccho viya ahosi. Tadā pana attano dānajjhāsayassa
uḷārabhāvaṃ savisesaṃ dānapāramiyā pūritabhāvañca pavedento satthā:-
           #[41]  "tadāhaṃ māpayitvāna      catussālaṃ catummukhaṃ
                   tattha dānaṃ pavattesiṃ     migapakkhinarādinan"ti-
ādimāha.
     Tattha tadāti tasmiṃ nemirājakāle. Māpayitvānāti kārāpetvā. Catussālanti
catūsu disāsu sambandhasālaṃ. Catummukhanti catūsu disāsu catūhi dvārehi yuttaṃ.
Dānasālāya hi mahantabhāvato deyyadhammassa yācakajanassa ca bahubhāvato na sakkā
ekeneva dvārena dānadhammaṃ pariyantaṃ kātuṃ deyyadhammañca pariyosāpetunti sālāya
catūsu disāsu cattāri mahādvārāni kārāpesi. Tattha dvārato paṭṭhāya yāva
koṇā deyyadhammo rāsikato tiṭṭhati. Aruṇuggaṃ ādiṃ katvā yāva pakatiyā
saṃvesanakālo, tāva dānaṃ pavatteti. Itarasmimpi kāle anekasatā padīpā
jhāyanti. Yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Tañca dānaṃ na
kapaṇaddhikavanibbakayācakānaññeva, atha kho aḍḍhānaṃ mahābhogānampi upakappanavasena
Mahāsudassanadānasadisaṃ uḷāratarapaṇītatarānaṃ deyyadhammānaṃ pariccajanato sabbepi
sakalajambudīpavāsino manussā paṭiggahesuṃ ceva paribhuñjiṃsu ca. Sakalajambudīpaṃ hi
unnaṅgalaṃ katvā mahāpuriso tadā mahādānaṃ pavattesi. Yathā ca manussānaṃ, evaṃ
migapakkhike ādiṃ katvā tiracchānagatānampi dānasālāya bahi ekamante tesaṃ upakappanavasena
dānaṃ pavattesi. Tena vuttaṃ "tattha dānaṃ pavattesiṃ, migapakkhinarādinan"ti. Na kevalañca
tiracchānānameva, petānampi 1- divase divase pattiṃ dāpesi. Yathā ca ekissā
dānasālāya, evaṃ pañcasupi dānasālāsu dānaṃ pavattittha. Pāḷiyaṃ pana "tadāhaṃ
māpayitvāna, catussālaṃ catummukhan"ti ekaṃ viya vuttaṃ, taṃ nagaramajjhe dānasālaṃ
sandhāya vuttaṃ.
    #[42]  Idāni tattha deyyadhammaṃ ekadesena dassento:- "acchādanañca
sayanaṃ, annaṃ pānañca bhojanan"ti āha.
     Tattha acchādananti khomasukhumādinānāvidhanivāsanapārupanaṃ. Sayananti
mañcapallaṅkādiñceva gonakacittakādiñca anekavidhaṃ sayitabbakaṃ, āsanampi cettha
sayanaggahaṇeneva gahitanti vattabbaṃ. Annaṃ pānañca bhojananti tesaṃ tesaṃ
sattānaṃ yathābhirucitaṃ nānaggarasaṃ annañceva pānañca avasiṭṭhaṃ nānāvidhabhojanavikatiñca.
Abbocchinnaṃ karitvānāti ārambhato paṭṭhāya yāva āyupariyosānā
ahorattaṃ avicchinnaṃ katvā.
    #[43-4]  Idāni tassa dānassa sammāsambodhiṃ ārabbha dānapāramibhāvena
pavattitabhāvaṃ dassento yathā tadā attano ajjhāsayo pavatto, taṃ upamāya
dassetuṃ "yathāpi sevako"tiādimāha. Tassattho:- yathā nāma sevakapuriso attano
sāmikaṃ kālānukālaṃ sevanavasena upagato laddhabbadhanahetu kāyena vācāya manasā
sabbathāpi kāyavacīmanokammehi yathā so ārādhito hoti. Evaṃ ārādhanīyaṃ
@Footnote: 1 Ma.devatānampi
Ārādhanameva esati gavesati, tathā ahampi bodhisattabhūto sadevakassa lokassa sāmibhūtaṃ
anuttaraṃ buddhabhāvaṃ sevetukāmo tassa ārādhanatthaṃ sabbabhave sabbasmiṃ
nibbattanibbattabhave dānapāramīparipūraṇavasena dānena 1- sabbasatte santappetvā
bodhisaṅkhātato ariyamaggañāṇato jātattā "bodhijan"ti laddhanāmaṃ sabbaññutaññāṇaṃ
parato sabbathā nānūpāyehi esissāmi gavesissāmi, taṃ uttamaṃ bodhiṃ sammāsambodhiṃ
jīvitapariccāgādiṃ yaṃ kiñci katvā icchāmi abhipatthemīti.
     Evamidha dānajjhāsayassa uḷārabhāvaṃ dassetuṃ dānapāramivaseneva desanā
katā. Jātakadesanāyaṃ panassa sīlapāramiādīnampi paripūraṇaṃ vibhāvitameva, tathā
hissa heṭṭhā vuttanayeneva sīlādiguṇehi attānaṃ alaṅkaritvā mahājanaṃ tattha
patiṭṭhāpentassa ovāde ṭhatvā nibbattadevatā sudhammāyaṃ devasabhāyaṃ sannipatitā
"aho amhākaṃ nemirājānaṃ nissāya mayaṃ imaṃ sampattiṃ pattā, evarūpāpi nāma
anuppanne buddhe mahājanassa buddhakiccaṃ sādhayamānā acchariyamanussā loke
uppajjantī"ti mahāpurisassa guṇe vaṇṇentā abhitthaviṃsu. Tena vuttaṃ:-
            "accheraṃ vata lokasmiṃ       uppajjanti vicakkhaṇā
             yadā ahu nemirājā       paṇḍito kusalatthiko"ti- 2-
     taṃ sutvā sakkaṃ devānamindaṃ ādiṃ katvā sabbe devā bodhisattaṃ daṭṭhukāmā
ahesuṃ. Athekadivasaṃ mahāpurisassa uposathikassa uparipāsādavaragatassa pacchimayāme
pallaṅkaṃ ābhujitvā nisinnassa evaṃ cetaso parivitakko udapādi "dānaṃ nu kho
varaṃ, udāhu brahmacariyan"ti. So taṃ attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe
sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ āvajjento bodhisattaṃ
tathā vitakkentaṃ disvā "handassa vitakkaṃ chindissāmī"ti āgantvā purato ṭhito
@Footnote: 1 Sī. dhanena         2 khu.jā. 28/421/166
Tena "kosi tvan"ti puṭṭho attano devarājabhāvaṃ ārocetvā "kiṃ mahārāja cintesī"ti
vutte tamatthaṃ ārocesi. Sakko brahmacariyameva uttamaṃ katvā dassento:-
            "hīnena brahmacariyena        khattiye upapajjati
             majjhimena ca devadattaṃ       uttamena visujjhati.
             Na hete sulabhā kāyā      yācayogena kenaci
             ye kāye upapajjanti       anagārā tapassino"ti 1-
āha.
     Tattha puthutitthāyatanesu methunaviratimattaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule
upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati.
Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati. Taṃ hi
bāhirakā "nibbānan"ti kathenti. Tenāha "visujjhatī"ti. Sāsane pana parisuddhasīlassa
bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena
yathāpatthite devaloke nibbattati. Parisuddhasīlassa aṭṭhasamāpattinibbattanaṃ majjhimaṃ
nāma, tena brahmaloke nibbattati. Parisuddhasīlassa pana vipassanaṃ vaḍḍhetvā
arahattappatti uttamaṃ nāma, tena visujjhatīti. Iti sakko "mahārāja dānato
brahmacariyavāsova sataguṇena sahassaguṇena satasahassaguṇena mahapphalo"ti vaṇṇesi.
Kāyāti brahmagaṇā. Yācayogenāti yācanayuttena. "yājayogenā"tipi pāḷi,
yajanayuttena, dānayuttenāti attho. Tapassinoti tapanissitakā. Imāyapi gāthāya
brahmacariyavāsasseva mahānubhāvataṃ dīpeti. Evañca pana vatvā "kiñcāpi mahārāja
dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisakattabbāva. Dvīsupi
appamatto hutvā dānañca dehi sīlañca rakkhāhī"ti vatvā taṃ ovaditvā
sakaṭṭhānameva gato.
@Footnote: 1 khu.jā. 28/429-30/166-7
     Atha naṃ devagaṇo "mahārāja kuhiṃ gatatthā"ti āha. Sakko "mithilāyaṃ
nemirañño kaṅkhaṃ chinditun"ti tamatthaṃ pakāsento 1- bodhisattassa guṇe vitthārato
vaṇṇesi. Taṃ sutvā devā "mahārāja mayaṃ nemirājānaṃ daṭṭhukāmamhā, sādhu naṃ
pakkosāpehī"ti vadiṃsu. Sakko "sādhū"ti sampaṭicchitvā mātaliṃ āmantesi "gaccha
nemirājānaṃ vejayantaṃ āropetvā ānehī"ti. So "sādhū"ti sampaṭicchitvā rathena
gantvā tattha mahāsattaṃ āropetvā tena yācito yathākkamaṃ pāpakammīnaṃ
puññakammīnañca ṭhānāni ācikkhanto anukkamena devalokaṃ nesi. Devāpi kho
"nemirājā āgato"ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā
paccuggantvā mahāsattaṃ dibbagandhādīhi pūjentā sudhammaṃ devasabhaṃ ādayiṃsu. Rājā
rathā otaritvā devasabhaṃ pavisitvā sakkena saddhiṃ ekāsane nisīditvā tena dibbehi
kāmehī"ti nimantayamāno "alaṃ mahārāja mayhaṃ imehi yācitakūpamehi kāmehī"ti
paṭikkhipitvā anekapariyāyena dhammaṃ desetvā manussagaṇanāya sattāhameva ṭhatvā
"gacchāmahaṃ manussalokaṃ, tattha dānādīni puññāni karissāmī"ti āha. Sakko
"nemirājānaṃ mithilaṃ nehī"ti mātaliṃ āṇāpesi. So taṃ vejayantarathaṃ āropetvā
pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā rañño paccuggamanaṃ akāsi.
Mātali sīhapañjare mahāsattaṃ otāretvā āpucchitvā sakaṭṭhānameva gato. Mahājanopi
rājānaṃ parivāretvā "kīdiso deva devaloko"ti pucchi. Rājā devalokasampattiṃ
vaṇṇetvā tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke
uppajjissathā"ti dhammaṃ desesi. So aparabhāge pubbe vuttanayena palitaṃ disvā
puttassa rajjaṃ paṭicchāpetvā kāme pahāya pabbajitvā cattāro brahmavihāre
bhāvetvā brahmalokūpago ahosi. Tadā sakko anuruddho ahosi. Mātali ānando.
Caturāsīti rājasahassāni buddhaparisā. Nemirājā lokanātho.
@Footnote: 1 cha.Ma.pakāsetvā
     Tassa idhāpi heṭṭhā vuttanayeneva bodhisambhārā niddhāretabbā. Tathā
brahmalokasampattiṃ pahāya pubbe attanā pavattitaṃ kalyāṇavattaṃ anuppabandhessāmīti
mahākaruṇāya manussaloke nibbattanaṃ, uḷāro dānajjhāsayo, tadanurūpā dānādīsu
paṭipatti, mahājanassa ca tattha patiṭṭhāpanaṃ, yāva devamanussānaṃ patthaṭayasatā, sakkassa
devarājassa upasaṅkamane ativimhayatā, 1- tena dibbasampattiyā nimantiyamānopi taṃ
analaṅkaritvā puññasambhāraparibrūhanatthaṃ puna manussavāsūpagamanaṃ, lābhasampattīsu
sabbattha alaggabhāvoti evamādayo guṇānubhāvā niddhāretabbāti.
                     Nemirājacariyāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 52 page 63-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1372              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1372              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11441              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11441              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]