ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     6.  Nemirājacariyāvaṇṇanā 3-
           [40]  "punāparaṃ yadā homi        mithilāyaṃ puruttame
                  nemi nāma mahārājā      paṇḍito kusalatthiko.
@Footnote: 1 khu.jā. 27/83-103/280-2     2 Ma. anupaṭṭhānaṃ     3 cha.Ma. nimirājacariyā....

--------------------------------------------------------------------------------------------- page64.

[41] Tadāhaṃ māpayitvāna catusālaṃ catummukhaṃ tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ. [42] Acchādanaṃ sayanañca annaṃ pānañca bhojanaṃ abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ. [43] Yathāpi sevako sāmiṃ dhanahetumupāgato kāyena vācāmanasā ārādhanīyamesati. [44] Tathevāhaṃ sabbabhave pariyesissāmi bodhijaṃ dānena satte tappetvā icchāmi bodhimuttaman"ti. 1- #[40] Chaṭṭhe mithilāyaṃ puruttameti mithilānāmake videhānaṃ uttamanagare. Nemi nāma mahārājāti nemiṃ ghaṭento viya uppanno "nemī"ti laddhanāmo, mahantehi dānasīlādiguṇavisesehi mahatā ca rājānubhāvena samannāgatattā mahanto rājāti mahārājā. Paṇḍito kusalatthikoti attano ca paresañca puññatthiko. Atīte kira videharaṭṭhe mithilānagare amhākaṃ bodhisatto maghadevo 2- nāma rājā ahosi. So caturāsīti vassasahassāni kumārakīḷaṃ kīḷitvā caturāsīti vassasahassāni uparajjaṃ kāretvā caturāsīti vassasahassāni rajjaṃ kārento "yadā me sirasmiṃ palitāni passeyyāsi, tadā me āroceyyāsī"ti kappakassa vatvā aparabhāge tena palitāni disvā ārocite suvaṇṇasaṇḍāsena uddharāpetvā hatthe patiṭṭhāpetvā palitaṃ oloketvā "pātubhūto kho mayhaṃ devadūto"ti saṃvegajāto "idāni mayā pabbajituṃ vaṭṭatī"ti cintetvā satasahassuṭṭhānakaṃ gāmavaraṃ kappakassa datvā jeṭṭhakumāraṃ pakkosāpetvā tassa:- @Footnote: 1 khu.cariyā. 33/41-4/587 2 Sī. mahādevo

--------------------------------------------------------------------------------------------- page65.

"uttamaṅgaruhā mayhaṃ ime jātā vayoharā pātubhūtā devadūtā pabbajjāsamayo mamā"ti 1- vatvā sādhukaṃ rajje samanusāsitvā yadipi attano aññānipi caturāsīti vassasahassāni āyu atthi, evaṃ santepi maccuno santike ṭhitaṃ viya attānaṃ maññamāno saṃviggahadayo pabbajjaṃ roceti. Tena vuttaṃ:- "sirasmiṃ palitaṃ disvā maghadevo disampati saṃvegaṃ alabhī dhīro pabbajjaṃ samarocayī"ti. 2- So puttaṃ "imināva nīhārena vatteyyāsi yathā mayā paṭipannaṃ, mā kho tvaṃ antimapuriso ahosī"ti ovaditvā nagarā nikkhamma bhikkhupabbajjaṃ pabbajitvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā āyupariyosāne brahmalokaparāyano ahosi. Puttopissa bahūni vassasahassāni dhammena rajjaṃ kāretvā teneva upāyena pabbajitvā brahmalokaparāyano ahosi. Tathā tassa putto, tathā tassa puttoti evaṃ dvīhi ūnāni caturāsīti khattiyasahassāni sīse palitaṃ disvāva pabbajitāni. Atha bodhisatto brahmaloke ṭhitova "pavattati nu kho mayā manussaloke kataṃ kalyāṇaṃ na pavattatī"ti āvajjento addasa "ettakaṃ addhānaṃ pavattaṃ, idāni nappavattissatī"ti. So "na kho panāhaṃ mayhaṃ paveṇiyā icchijjituṃ dassāmī"ti attano vaṃse jātarañño eva aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto. Tena vuttaṃ "nemiṃ ghaṭento viya uppannoti nemīti laddhanāmo"ti. Tassa hi nāmaggahaṇadivase pitarā ānītā lakkhaṇapāṭhakā lakkhaṇāni oloketvā "mahārāja ayaṃ kumāro tumhākaṃ vaṃsaṃ paggaṇhāti, pitupitāmahehipi mahānubhāvo mahāpuñño"ti byākariṃsu. Taṃ sutvā rājā yathāvuttenatthena "nemī"tissa nāmaṃ akāsi, @Footnote: 1 khu.jā. 27/9/3 2 pa.sū. 3/309/225

--------------------------------------------------------------------------------------------- page66.

So daharakālato paṭṭhāya sīle uposathakamme ca yuttappayutto ahosi. Athassa pitā purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttaṃ rajje samanusāsitvā nagarā nikkhamma pabbajitvā jhānāni nibbattetvā brahmalokaparāyano ahosi. Nemirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti pañca dānasālāyo kāretvā mahādānaṃ pavattesi, ekekāya dānasālāya satasahassaṃ satasahassaṃ katvā devasikaṃ pañcasatasahassāni pariccaji, pañca sīlāni rakkhi, pakkhadivasesu uposathakammaṃ samādiyi, mahājanampi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhi, nirayabhayena tajjesi, pāpato nivāresi. Tassa ovāde ṭhatvā mahājano dānādīni puññāni katvā tato cuto devaloke nibbatti, devaloko paripūri, nirayo tuccho viya ahosi. Tadā pana attano dānajjhāsayassa uḷārabhāvaṃ savisesaṃ dānapāramiyā pūritabhāvañca pavedento satthā:- #[41] "tadāhaṃ māpayitvāna catussālaṃ catummukhaṃ tattha dānaṃ pavattesiṃ migapakkhinarādinan"ti- ādimāha. Tattha tadāti tasmiṃ nemirājakāle. Māpayitvānāti kārāpetvā. Catussālanti catūsu disāsu sambandhasālaṃ. Catummukhanti catūsu disāsu catūhi dvārehi yuttaṃ. Dānasālāya hi mahantabhāvato deyyadhammassa yācakajanassa ca bahubhāvato na sakkā ekeneva dvārena dānadhammaṃ pariyantaṃ kātuṃ deyyadhammañca pariyosāpetunti sālāya catūsu disāsu cattāri mahādvārāni kārāpesi. Tattha dvārato paṭṭhāya yāva koṇā deyyadhammo rāsikato tiṭṭhati. Aruṇuggaṃ ādiṃ katvā yāva pakatiyā saṃvesanakālo, tāva dānaṃ pavatteti. Itarasmimpi kāle anekasatā padīpā jhāyanti. Yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Tañca dānaṃ na kapaṇaddhikavanibbakayācakānaññeva, atha kho aḍḍhānaṃ mahābhogānampi upakappanavasena

--------------------------------------------------------------------------------------------- page67.

Mahāsudassanadānasadisaṃ uḷāratarapaṇītatarānaṃ deyyadhammānaṃ pariccajanato sabbepi sakalajambudīpavāsino manussā paṭiggahesuṃ ceva paribhuñjiṃsu ca. Sakalajambudīpaṃ hi unnaṅgalaṃ katvā mahāpuriso tadā mahādānaṃ pavattesi. Yathā ca manussānaṃ, evaṃ migapakkhike ādiṃ katvā tiracchānagatānampi dānasālāya bahi ekamante tesaṃ upakappanavasena dānaṃ pavattesi. Tena vuttaṃ "tattha dānaṃ pavattesiṃ, migapakkhinarādinan"ti. Na kevalañca tiracchānānameva, petānampi 1- divase divase pattiṃ dāpesi. Yathā ca ekissā dānasālāya, evaṃ pañcasupi dānasālāsu dānaṃ pavattittha. Pāḷiyaṃ pana "tadāhaṃ māpayitvāna, catussālaṃ catummukhan"ti ekaṃ viya vuttaṃ, taṃ nagaramajjhe dānasālaṃ sandhāya vuttaṃ. #[42] Idāni tattha deyyadhammaṃ ekadesena dassento:- "acchādanañca sayanaṃ, annaṃ pānañca bhojanan"ti āha. Tattha acchādananti khomasukhumādinānāvidhanivāsanapārupanaṃ. Sayananti mañcapallaṅkādiñceva gonakacittakādiñca anekavidhaṃ sayitabbakaṃ, āsanampi cettha sayanaggahaṇeneva gahitanti vattabbaṃ. Annaṃ pānañca bhojananti tesaṃ tesaṃ sattānaṃ yathābhirucitaṃ nānaggarasaṃ annañceva pānañca avasiṭṭhaṃ nānāvidhabhojanavikatiñca. Abbocchinnaṃ karitvānāti ārambhato paṭṭhāya yāva āyupariyosānā ahorattaṃ avicchinnaṃ katvā. #[43-4] Idāni tassa dānassa sammāsambodhiṃ ārabbha dānapāramibhāvena pavattitabhāvaṃ dassento yathā tadā attano ajjhāsayo pavatto, taṃ upamāya dassetuṃ "yathāpi sevako"tiādimāha. Tassattho:- yathā nāma sevakapuriso attano sāmikaṃ kālānukālaṃ sevanavasena upagato laddhabbadhanahetu kāyena vācāya manasā sabbathāpi kāyavacīmanokammehi yathā so ārādhito hoti. Evaṃ ārādhanīyaṃ @Footnote: 1 Ma.devatānampi

--------------------------------------------------------------------------------------------- page68.

Ārādhanameva esati gavesati, tathā ahampi bodhisattabhūto sadevakassa lokassa sāmibhūtaṃ anuttaraṃ buddhabhāvaṃ sevetukāmo tassa ārādhanatthaṃ sabbabhave sabbasmiṃ nibbattanibbattabhave dānapāramīparipūraṇavasena dānena 1- sabbasatte santappetvā bodhisaṅkhātato ariyamaggañāṇato jātattā "bodhijan"ti laddhanāmaṃ sabbaññutaññāṇaṃ parato sabbathā nānūpāyehi esissāmi gavesissāmi, taṃ uttamaṃ bodhiṃ sammāsambodhiṃ jīvitapariccāgādiṃ yaṃ kiñci katvā icchāmi abhipatthemīti. Evamidha dānajjhāsayassa uḷārabhāvaṃ dassetuṃ dānapāramivaseneva desanā katā. Jātakadesanāyaṃ panassa sīlapāramiādīnampi paripūraṇaṃ vibhāvitameva, tathā hissa heṭṭhā vuttanayeneva sīlādiguṇehi attānaṃ alaṅkaritvā mahājanaṃ tattha patiṭṭhāpentassa ovāde ṭhatvā nibbattadevatā sudhammāyaṃ devasabhāyaṃ sannipatitā "aho amhākaṃ nemirājānaṃ nissāya mayaṃ imaṃ sampattiṃ pattā, evarūpāpi nāma anuppanne buddhe mahājanassa buddhakiccaṃ sādhayamānā acchariyamanussā loke uppajjantī"ti mahāpurisassa guṇe vaṇṇentā abhitthaviṃsu. Tena vuttaṃ:- "accheraṃ vata lokasmiṃ uppajjanti vicakkhaṇā yadā ahu nemirājā paṇḍito kusalatthiko"ti- 2- taṃ sutvā sakkaṃ devānamindaṃ ādiṃ katvā sabbe devā bodhisattaṃ daṭṭhukāmā ahesuṃ. Athekadivasaṃ mahāpurisassa uposathikassa uparipāsādavaragatassa pacchimayāme pallaṅkaṃ ābhujitvā nisinnassa evaṃ cetaso parivitakko udapādi "dānaṃ nu kho varaṃ, udāhu brahmacariyan"ti. So taṃ attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ āvajjento bodhisattaṃ tathā vitakkentaṃ disvā "handassa vitakkaṃ chindissāmī"ti āgantvā purato ṭhito @Footnote: 1 Sī. dhanena 2 khu.jā. 28/421/166

--------------------------------------------------------------------------------------------- page69.

Tena "kosi tvan"ti puṭṭho attano devarājabhāvaṃ ārocetvā "kiṃ mahārāja cintesī"ti vutte tamatthaṃ ārocesi. Sakko brahmacariyameva uttamaṃ katvā dassento:- "hīnena brahmacariyena khattiye upapajjati majjhimena ca devadattaṃ uttamena visujjhati. Na hete sulabhā kāyā yācayogena kenaci ye kāye upapajjanti anagārā tapassino"ti 1- āha. Tattha puthutitthāyatanesu methunaviratimattaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati. Taṃ hi bāhirakā "nibbānan"ti kathenti. Tenāha "visujjhatī"ti. Sāsane pana parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati. Parisuddhasīlassa aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena brahmaloke nibbattati. Parisuddhasīlassa pana vipassanaṃ vaḍḍhetvā arahattappatti uttamaṃ nāma, tena visujjhatīti. Iti sakko "mahārāja dānato brahmacariyavāsova sataguṇena sahassaguṇena satasahassaguṇena mahapphalo"ti vaṇṇesi. Kāyāti brahmagaṇā. Yācayogenāti yācanayuttena. "yājayogenā"tipi pāḷi, yajanayuttena, dānayuttenāti attho. Tapassinoti tapanissitakā. Imāyapi gāthāya brahmacariyavāsasseva mahānubhāvataṃ dīpeti. Evañca pana vatvā "kiñcāpi mahārāja dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisakattabbāva. Dvīsupi appamatto hutvā dānañca dehi sīlañca rakkhāhī"ti vatvā taṃ ovaditvā sakaṭṭhānameva gato. @Footnote: 1 khu.jā. 28/429-30/166-7

--------------------------------------------------------------------------------------------- page70.

Atha naṃ devagaṇo "mahārāja kuhiṃ gatatthā"ti āha. Sakko "mithilāyaṃ nemirañño kaṅkhaṃ chinditun"ti tamatthaṃ pakāsento 1- bodhisattassa guṇe vitthārato vaṇṇesi. Taṃ sutvā devā "mahārāja mayaṃ nemirājānaṃ daṭṭhukāmamhā, sādhu naṃ pakkosāpehī"ti vadiṃsu. Sakko "sādhū"ti sampaṭicchitvā mātaliṃ āmantesi "gaccha nemirājānaṃ vejayantaṃ āropetvā ānehī"ti. So "sādhū"ti sampaṭicchitvā rathena gantvā tattha mahāsattaṃ āropetvā tena yācito yathākkamaṃ pāpakammīnaṃ puññakammīnañca ṭhānāni ācikkhanto anukkamena devalokaṃ nesi. Devāpi kho "nemirājā āgato"ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā paccuggantvā mahāsattaṃ dibbagandhādīhi pūjentā sudhammaṃ devasabhaṃ ādayiṃsu. Rājā rathā otaritvā devasabhaṃ pavisitvā sakkena saddhiṃ ekāsane nisīditvā tena dibbehi kāmehī"ti nimantayamāno "alaṃ mahārāja mayhaṃ imehi yācitakūpamehi kāmehī"ti paṭikkhipitvā anekapariyāyena dhammaṃ desetvā manussagaṇanāya sattāhameva ṭhatvā "gacchāmahaṃ manussalokaṃ, tattha dānādīni puññāni karissāmī"ti āha. Sakko "nemirājānaṃ mithilaṃ nehī"ti mātaliṃ āṇāpesi. So taṃ vejayantarathaṃ āropetvā pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā rañño paccuggamanaṃ akāsi. Mātali sīhapañjare mahāsattaṃ otāretvā āpucchitvā sakaṭṭhānameva gato. Mahājanopi rājānaṃ parivāretvā "kīdiso deva devaloko"ti pucchi. Rājā devalokasampattiṃ vaṇṇetvā tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke uppajjissathā"ti dhammaṃ desesi. So aparabhāge pubbe vuttanayena palitaṃ disvā puttassa rajjaṃ paṭicchāpetvā kāme pahāya pabbajitvā cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Tadā sakko anuruddho ahosi. Mātali ānando. Caturāsīti rājasahassāni buddhaparisā. Nemirājā lokanātho. @Footnote: 1 cha.Ma.pakāsetvā

--------------------------------------------------------------------------------------------- page71.

Tassa idhāpi heṭṭhā vuttanayeneva bodhisambhārā niddhāretabbā. Tathā brahmalokasampattiṃ pahāya pubbe attanā pavattitaṃ kalyāṇavattaṃ anuppabandhessāmīti mahākaruṇāya manussaloke nibbattanaṃ, uḷāro dānajjhāsayo, tadanurūpā dānādīsu paṭipatti, mahājanassa ca tattha patiṭṭhāpanaṃ, yāva devamanussānaṃ patthaṭayasatā, sakkassa devarājassa upasaṅkamane ativimhayatā, 1- tena dibbasampattiyā nimantiyamānopi taṃ analaṅkaritvā puññasambhāraparibrūhanatthaṃ puna manussavāsūpagamanaṃ, lābhasampattīsu sabbattha alaggabhāvoti evamādayo guṇānubhāvā niddhāretabbāti. Nemirājacariyāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 63-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1372&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1372&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11441              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11441              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]