ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page77.

Devadatto ahosi. Gotamī devī mahāmāyā, candā rājadhītā rāhulamātā, vāsulo rāhulo, selā uppalavaṇṇā, sūro mahākassapo, bhaddaseno mahāmoggallāno, sūriyakumāro sāriputto, candarājā lokanātho. Tassa idhāpi pubbe vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tadā 1- khaṇḍahālassa kakkhaḷapharusabhāvaṃ jānantopi ajjhupekkhitvā dhammena samena aṭṭassa vinicchayo, attānaṃ māretukāmasseva khaṇḍahālassa tathā yaññavidhānaṃ jānitvāpi tassa upari cittappakopābhāvo. Attano parisaṃ gahetvā pitu sattu bhavituṃ samatthopi "mādisassa nāma garūhi virodho na yutto"ti attānaṃ purisapasuṃ katvā ghātāpetukāmassa pitu āṇāyaṃ avaṭṭhānaṃ, kosiyā asiṃ gahetvā sīsaṃ chindituṃ upakkamante purohite attano pitari putte sabbasattesu ca mettāpharaṇena samacittatā, mahājane pitaraṃ māretuṃ upakkamante sayaṃ palissajitvā tassa jīvitadānañca, divase divase vessantaradānasadisaṃ mahādānaṃ dadatopi dānena atittabhāvo, mahājanena caṇḍālesu vāsāpitassa pitu dātabbayuttakaṃ datvā posanaṃ, mahājanaṃ puññakiriyāsu patiṭṭhāpananti evamādayo guṇānubhāvā niddhāretabbāti. 2- Candakumāracariyāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 77. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1668&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1668&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8747              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11453              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]