ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       8.  Sivirājacariyāvaṇṇanā
          [51]  Ariṭṭhasavhaye nagare        sivi nāmāsi khattiyo
                nisajja pāsādavare         evaṃ cintesahaṃ tadā.
     #[51]  Aṭṭhame ariṭṭhasavhaye nagareti ariṭṭhapuranāmake nagare. Sivi nāmāsi
khattiyoti sivīti gottato evaṃnāmako rājā ahosi.
@Footnote: 1 Ma. tathā           2 Ma. vibhāvetabbā

--------------------------------------------------------------------------------------------- page78.

Atīte kira siviraṭṭhe ariṭṭhapuranagare sivirāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti, "sivikumāro"tissa nāmamakaṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā rajjaṃ kārento nagarassa catūsu dvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi. Aṭṭhamīcātuddasīpaṇṇarasīsu sayaṃ dānasālaṃ gantvā dānaggaṃ oloketi. So ekadā puṇṇamadivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā "na me bāhirakadānaṃ tathā cittaṃ toseti, yathā ajjhattikadānaṃ, aho vata mama dānasālaṃ gatakāle koci yācako bāhiravatthuṃ ayācitvā ajjhattikameva yāceyya, sace hi me koci sarīre maṃsaṃ vā lohitaṃ vā sīsaṃ vā hadayamaṃsaṃ vā akkhīni vā upaḍḍhasarīraṃ vā sakalameva vā attabhāvaṃ dāsabhāvena yāceyya, taṃtadevassa adhippāyaṃ pūrento dātuṃ sakkomī"ti cintesi. Pāḷiyaṃ pana akkhīnaṃ eva vasena āgatā. Tena vuttaṃ:- "nisajja pāsādavare evaṃ cintesahaṃ tadā. [52] Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati yopi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito"ti. Tattha mānusaṃ dānanti pakatimanussehi dātabbadānaṃ annapānādi. Evaṃ pana mahāsattassa uḷāre dānajjhāsaye uppanne sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So tassa kāraṇaṃ āvajjento bodhisattassa ajjhāsayaṃ disvā "sivirājā ajja sampattayācakā cakkhūni ce yācanti, cakkhūni uppāṭetvā nesaṃ dassāmīti cintesī"ti sakko devaparisāya vatvā "so sakkhissati nu kho taṃ dātuṃ, udāhu noti vīmaṃsissāmi tāva nan"ti bodhisatte soḷasahi gandhodakaghaṭehi nhātvā

--------------------------------------------------------------------------------------------- page79.

Sabbālaṅkārehi paṭimaṇḍite alaṅkatahatthikkhandhavaragate dānaggaṃ gacchante jarājiṇṇo andhabrāhmaṇo viya hutvā tassa cakkhupathe ekasmiṃ unnatappadese ubho hatthe pasāretvā rājānaṃ jayāpetvā ṭhito bodhisattena tadabhimukhaṃ vāraṇaṃ pesetvā "brāhmaṇa kiṃ icchasī"ti pucchito "tava dānajjhāsayaṃ nissāya samuggatena kittighosena sakalalokasannivāso nirantaraṃ phuṭo, ahañca andho, tasmā taṃ yācāmī"ti upacāravasena ekaṃ cakkhuṃ yāci. Tena vuttaṃ:- [53] "mama saṅkappamaññāya sakko devānamissaro nisinno devaparisāya idaṃ vacanamabravi. [54] Nisajja pāsādavare sivirājā mahiddhiko cintento vividhaṃ dānaṃ adeyyaṃ so na passati. [55] Tathaṃ nu vitathaṃ netaṃ handa vīmaṃsayāmi taṃ muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. [56] Pavedhamāno palitasiro valigatto jarāturo andhavaṇṇova 1- hutvāna rājānaṃ upasaṅkami. [57] So tadā paggahetvāna vāmaṃ dakkhiṇabāhuñca sirasmiṃ añjaliṃ katvā idaṃ vacanamabravi. [58] Yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana tava dānaratā kitti uggatā devamānuse. [59] Ubhopi nettā nayanā andhā upahatā mama ekaṃ me nayanaṃ dehi tavampi ekena yāpayā"ti. 2- @Footnote: 1 pāḷi. andhavaṇṇo ca 2 khu.cariyā. 33/53-9/589

--------------------------------------------------------------------------------------------- page80.

Tattha cintento vividhaṃ dānanti attanā dinnaṃ vividhaṃ dānaṃ cintento, āvajjento dānaṃ vā attanā dinnaṃ vividhaṃ bāhiraṃ deyyadhammaṃ cintento. Adeyyaṃ so na passatīti bāhiraṃ viya ajjhattikavatthumpi adeyyaṃ dātuṃ asakkuṇeyyaṃ na passati, "cakkhūnipi uppāṭetvā dassāmī"ti cintesīti adhippāyo. Tathaṃ nu vitathaṃ netanti etaṃ ajjhattikavatthunopi adeyyassa adassanaṃ deyyabhāveneva dassanaṃ cintanaṃ 1- saccaṃ nu kho, udāhu asaccanti attho. So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu cāti vāmabāhuṃ dakkhiṇabāhuñca tadā paggahetvā, ubho bāhū ukkhipitvāti attho. Raṭṭhavaḍḍhanāti raṭṭhavaḍḍhīkara. Tvampi ekena yāpayāti ekena cakkhunā samavisamaṃ passanto sakaṃ attabhāvaṃ tvaṃ yāpehi, ahampi bhavato laddhena ekena yāpemīti dasseti. Taṃ sutvā mahāsatto tuṭṭhamānaso "idānevāhaṃ pāsāde nisinno evaṃ cintetvā āgato, ayañca me cittaṃ ñatvā viya cakkhuṃ yācati, aho vata me lābhā, ajja me manoratho matthakaṃ pāpuṇissati, adinnapubbaṃ vata dānaṃ dassāmī"ti ussāhajāto ahosi. Tamatthaṃ pakāsento satthā āha:- [60] Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso katañjalī vedajāto idaṃ vacanamabraviṃ. [61] Idānāhaṃ cintayitvāna pāsādato idhāgato tvaṃ mama cittamaññāya nettaṃ yācitumāgato. [62] Aho me mānasaṃ siddhaṃ saṅkappo paripūrito adinnapubbaṃ dānavaraṃ ajja dassāmi yācake"ti. @Footnote: 1 Sī. vitakaṃ

--------------------------------------------------------------------------------------------- page81.

Tattha tassāti tassa brāhmaṇarūpadharassa sakkassa. Haṭṭhoti tuṭṭho. Saṃviggamānasoti mama cittaṃ jānitvā viya iminā brāhmaṇena cakkhu yācitaṃ, ettakaṃ kālaṃ evaṃ acintetvā pamajjito vatamhīti saṃviggacitto. Vedajātoti jātapītipāmojjo. Abravinti abhāsiṃ. Mānasanti manasi bhavaṃ mānasaṃ, dānajjhāsayo, "cakkhuṃ dassāmī"ti uppannadānajjhāsayoti attho. Saṅkappoti manoratho. Paripūritoti paripuṇṇo. Atha bodhisatto cintesi "ayaṃ brāhmaṇo mama cittācāraṃ ñatvā viya duccajampi cakkhuṃ maṃ yācati, siyā nu kho kāyaci devatāya anusiṭṭho bhavissati. Pucchissāmi tāva nan"ti cintetvā taṃ brāhmaṇaṃ pucchi. Tenāha bhagavā jātakadesanāyaṃ:- "kenānusiṭṭho idhamāgatosi vanibbaka cakkhupathāni yācituṃ suduccajaṃ yācasi uttamaṅgaṃ yamāhu nettaṃ purisena duccajan"ti. 1- Taṃ sutvā brāhmaṇarūpadharo sakko āha:- "yamāhu devesu sujampatīti maghavāti naṃ āhu manussaloke tenānusiṭṭho idhamāgatosmi vanibbako cakkhupathāni yācituṃ. Vanibbato 2- mayhaṃ vaniṃ 3- anuttaraṃ dadāhi me 4- cakkhupathāni yācito @Footnote: 1 khu.jā. 27/53/333 2 pāḷi. vanibbako 3 pāḷi. vaṇiṃ 4 cha.Ma. te

--------------------------------------------------------------------------------------------- page82.

Dadāhi me cakkhupathaṃ anuttaraṃ yamāhu nettaṃ purisena duccajan"ti. 1- Mahāsatto āha:- "yena atthena āgacchi yamatthamabhipatthayaṃ te te ijjhantu saṅkappā labha cakkhūni brāhmaṇa. Ekaṃ te yācamānassa ubhayāni dadāmahaṃ, sa cakkhumā gaccha janassa pekkhato yadicchase tvaṃ tada te samijjhatū"ti. 2- Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti dassanassa pathabhāvato cakkhūnamevetaṃ nāmaṃ. Yamāhūti yaṃ loke "duccajan"ti kathenti. Vanibbatoti yācantassa. Vaninti yācanaṃ. Te teti te tava tassa andhassa 3- saṅkappā. Sa cakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Tada te samijjhatūti yaṃ tvaṃ mama santikā icchasi, taṃ te samijjhatūti. Rājā ettakaṃ kathetvā "ayaṃ brāhmaṇo sakkena anusiṭṭho idhāgatosmīti bhaṇati, nūna imassa iminā upāyena cakkhu sampajjissatī"ti ñatvā "idheva mayā cakkhūni uppāṭetvā dātuṃ asāruppan"ti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sivakaṃ 4- nāma vejjaṃ pakkosāpesi. Atha "amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo"ti sakalanagare ekakolāhalaṃ ahosi. Atha naṃ rañño ñātisenāpatiādayo rājavallabhā amaccā pārisajjā nāgarā orodhā ca sabbe sannipatitvā nānāupāyehi nivāresuṃ. Rājāpi ne anuvāresi. Tenāha:- @Footnote: 1 khu.jā. 27/54-5/333 2 khu.jā. 27/56-7/333-4 3 Ma. atthassa 4 Sī.,Ma. sīvakaṃ

--------------------------------------------------------------------------------------------- page83.

"mā no deva adā cakkhuṃ mā no sabbe parākari 1- dhanaṃ demi mahārāja muttā veḷuriyā bahū. Yutte deva rathe dehi ājānīye alaṅkate nāge dehi mahārāja hemakappanavāsase. 2- Yathā taṃ sivayo sabbe sayoggā sarathā sadā samantā parikareyyuṃ evaṃ dehi rathesabhā"ti. 3- Atha rājā tisso gāthā abhāsi:- "yo ve dassanti vatvāna adāne kurute mano bhūmyaṃ so patitaṃ pāsaṃ gīvāyaṃ paṭimuñcati. Yo ve dassanti vatvāna adāne kurute mano pāpā pāpataro hoti sampatto yamasādhanaṃ. Yañhi yāce tañhi dade yaṃ na yāce na taṃ dade svāhaṃ tameva dassāmi yaṃ maṃ yācati brāhmaṇo"ti. 4- Tattha mā no devāti noti nipātamattaṃ. Deva mā cakkhuṃ adāsi. Mā no sabbe parākarīti amhe sabbe mā pariccaji. Akkhīsu hi dinnesu tvaṃ rajjaṃ na karissasi, evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyena evamāhaṃsu. Parikareyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sivayo ciraṃ parivāreyyuṃ, evaṃ dehi dhanamevassa dehi, mā akkhīni. Akkhīsu hi dinnesu na taṃ sivayo parivāressantīti dasseti. @Footnote: 1 Sī.,Ma. parakkari 2 pāḷi. hemakappanivāsase 3 khu.jā. 27/59-60/334 4 khu.jā. @27/61-3/334

--------------------------------------------------------------------------------------------- page84.

Paṭimuñcatīti paṭipaveseti. Pāpā pāpataro hotīti lāmakā lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ esa patto nāma hoti. Yañhi yāceti yaṃ vatthuṃ yācako yācati, dāyakopi tadeva dadeyya, na ayācitaṃ, ayañca brāhmaṇo cakkhuṃ maṃ yācati, na muttādikaṃ dhanaṃ, taṃ dassāmīti vadati. Atha naṃ "āyuādīsu kiṃ patthetvā cakkhūni desi devā"ti pucchiṃsu. Mahāpuriso "nāhaṃ diṭṭhadhammikaṃ samparāyikaṃ vā sampattiṃ patthetvā demi, api ca bodhisattānaṃ āciṇṇasamāciṇṇo porāṇakamaggo esa, yadidaṃ dānapāramipūraṇaṃ nāmā"ti āha. Tena vuttaṃ:- "āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu kiṃ patthayāno nu janinda desi kathañhi rājā sivinaṃ anuttaro cakkhūni dajjā paralokahetu. Na vāhametaṃ yasasā dadāmi na puttamicche na dhanaṃ na raṭṭhaṃ satañca dhammo carito purāṇo icceva dāne ramate mano mamā"ti. 1- Tattha paralokahetūti mahārāja kathaṃ nāma tumhādiso paṇḍitapuriso sakkasampattisadisaṃ sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti. Na vāhanti na ve ahaṃ. Yasasāti dibbassa vā mānusassa vā issariyassa kāraṇā, apica sataṃ bodhisattānaṃ dhammo buddhakārako carito ācarito āciṇṇo purātano icceva iminā kāraṇena dāneyeva īdiso mama mano niratoti. @Footnote: 1 khu.jā. 27/64-5/334

--------------------------------------------------------------------------------------------- page85.

Evañca pana vatvā rājā amacce saññāpetvā sivakaṃ vejjaṃ āṇāpesi "ehi sivaka mama ubhopi akkhīni imassa brāhmaṇassa dātuṃ sīghaṃ uppāṭetvā hatthe patiṭṭhapehī"ti. Tena vuttaṃ:- [63] "ehi sivaka uṭṭhehi mā dandhayi mā pavedhayi ubhopi nayanaṃ dehi uppāṭetvā vanibbake. [64] Tato so codito mayhaṃ sivako vacanaṃkaro uddharitvāna pādāsi tālamiñjaṃva yācake"ti. Tattha uṭṭhehīti uṭṭhānavīriyaṃ karohi, imasmiṃ mama cakkhudāne sahāyakiccaṃ karohīti dasseti. Mā dandhayīti mā cirāyi. Ayaṃ hi atidullabho cirakālaṃ patthito mayā uttamo dānakkhaṇo paṭiladdho, so mā virajjhīti adhippāyo. Mā pavedhayīti "amhākaṃ rañño cakkhūni uppāṭemī"ti cittutrāsavasena mā vedhayi sarīrakampaṃ mā āpajji. Ubhopi nayananti ubhopi nayane. Vanibbaketi yācakassa. Mayhanti mayā. Uddharitvāna pādāsīti so vejjo raññā akkhikūpato ubhopi akkhinī uppāṭetvā rañño hatthe adāsi. Dento ca na satthakena uddharitvā adāsi. So hi cintesi "ayuttaṃ mādisassa susikkhitavejjassa rañño akkhīsu satthapātanan"ti bhesajjāni ghaṃsetvā bhesajjacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṅghāpesi, akkhi parivatti, dukkhā vedanā uppajji. So paribhāvetvā punapi upasiṅghāpesi, akkhi akkhikūpato mucci, balavatarā vedanā udapādi, tatiyavāre kharataraṃ paribhāvetvā upanāmesi, akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamatvā nhārusuttakena olambamānaṃ aṭṭhāsi, adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakāpi lohitena temiṃsu. Orodhā ca amaccā rañño pādamūle patitvā "deva akkhīni mā dehi, deva akkhīni mā dehī"ti mahāparidevaṃ parideviṃsu.

--------------------------------------------------------------------------------------------- page86.

Rājā vedanaṃ adhivāsetvā "tāta mā papañcaṃ karī"ti āha. So "sādhu devā"ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā pariccāgapītiyā abhibhuyyamānaṃ dukkhavedanaṃ 1- vedento "ehi brāhmaṇā"ti brāhmaṇaṃ pakkosāpetvā "mama ito cakkhuto sataguṇena sahassaguṇena satasahassaguṇena samantacakkhumeva piyataraṃ, tassa me idaṃ akkhidānaṃ paccayo hotū"ti brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā upaṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā "aho sudinnaṃ mayā akkhī"ti antosamuggatāya pītiyā nirantaraṃ phuṭṭhasarīro hutvā aparampi adāsi. Sakkopi taṃ tatheva katvā rājanivāsanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato. Rañño na cirasseva akkhīni āvāṭabhāvaṃ appattāni kambalageṇḍukaṃ 2- viya uggatena maṃsapiṇḍena pūretvā cittakammarūpassa viya ruhiṃsu, vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā "kiṃ andhassa rajjenāti amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmī"ti cintetvā amaccānaṃ tamatthaṃ ārocetvā "mukhadhovanādidāyako eko puriso mayhaṃ santike hotu, sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathā"ti vatvā sivikāya gantvā pokkharaṇitīre rājapallaṅke nisīdi. Amaccāpi vanditvā paṭikkamiṃsu. Bodhisattopi attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko taṃ disvā "mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmī"ti bodhisattassa samīpaṃ gantvā padasaddamakāsi. Mahāsattena ca "ko eso"ti vutte:- @Footnote: 1 Sī. abhibhuyyamānadukkhavedano 2 Sī...bheṇḍukaṃ

--------------------------------------------------------------------------------------------- page87.

"sakkohamasmi devindo āgatosmi tavantike varaṃ varassu rājisi yaṃ kiñci manasicchasī"ti 1- vatvā tena:- "pahūtaṃ me dhanaṃ sakka balaṃ koso canappako andhassa me sato dāni maraṇaññeva ruccatī"ti. 1- Vutte atha naṃ sakko āha "sivirāja kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi, udāhu andhabhāvenā"ti. Andhabhāvena devāti. "mahārāja dānaṃ nāma na kevalaṃ samparāyatthameva diyyati, diṭṭhadhammatthāyapi paccayo hoti, tasmā tava dānapuññameva nissāya saccakiriyaṃ karohi, tassa baleneva te cakkhu uppajjissatī"ti vutte "tena hi mayā mahādānaṃ sudinnan"ti vatvā saccakiriyaṃ karonto:- "ye maṃ yācitumāyanti nānāgottā vanibbakā yopi maṃ yācate tattha sopi me manaso piyo etena saccavajjena cakkhu me upapajjathā"ti 2- āha. Tattha ye manti ye maṃ yācitumāgacchanti, tesupi āgatesu yo imaṃ nāma dehīti vācaṃ nicchārento maṃ yācate, lopi me manaso piyo. Etenāti sace mayhaṃ sabbepi yācakā piyā, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena ekaṃ cakkhu upapajjatha uppajjatūti. Athassa vacanasamanantarameva paṭhamaṃ cakkhuṃ udapādi. Tato dutiyassa uppajjanatthāya:- "yaṃ maṃ so yācituṃ āgā dehi cakkhunti brāhmaṇo tassa cakkhūni pādāsiṃ brāhmaṇassa vanibbato. @Footnote: 1 khu.jā. 27/71-2/335 2 khu.jā. 27/74/335

--------------------------------------------------------------------------------------------- page88.

Bhiyyo maṃ āvisī pīti somanassañcanappakaṃ etena saccavajjena dutiyaṃ me upapajjathā"ti 1- āha. Tattha yaṃ manti yo maṃ. Soti so cakkhuyācako brāhmaṇo. Āgāti āgato. Vanibbatoti yācantassa. Maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālepi tathārūpaṃ vedanaṃ agaṇetvā "aho sudinnaṃ me dānan"ti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi. Somanassañcanappakanti aparimāṇaṃ somanassaṃ uppajji. Etenāti sace tadā mama anappakaṃ pītisomanassaṃ uppannaṃ, saccamevetaṃ mayā vuttaṃ, etena me saccavacanena dutiyampi cakkhu upapajjatūti. Taṃkhaṇaññeva dutiyampi cakkhu udapādi. Tāni panassa cakkhūni neva pākatikāni, na dibbāni. Sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatacakkhuno ca dibbacakkhu nāma nuppajjati, vuttanayena panassa ādimajjhapariyosānesu aviparītaṃ attano dānapītiṃ upādāya pītipharaṇavasena nibbattāni "saccapāramitācakkhūnī"ti vuttāni. Tena vuttaṃ:- [65] "dadamānassa dentassa dinnadānassa me sato cittassa aññathā natthi bodhiyāyeva kāraṇā"ti. Tattha dadamānassāti cakkhūni dātuṃ vejjena uppāṭentassa. Dentassāti uppāṭitāni tāni sakkabrāhmaṇassa hatthe ṭhapentassa. Dinnadānassāti cakkhudānaṃ dinnavato. Cittassa aññathāti dānajjhāsayassa aññathābhāvo. Bodhiyāyeva kāraṇāti tañca sabbaññutaññāṇasseva hetūti attho. @Footnote: 1 khu.jā. 27/75-6/336

--------------------------------------------------------------------------------------------- page89.

[66] Sabbaññutaññāṇassa sudullabhatāya evaṃ sudukkaraṃ mayā katanti na cakkhūnaṃ na attabhāvassapi appiyatāyāti dassento "na me dessā"ti osānagāthamāha. Tattha attā na me na dessiyoti paṭhamo nakāro nipātamatto. Attā na me kujjhitabbo, na appiyoti attho. "attānaṃ me na dessiyan"tipi pāṭho. Tassattho:- me attānaṃ ahaṃ na dessiyaṃ na kujjheyyaṃ na kujjhituṃ arahāmi na so mayā kujjhitabboti. "attāpi me na dessiyo"tipi paṭhanti. Adāsahanti adāsiṃ ahaṃ. "adāsihan"tipi pāṭho. Tadā pana bodhisattassa saccakiriyāya cakkhūsu uppannesu sakkānubhāvena sabbā rājaparisā sannipatitāva ahosi. Athassa sakko mahājanamajjhe ākāse ṭhatvā:- "dhammena bhāsitā gāthā sivīnaṃ raṭṭhavaḍḍhana etāni tava nettāni dibbāni 1- paṭidissare. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhontu te"ti 2- imāhi gāthāhi thutiṃ katvā devalokameva gato. Bodhisattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā rājagehadvāre susajjite mahāmaṇḍape samussitasetacchatte rājapadānaṃ rājaparisāya ca dhammaṃ desento:- "ko nīdha vittaṃ na dadeyya yācito api visiṭṭhaṃ supiyampi attano tadiṅgha sabbe sivayo samāgatā dibbāni nettāni mamajja passatha. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhonti me. @Footnote: 1 dibyāni (syā) 2 khu.jā. 27/77-8/336

--------------------------------------------------------------------------------------------- page90.

Na cāgamattā paramatthi kiñci maccānaṃ idha jīvite datvā mānusaṃ cakkhuṃ laddhaṃ me cakkhu amānusaṃ. Etampi disvā sivayo detha dānāni bhuñjatha datvā ca bhutvā ca yathānubhāvaṃ aninditā saggamupetha ṭhānan"ti 1- imā gāthā abhāsi. Tattha dhammena bhāsitāti mahārāja imā te gāthā dhammena sabhāveneva bhāsitā. Dibbānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuḍḍanti parakuḍḍaṃ. Tiroselanti paraselaṃ. Samatiggayhāti atikkamitvā. Samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sādhentu. Ko nīdhāti ko nu idha. Api visiṭṭhanti uttamampi samānaṃ. Na cāgamattāti cāgappamāṇato aññaṃ varaṃ nāma natthi. Idha jīviteti imasmiṃ jīvaloke. "idha jīvatan"tipi paṭhanti, imasmiṃ loke jīvamānānanti attho. Amānusanti dibbacakkhu mayā laddhaṃ, iminā kāraṇena veditabbametaṃ "cāgato uttamaṃ nāma natthī"ti. Etampi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi. Iti imāhi catūhi gāthāhi na kevalaṃ tasmiṃyeva khaṇe, atha kho anvaddhamāsampi uposathe mahājanaṃ sannipātetvā dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaparāyano ahosi. Tadā vejjo ānandatthero ahosi. Sakko anuruddhatthero, sesaparisā buddhaparisā, sivirājā lokanātho. @Footnote: 1 khu.jā. 27/82/336

--------------------------------------------------------------------------------------------- page91.

Tassa idhāpi vuttanayeneva yathārahaṃ pāramiyo niddhāretabbā. Tathā divase divase yathā adinnapubbaṃ bāhiradeyyadhammavatthu na hoti, evaṃ aparimitaṃ mahādānaṃ pavattentassa tena aparituṭṭhassa kathaṃ nu kho ahaṃ ajjhattikavatthukaṃ dānaṃ dadeyyaṃ, kadā nu kho maṃ koci āgantvā ajjhattikaṃ deyyadhammaṃ yāceyya, sace hi koci yācako me hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena naṃ nīharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto viya lohitabinduṃ paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ gaṇheyya, avalekhanena tālaguḷapaṭalaṃ uppāṭento viya sarīramaṃsaṃ uppāṭetvā dassāmi. Sace lohitassa nāmaṃ gaṇheyya, asinā vijjhitvā yantamukhe vā patitvā upanītaṃ bhājanaṃ pūretvā lohitaṃ dassāmi. Sace pana koci "gehe me kammaṃ nappavattati, tattha me dāsakammaṃ karohī"ti vadeyya, rājavesaṃ apanetvā tassa attānaṃ sāvetvā dāsakammaṃ karissāmi. Sace vā pana koci akkhīnaṃ nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā tassa dassāmīti evaṃ anaññasādhāraṇavasībhāvappattānaṃ mahābodhisattānaṃyeva āveṇikā uḷāratarā parivitakkuppatti, cakkhuyācakaṃ labhitvā amaccāpārisajjādīhi nivāriyamānassāpi tesaṃ vacanaṃ anādiyitvā attano parivitakkānurūpaṃ paṭipattiyā ca paramā pītipaṭisaṃvedanā, tassā pītimanatāya avitathabhāvaṃ nissāya sakkassa purato saccakiriyākaraṇaṃ, tena ca attano cakkhūnaṃ paṭipākatikabhāvo, tesañca dibbānubhāvatāti evamādayo mahāsattassa guṇānubhāvā veditabbāti. Sivirājacariyāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 52 page 77-91. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1684&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1684&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8762              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11468              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]