ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       10. Sasapaṇḍitacariyāvaṇṇanā
       [125] Punāparaṃ yadā homi        sasako pavanacāriko
             tiṇapaṇṇasākaphalabhakkho       paraheṭhanavivajjito.
       [126] Makkaṭo ca siṅgālo ca     suttapoto cahaṃ tadā
             vasāma ekasamaggā        sāyaṃ pāto ca dissare.
       [127] Ahante anusāsāmi        kiriye kalyāṇapāpake
             pāpāni parivajjetha        kalyāṇe abhinivissathāti. 1-
     #[125-6]  Dasame yadā homi, sasakoti ahaṃ sāriputta bodhipariyesanaṃ caramāno
yadā sasapaṇḍito homi. Bodhisattā hi kammavasippattāpi tādisānaṃ tiracchānānaṃ
anuggahaṇatthaṃ tiracchānayoniyaṃ nibbattanti. Pavanacārikoti mahāvanacārī. Dabbāditiṇāni
rukkhagacchesu paṇṇāni yaṃ kiñci sākaṃ rukkhato patitaphalāni ca bhakkho etassāti
tiṇapaṇṇasākaphalabhakkho.
@Footnote: 1 khu.cariyā. 33/125-27/597

--------------------------------------------------------------------------------------------- page124.

Paraheṭhanavivajjitoti parapīḷāvirahito. Suttapoto cāti uddapoto ca. Ahaṃ tadāti yadā ahaṃ sasako homi, tadā ete makkaṭādayo tayo sahāye ovadāmi. #[127] Kiriye kalyāṇapāpaketi kusale ceva akusale ca kamme. Pāpānīti anusāsanākāradassanaṃ. Tattha pāpāni parivajjethāti pāṇātipāto .pe. Micchādiṭṭhīti imāni pāpāni parivajjetha. Kalyāṇe abhinivissathāti dānaṃ sīlaṃ .pe. Diṭṭhujukammanti idaṃ kalyāṇaṃ, imasmiṃ kalyāṇe attano kāyavācācittāni abhimukhabhāvena nivissatha, imaṃ kalyāṇapaṭipattiṃ paṭipajjathāti attho. Evaṃ mahāsatto tiracchānayoniyaṃ nibbattopi ñāṇasampannatāya kalyāṇamitto hutvā tesaṃ tiṇṇaṃ janānaṃ kālena kālaṃ upagatānaṃ ovādavasena dhammaṃ desesi. Te tassa ovādaṃ sampaṭicchitvā attano vasanaṭṭhānaṃ pavisitvā vasanti. Evaṃ kāle gacchante bodhisatto ākāsaṃ oloketvā candapāripūriṃ disvā "uposathakammaṃ karothā"ti ovadi. Tenāha:- [128] "uposathamhi divase candaṃ disvā na pūritaṃ etesaṃ tattha ācikkhiṃ divaso ajjuposatho. [129] Dānāni paṭiyādetha dakkhiṇeyyassa dātave datvā dānaṃ dakkhiṇeyye upavassathuposathan"ti. #[128-9] Tattha candaṃ disvā na pūritanti juṇhapakkhacātuddasiyaṃ īsakaṃ aparipuṇṇabhāvena candaṃ na pūritaṃ disvā tato vibhātāya rattiyā aruṇuggamanavelāyameva uposathamhi divase paṇṇarase etesaṃ makkaṭādīnaṃ mayhaṃ sahāyānaṃ divaso ajjuposatho, tasmā "dānāni paṭiyādethā"tiādinā tattha uposathadivase paṭipattividhānaṃ ācikkhinti yojetabbaṃ. Tattha dānānīti deyyadhamme. Paṭiyādethāti yathāsatti yathābalaṃ sajjetha.

--------------------------------------------------------------------------------------------- page125.

Dātaveti dātuṃ. Upavassathāti uposathakammaṃ karotha, uposathasīlāni rakkhatha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthāti dasseti. Te "sādhū"ti bodhisattassa ovādaṃ sirasā sampaṭicchitvā uposathaṅgāni adhiṭṭhahiṃsu. Tesu uddapoto pātova "gocaraṃ pariyesissāmī"ti nadītīraṃ gato. Atheko bāḷisiko satta rohitamacche uddharitvā valliyā āvuṇitvā nadītīre vālukāya paṭicchādetvā macche gaṇhanto nadiyā adhosotaṃ bhassi. Uddo macchagandhaṃ ghāyitvā vālikaṃ viyūhitvā macche disvā nīharitvā "atthi nu kho etesaṃ sāmiko"ti tikkhattuṃ ghositvā sāmikaṃ apassanto valliyaṃ ḍaṃsitvā attano vasanagumbe ṭhapetvā "velāyameva khādissāmī"ti attano sīlaṃ āvajjento nipajji. Siṅgālopi gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañca dadhivārakaṃ disvā "atthi nu kho etesaṃ sāmiko"ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā attano vasanagumbe ṭhapetvā "velāyameva khādissāmī"ti attano sīlaṃ āvajjento nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā attano vasanagumbe ṭhapetvā "velāyameva khādissāmī"ti attano sīlaṃ āvajjento nipajji. Tiṇṇampi "aho idha nūna yācako āgaccheyyā"ti cittaṃ uppajji. Tena vuttaṃ:- [130] "te me sādhūti vatvāna yathāsatti yathābalaṃ dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisun"ti. Bodhisatto pana "velāyameva nikkhamitvā dabbāditiṇāni khādissāmī"ti attano vasanagumbeyeva nisinno cintesi "mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni khādituṃ na

--------------------------------------------------------------------------------------------- page126.

Sakkā, tilataṇḍulādayopi mayhaṃ natthi, sace me santikaṃ yācako āgamissati, ahaṃ tiṇena yāpemi, attano sarīramaṃsaṃ dassāmī"ti. Tenāha bhagavā:- [131] "ahaṃ nisajja cintesiṃ dānaṃ dakkhiṇanucchavaṃ yadihaṃ labhe dakkhiṇeyyaṃ kiṃ me dānaṃ bhavissati. [132] Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ ahaṃ tiṇena yāpemi na sakkā tiṇa dātave. [133] Yadi koci eti dakkhiṇeyyo bhikkhāya mama santike dajjāhaṃ sakamattānaṃ na so tuccho gamissatī"ti. #[131-3] Tattha dānaṃ dakkhiṇanucchavanti dakkhiṇābhāvena anucchavikaṃ dānaṃ dakkhiṇeyyassa dātabbaṃ deyyadhammaṃ cintesiṃ. Yadihaṃ labheti yadi ahaṃ kiñci dakkhiṇeyyaṃ ajja labheyyaṃ. Kiṃ me dānaṃ bhavissatīti kiṃ mama dātabbaṃ bhavissati. Na sakkā tiṇa dātaveti yadi dakkhiṇeyyassa dātuṃ tilamuggādikaṃ mayhaṃ natthi, yaṃ pana mama āhārabhūtaṃ, taṃ na sakkā tiṇaṃ dakkhiṇeyyassa dātuṃ. Dajjāhaṃ sakamattānanti kiṃ vā mayhaṃ etāya deyyadhammacintāya, nanu idameva mayhaṃ anavajjaṃ aparādhīnatāya sulabhaṃ paresañca paribhogārahaṃ sarīraṃ sace koci dakkhiṇeyyo mama santikaṃ āgacchati, tayidaṃ sakamattānaṃ tassa dajjāmahaṃ. Evaṃ sante na so tuccho mama santikaṃ āgato arittahattho hutvā gamissatīti. Evaṃ mahāpurisassa yathābhūtasabhāvaṃ parivitakkentassa parivitakkānubhāvena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjento imaṃ kāraṇaṃ disvā "sasarājaṃ vīmaṃsissāmī"ti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi. Tena "kimatthaṃ brāhmaṇa ṭhitosī"ti ca vutte sace kiñci āhāraṃ labheyyaṃ, uposathiko hutvā samaṇadhammaṃ kareyyanti. So "sādhūti te āhāraṃ dassāmī"ti āha. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page127.

"satta me rohitā macchā udakā thalamubbhatā idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasā"ti. 1- Brāhmaṇo "pageva tāva hotu, pacchā jānissāmī"ti tatheva siṅgālassa makkaṭassa ca santikaṃ gantvā tehipi attano vijjamānehi deyyadhammehi nimantito "pageva tāva hotu, pacchā jānissāmī"ti āha. Tena vuttaṃ:- "dussa me khettapālassa rattibhattaṃ apābhataṃ maṃsasūlā ca dve godhā ekañca dadhivārakaṃ 2- idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasā"ti. 3- "ambapakkaṃ dakaṃ sītaṃ sītacchāyaṃ manoramaṃ 4- idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasā"ti. 3- Tattha dussāti amussa. Rattibhattaṃ apābhatanti rattibhojanato apanītaṃ. Maṃsasūlā ca dve godhāti aṅgārapakkāni dve maṃsasūlāni ekā ca godhā. Dadhivārakanti dadhivārako. [134] Atha brāhmaṇo sasapaṇḍitassa santikaṃ gato. Tenāpi "kimatthaṃ āgatosī"ti vutte tathevāha. Tena vuttaṃ:- #[134] mama saṅkappamaññāya sakko brāhmaṇavaṇṇinā āsayaṃ me upagacchi dānaṃ vīmaṃsanāya me. [135] Tamahaṃ disvā santuṭṭho idaṃ vacanamabraviṃ sādhu khosi anuppatto ghāsahetu mamantike. [136] Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ tuvaṃ sīlaguṇūpeto ayuttaṃ te paraheṭhanaṃ. @Footnote: 1 khu.jā. 27/61/104 2 Sī.,Ma. dadhithālakaṃ 3 khu.jā. 27/62-3/104 @ 4 cha.Ma. sītacchāyā manoramā

--------------------------------------------------------------------------------------------- page128.

[137] Ehi aggiṃ padīpehi nānākaṭṭhe samānaya ahaṃ pacissamattānaṃ pakkaṃ tvaṃ bhakkhayissasi. [138] Sādhūti so haṭṭhamano nānākaṭṭhe samānayi mahantaṃ akāsi citakaṃ katvānaṅgāragabbhakaṃ. [139] Aggiṃ tattha padīpesi yathā so khippaṃ mahābhave phoṭetvā rajagate gatte ekamantaṃ upāvisiṃ. [140] Yadā mahākaṭṭhapuñjo āditto dhamadhamāyati taduppatitvā papati majjhe jālasikhantare. [141] Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci sameti darathapariḷāhaṃ assādaṃ deti pīti ca. [142] Tatheva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā sabbaṃ sameti darathaṃ yathā sītodakaṃ viyāti. 1- Tattha mama saṅkappamaññāyāti pubbe vuttappakāraṃ parivitakkaṃ jānitvā. Brāhmaṇavaṇṇināti brāhmaṇarūpavatā attabhāvena. Āsayanti vasanagumbaṃ. #[135-7] Santuṭṭhoti samaṃ sabbabhāgeneva tuṭṭho. Ghāsahetūti āhārahetu. Adinnapubbanti yehi kehici abodhisattehi adinnapubbaṃ. Dānavaranti uttamadānaṃ. "ajja dassāmi te ahan"ti vatvā tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhananti taṃ pāṇātipātato apanetvā idāni tassa paribhogayoggaṃ attānaṃ katvā dātuṃ "ehi aggiṃ padīpehī"tiādimāha. @Footnote: 1 khu.cariyā. 33/137-42/598

--------------------------------------------------------------------------------------------- page129.

Tattha ahaṃ pacissamattānanti tayā kate aṅgāragabbhe ahameva patitvā attānaṃ pacissaṃ. Pakkaṃ tvaṃ bhakkhayissasīti tathā pana pakkaṃ tvaṃ khādissasi. #[138-9] Nānākaṭṭhe samānayīti so brāhmaṇavesadhārī sakko nānādārūni samānento viya ahosi. Mahantaṃ akāsi citakaṃ, katvānaṅgāragabbhakanti vītaccikaṃ vigatadhūmaṃ aṅgārabharitabbhantaraṃ samantato jalamānaṃ mama sarīrassa nimmujjanappahonakaṃ taṅkhaṇaññeva mahantaṃ cittakaṃ akāsi, sahasā iddhiyā abhinimminīti adhippāyo. Tenāha "aggiṃ tattha padīpesi, yathā so khippaṃ mahābhave"ti. Tattha soti so aggikkhandho sīghaṃ mahanto yathā bhaveyya, tathā padīpesi. Phoṭetvā rajagate gatteti "sace lomantaresu pāṇakā atthi, te mā mariṃsū"ti paṃsugate mama gatte tikkhattuṃ vidhunitvā. Ekamantaṃ upāvisinti na tāva kaṭṭhāni ādittānīti tesaṃ ādīpanaṃ udikkhanto thokaṃ ekamantaṃ nisīdiṃ. #[140] Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyatīti yadā pana so dārurāsi samantato āditto āyuvegasamuddhatānaṃ jālasikhānaṃ vasena "dhama dhamā"ti evaṃ karoti. Taduppatitvā papati, majjhe jālasikhantareti tadā tasmiṃ kāle "mama sarīrassa jhāpanasamattho ayaṃ aṅgārarāsī"ti cintetvā uppatitvā ullaṅghitvā jālasikhānaṃ abbhantarabhūte tassa aṅgārarāsissa majjhe padumapuñje rājahaṃso viya pamuditacitto sakalasarīraṃ dānamukhe datvā papati. #[141-2] Paviṭṭhaṃ yassa kassacīti yathā ghammakāle sītalaṃ udakaṃ yena kenaci paviṭṭhaṃ tassa darathapariḷāhaṃ vūpasameti, assādaṃ pītiñca uppādeti. Tatheva jalitaṃ agginti evaṃ tathā pajjalitaṃ aṅgārarāsi tadā mama paviṭṭhassa usumamattampi nāhosi. Aññadatthu dānapītiyā sabbadarathapariḷāhavūpasamo eva ahosi. Cirassaṃ vata me chavicammādiko sabbo sarīrāvayavo dānamukhe juhitabbataṃ upagato abhipatthito manoratho matthakaṃ pattoti. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page130.

[143] "../../bdpicture/chaviṃ cammaṃ maṃsaṃ nhāruṃ aṭṭhiṃ 1- hadayabandhanaṃ kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adāsahan"ti. 2- #[143] Tattha hadayabandhananti dahayamaṃsapesi. Taṃ hi hadayavatthuṃ bandhitvā viya ṭhitattā "hadayabandhanan"ti vuttaṃ. Atha vā hadayabandhananti hadayañca bandhanañca, hadayamaṃsañceva taṃ bandhitvā viya ṭhitayakanamaṃsañcāti attho. Kevalaṃ sakalaṃ kāyanti anavasesaṃ sabbaṃ sarīraṃ. Evaṃ tasmiṃ aggimhi attano sarīre lomakūpamattampi uṇhaṃ kātuṃ asakkonto bodhisattopi himagabbhaṃ paviṭṭho viya hutvā brāhmaṇarūpadharaṃ sakkaṃ evamāha "brāhmaṇa tayā kato aggi atisītalo, kinnāmetan"ti. Paṇḍita nāhaṃ brāhmaṇo, sakkohamasmi, tava vīmaṃsanatthaṃ āgato evamakāsinti. "sakka tvaṃ tāva tiṭṭhatu, sakalopi ce loko maṃ dānena vīmaṃseyya, neva me adātukāmataṃ kathañcipi uppādeyya passetha nan"ti bodhisatto sīhanādaṃ nadi. Atha naṃ sakko "sasapaṇḍita tava guṇā sakalakappampi pākaṭā hontū"ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ ālikhitvā bodhisattaṃ tasmiṃ vanasaṇḍe tattheva vanagumbe taruṇadabbatiṇapīṭhe nipajjāpetvā attano devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā niccasīlaṃ uposathasīlañca pūretvā yathārahaṃ puññāni katvā yathākammaṃ gatā. Tadā uddo āyasmā ānando ahosi, siṅgālo mahāmoggallāno, makkaṭo sāriputto, sasapaṇḍito pana lokanātho. Tassa idhāpi sīlādipāramiyo heṭṭhā vuttanayeneva yathārahaṃ niddhāretabbā. Tathā satipi tiracchānupapattiyaṃ kusalādidhamme kusalādito yathābhūtāvabodho, tesu aṇumattampi vajjaṃ bhayato disvā suṭṭhu akusalato oramaṇaṃ, sammadeva ca kusaladhammesu attano patiṭṭhāpanaṃ, paresañca "ime nāma pāpadhammā te evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavanti @Footnote: 1 pāḷi. chavi cammañca maṃsañca nhāru aṭṭhi... 2 khu.cariyā. 33/143/599

--------------------------------------------------------------------------------------------- page131.

Evaṃabhisamparāyā"ti ādīnavaṃ dassetvā tato viramaṇe niyojanaṃ, idaṃ dānaṃ nāma, idaṃ sīlaṃ nāma, idaṃ uposathakammaṃ nāma, ettha patiṭṭhitānaṃ devamanussasampattiyo hatthagatā evātiādinā puññakammesu ānisaṃsaṃ dassetvā patiṭṭhāpanaṃ, attano sarīrajīvitanirapekkhaṃ, paresaṃ sattānaṃ anuggaṇhanaṃ, uḷāro ca dānajjhāsayoti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati "evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti. Sasapaṇḍitacariyāvaṇṇanā niṭṭhitā. --------------- Idāni "akittibrāhmaṇo"tiādinā yathāvutte dasapi cariyāvisese udānetvā nigameti. Tena vuttaṃ:- "akittibrāhmaṇo saṅkho kururājā dhanañjayo mahāsudassano rājā mahāgovindabrāhmaṇo. Nemi candakumāro ca sivi vessantaro saso ahameva tadā āsiṃ yo te dānavare adā. Ete dānaparikkhārā ete dānassa pāramī jīvitaṃ yācake datvā imaṃ pārami pūrayin"ti. Tattha ahameva tadā āsiṃ, yo te dānavare adāti yo tāni uttamadānāni adāsi, so akittibrāhmaṇādiko ahameva tadā tasmiṃ kāle ahosiṃ, na aññoti. Iti tesu attabhāvesu satipi sīlādipāramīnaṃ yathārahaṃ pūritabhāve attano pana tadā dānajjhāsayassa ativiya uḷārabhāvaṃ sandhāya dānapāramivaseneva desanaṃ āropesi.

--------------------------------------------------------------------------------------------- page132.

Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu 1- anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa paramatthapāramibhūtassa parikkharaṇato 2- santānassa paribhāvanāvasena abhisaṅkharaṇato ete dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ "jīvitaṃ yācake datvā, imaṃ pārami pūrayin"ti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye 3- pana dānaparamatthapāramī. Tena vuttaṃ:- "bhikkhāya upagataṃ disvā sakattānaṃ pariccajiṃ dānena me samo natthi esā me dānapāramī"ti. 4- Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiṃ ca mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti. Iti paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya dasavidhacariyāsaṅgahassa visesato dānapāramivibhāvanassa paṭhamavaggassa atthavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 khu.jā. 27/83-103/280-82 2 Sī. parikkhāraguṇato 3 khu.cariyā. 33/125-43/597-99 @4 khu.cariyā. 33/599


             The Pali Atthakatha in Roman Book 52 page 123-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2704&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2704&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8906              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11640              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]