ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       2.  Bhūridattacariyāvaṇṇanā
        [11] "punāparaṃ yadā homi       bhūridatto mahiddhiko
             virūpakkhena mahāraññā      devalokamagacchahan"ti. 3-
     #[11]  Dutiye bhūridattoti bhūrisamadatto. Dattoti hi tadā bodhisattassa
mātāpitūhi kataṃ nāmaṃ, yasmā paneso nāgabhavane virūpakkhamahārājabhavane tāvatiṃsabhavane ca
uppanne pañhe sammadeva vinicchināti, ekadivasañca virūpakkhamahārāje nāgaparisāya
saddhiṃ tidasapuraṃ gantvā sakkaṃ parivāretvā nisinne devānamantare pañho samuṭṭhāsi.
Taṃ koci kathetuṃ nāsakkhi. Sakkena pana anuññāto pallaṅkavaragato hutvā mahāsattova
kathesi. Atha naṃ devarājā dibbagandhapupphehi pūjetvā "datta tvaṃ paṭhavisamāya vipulāya
@Footnote: 1 Sī. santāpanamattenāpi  2 Sī. veditabbā  3 khu.cariyā. 33/11/601
Paññāya samannāgato, ito paṭṭhāya bhūridatto nāmā"ti āha. Bhūrīti hi paṭhaviyā
nāmaṃ, tasmā bhūrisamatāya bhūte atthe ramatīti ca bhūrisaṅkhātāya mahatiyā paññāya
samannāgatattā mahāsatto "bhūridatto"ti paññāyittha. Mahatiyā pana nāgiddhiyā
samannāgatattā mahiddhiko cāti.
      Atīte hi imasmiṃyeva kappe bārāṇasirañño putto pitarā raṭṭhato pabbājito
vane vasanto aññatarāya nāgamāṇavikāya saṃvāsaṃ kappesi. Tesaṃ saṃvāsamanvāya dve
dārakā jāyiṃsu putto ca dhītā ca. Puttassa "sāgarabrahmadatto"ti nāmaṃ kariṃsu dhītāya
"samuddajā"ti. So aparabhāge pitu accayena bārāṇasiṃ gantvā rajjaṃ kāresi. Atha
dhataraṭṭho nāma nāgarājā pañcayojanasatike nāgabhavane nāgarajjaṃ kārento taṃ
abhūtavādikena cittacūḷena 1- nāma kacchapena "bārāṇasirājā attano dhītaraṃ tuyhaṃ
dātukāmo, sā kho pana rājadhītā samuddajā nāma abhirūpā dassanīyā pāsādikā cā"ti
kathitaṃ sutvā dhataraṭṭho cattāro nāgamāṇavake pesetvā taṃ dātuṃ anicchantaṃ
nāgavibhiṃsikāya bhiṃsāpetvā "dammī"ti vutte mahantaṃ paṇṇākāraṃ 2- pesetvā mahatiyā
nāgiddhiyā mahantena parivārena tassa dhītaraṃ nāgabhavanaṃ netvā aggamahesiṭṭhāne ṭhapesi.
      Sā aparabhāge dhataraṭṭhaṃ paṭicca sudassano datto subhogo ariṭṭhoti cattāro putte
paṭilabhi. Tesu datto bodhisatto, so pubbe vuttanayeneva sakkena tuṭṭhacittena
"bhūridatto"ti gahitanāmattā "bhūridatto"tveva paññāyittha. Atha nesaṃ pitā yojanasatikaṃ
yojanasatikaṃ rajjaṃ bhājetvā adāsi. Mahanto yaso ahosi. Soḷasasoḷasanāgakaññāsahassāni
parivārayiṃsu. Pitupi ekayojanasatameva rajjaṃ ahosi. Tayo puttā māse māse mātāpitaro
passituṃ āgacchanti, bodhisatto pana anvaddhamāsaṃ āgacchati.
      So ekadivasaṃ virūpakkhamahārājena saddhiṃ sakkassa upaṭṭhānaṃ gato vejayantapāsādaṃ
sudhammadevasabhaṃ pāricchattakakoviḷāraṃ paṇḍukambalasilāsanaṃ devaccharāparivāraṃ atimanoharaṃ
@Footnote: 1 Sī. cittasūlena  2 Sī.,Ma. sakkāraṃ
Sakkassa sampattiṃ disvā "ettakamattampi nāgattabhāve ṭhitassa dullabhaṃ, kuto
sammāsambodhī"ti nāgattabhāvaṃ jigucchitvā "nāgabhavanaṃ gantvā uposathavāsaṃ vasitvā
sīlameva paggaṇhissāmi. Taṃ bodhiparipācanaṃ hoti, imasmiṃ devaloke uppattikāraṇaṃ
bhavissatī"ti cintetvā nāgabhavanaṃ gantvā mātāpitaro āha "ammatātā ahaṃ uposathakammaṃ
karissāmī"ti. Tehi "idheva uposathaṃ upavasāhi, bahigatānaṃ nāgānaṃ mahantaṃ bhayan"ti
vutte ekavāraṃ tathā katvā nāgakaññāhi upadduto punavāre mātāpitūnaṃ anārocetvā
attano bhariyaṃ āmantetvā "bhadde ahaṃ manussalokaṃ gantvā yamunātīre
mahānigrodharukkho atthi, tassa avidūre vammikamatthake bhoge ābhujitvā
caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya nipajjitvā uposathakammaṃ karissāmī"ti
nāgabhavanato nikkhamitvā tathā karoti. Tena vuttaṃ:- "virūpakkhena mahāraññā
devalokamagacchahan"tiādi.
      [12] Tattha passiṃ tvāhaṃ 1- deve  ekantaṃ sukhasamappite
           taṃ saggaṃ gamanatthāya         sīlabbataṃ samādiyiṃ.
      [13] Sarīrakiccaṃ katvāna          bhutvā yāpanamattakaṃ
           caturo aṅge adhiṭṭhāya      semi vammikamuddhani.
      [14] Chaviyā cammena maṃsena       nhārūhi aṭṭhikehi vā
           yassa etena karaṇīyaṃ        dinnaṃyeva harātu so"ti. 2-
      Tattha virūpakkhena mahāraññāti virūpakkhena nāma nāgādhipatimahārājena.
Devalokanti tāvatiṃsadevalokaṃ. Agacchahanti agacchiṃ, upasaṅkamiṃ ahaṃ.
     #[12]  Tatthāti tasmiṃ devaloke. Passiṃ tvāhanti adakkhiṃ ahaṃ, tusaddo
nipātamatto. Ekantaṃ sukhasamappiteti ekantaṃ accantameva sukhena samaṅgībhūte.
Vuttañhetaṃ bhagavatā
@Footnote: 1 pāḷi. passitvāhaṃ  2 khu.cariyā. 33/12-4/601
"santi bhikkhave cha phassāyatanikā nāma saggā. Yāvañcidaṃ bhikkhave na sukaraṃ akkhānena
pāpuṇituṃ yāva sukhā saggā"ti 1- ca. Taṃsaggagamanatthāyāti tasmiṃ saggasmiṃ
uppattivasena gamanatthāya. Sīlabbatanti sīlasaṅkhātaṃ vataṃ. Atha vā sīlabbatanti
uposathasīlañceva "mama cammaṃ cammatthikā harantū"tiādinā attano
sarīrāvayavapariccāgasamādiyanasaṅkhātaṃ vatañca.
     #[13]  Sarīrakiccanti mukhadhovanādisarīrapaṭijagganaṃ. Bhutvā yāpanamattakanti
indriyāni nibbisevanāni kātuṃ sarīraṭṭhitimattakaṃ āhāraṃ āharitvā. Caturo
aṅgeti cattāri aṅgāni. Adhiṭṭhāyāti adhiṭṭhahitvā. Semīti sayāmi.
     #[14]  Chaviyātiādi tesaṃ catunnaṃ aṅgānaṃ dassanaṃ. Tattha ca chavicammānaṃ
vissajjanaṃ ekaṃ aṅgaṃ, sesāni ekekameva, maṃsaggahaṇeneva cettha rudhirampi
saṅgahitanti daṭṭhabbaṃ. Etenāti etehi. Harātu soti yassa etehi chaviādīhi karaṇīyaṃ
atthi, tassa mayā dinnamevetaṃ, sabbaṃ so haratūti attano attabhāve anapekkhapavāraṇaṃ
pavāreti.
      Evaṃ mahāsattassa iminā niyāmeneva anvaddhamāsaṃ uposathakammaṃ karontassa
dīgho addhā vītivatto. Evaṃ gacchante kāle ekadivasaṃ aññataro nesādabrāhmaṇo
somadattena nāma attano puttena saha taṃ ṭhānaṃ patvā aruṇuggamanasamaye nāgakaññāhi
parivāriyamānaṃ 2- mahāsattaṃ disvā tassa santikaṃ agamāsi. Tāvadeva nāgakaññāyo paṭhaviyaṃ
nimujjitvā nāgabhavanameva gatā. Brāhmaṇo mahāsattaṃ pucchi "ko nu kho tvaṃ mārisa
devo vā yakkho vā nāgo vā"ti. Bodhisatto "yathābhūtaṃ attānaṃ āvikatvā sacāyaṃ
ito gaccheyya, idha me vāsaṃ mahājanassa pākaṭaṃ kareyya, tena me uposathavāsassa
antarāyopisiyā, yannūnāhaṃ ito imaṃ nāgabhavanaṃ netvā mahatiyā sampattiyā yojeyyaṃ,
evāyaṃ tattheva abhiramissati, tena me uposathakammaṃ addhaniyaṃ siyā"ti. Atha naṃ āha
"brāhmaṇa mahantaṃ te yasaṃ dassāmi, ramaṇīyaṃ nāgabhavanaṃ, ehi tattha gacchāmā"ti. "sāmi
@Footnote: 1 Ma.u. 14/155/223  2 Sī. paricāriyamānaṃ
Putto me atthi, tasmiṃ āgacchante āgamissāmī"ti. "gaccha brāhmaṇa puttaṃ
ānehī"ti brāhmaṇo gantvā puttassa tamatthaṃ ārocetvā taṃ ānesi. Mahāsatto
te ubhopi ādāya attano ānubhāvena nāgabhavanaṃ ānesi. Tesaṃ tattha dibbo attabhāvo
pātubhavi. Atha tesaṃ mahāsatto dibbasampattiṃ datvā cattāri cattāri nāgakaññāsatāni
adāsi. Te mahatiṃ sampattiṃ anubhaviṃsu.
      Bodhisattopi appamatto uposathakammaṃ karoti, anvaddhamāsaṃ mātāpitūnaṃ upaṭṭhānaṃ
gantvā dhammakathaṃ kathetvā tato ca brāhmaṇassa santikaṃ gantvā ārogyaṃ pucchitvā
"yena te attho, taṃ vadeyyāsī"ti āpucchitvā "anukkaṇṭhamāno abhiramā"ti vatvā
somadattenapi saddhiṃ paṭisanthāraṃ katvā attano nivesanaṃ gacchati. Brāhmaṇo
ekasaṃvaccharaṃ 1- tattha vasitvā mandapuññatāya ukkaṇṭhitvā anicchamānampi puttaṃ
gahetvā bodhisattaṃ āpucchitvā tena diyyamānaṃ bahuṃ dhanaṃ sabbakāmadadaṃ maṇiratanampi
alakkhikatāya aggahetvā "manussalokaṃ gantvā pabbajissāmī"ti āha. Mahāsatto
nāgamāṇavake āṇāpetvā taṃ saputtakaṃ manussalokaṃ pāpesi. Te ubhopi dibbābharaṇāni
dibbavatthāni ca omuñcitvā nhāyituṃ ekaṃ pokkharaṇiṃ otariṃsu, tasmiṃ khaṇe tāni
antaradhāyitvā nāgabhavanameva agamaṃsu, atha paṭhamanivatthakāsāvapilotikāva sarīre paṭimuñci,
dhanusarasattiyo gahetvā araññaṃ gantvā mige vadhitvā purimaniyāmeneva jīvikaṃ
kappesuṃ.
      Tena ca samayena aññataro tāpaso supaṇṇarājato laddhaṃ ālambāyanamantaṃ 2- tassa
anucchavikāni osadhāni mantūpacārañca attānaṃ upaṭṭhahantassa aññatarassa brāhmaṇassa
adāsi. So "laddho me jīvikūpāyo"ti katipāhaṃ vasitvā tāpasaṃ āpucchitvā pakkamanto
anupubbena yamunātīraṃ patvā taṃ mantaṃ sajjhāyanto mahāmaggena gacchati. Tadā
bodhisattassa bhavanato tassa paricārikā nāgamāṇavikā taṃ sabbakāmadadaṃ maṇiratanaṃ
@Footnote: 1 cha.Ma. saṃvaccharaṃ  2 cha.Ma. ālampāyanamantaṃ
Ādāya yamunātīre vālukārāsimatthake ṭhapetvā tassobhāsena rattiyaṃ kīḷitvā
aruṇuggamane tassa brāhmaṇassa mantasaddaṃ sutvā "supaṇṇo"ti saññāya bhayatajjitā
maṇiratanaṃ aggahetvā paṭhaviyaṃ nimujjitvā nāgabhavanaṃ agamaṃsu.
      Brāhmaṇo taṃ maṇiratanaṃ ādāya pāyāsi. Tasmiṃ khaṇe so nesādabrāhmaṇo
puttena saddhiṃ migavadhāya araññaṃ gacchanto tassa hatthe taṃ maṇiratanaṃ disvā "idaṃ
bhūridattassa sabbakāmadadaṃ maṇiratanan"ti sañjānitvā taṃ gaṇhitukāmo tena saddhiṃ
allāpasallāpaṃ 1- katvā mantavādibhāvaṃ jānitvā evamāha "sace me tvaṃ imaṃ maṇiratanaṃ
dassasi, evāhaṃ te mahānubhāvaṃ nāgaṃ dassessāmi, yaṃ tvaṃ gahetvā
gāmanigamarājadhāniyo caranto bahudhanaṃ lacchasī"ti. "tena hi dassetvā gaṇhāhī"ti vutte
taṃ ādāya bodhisattaṃ uposathakaraṇaṭṭhāne vammikamatthake bhoge ābhujitvā nipannaṃ
avidūre ṭhito hatthaṃ pasāretvā dassesi.
      Mahāsatto taṃ nesādaṃ disvā "ayaṃ uposathassa me antarāyaṃ kareyyāti nāgabhavanaṃ
netvā mahāsampattiyaṃ patiṭṭhāpitopi na icchi. Tato apakkamitvā sayaṃ gantukāmo mayā
diyyamānampi maṇiratanaṃ gaṇhituṃ na icchi. Idāni pana ahituṇḍikaṃ gahetvā āgacchati.
Sacāhaṃ imassa mittadubbhino kujjheyyaṃ, sīlaṃ me khaṇḍaṃ bhavissati. Mayā kho pana
paṭhamaṃyeva caturaṅgasamannāgato uposatho adhiṭṭhito, so yathādhiṭṭhitova hotu. Alampāyano
maṃ chindatu vā mā vā, nevassa kujjhissāmī"ti cintetvā akkhīni nimmīletvā
adhiṭṭhānapāramiṃ purecārikaṃ katvā bhogantare sīsaṃ pakkhipitvā niccalova hutvā
nipajji. Nesādabrāhmaṇopi "bho alampāyana imaṃ nāgaṃ gaṇha, maṇiṃ me dehī"ti āha.
Alampāyano nāgaṃ disvā tuṭṭho maṇiṃ kismiñci agaṇetvā "gaṇha brāhmaṇā"ti
hatthe khipi. So tassa hatthato bhassitvā paṭhaviyaṃ patitamattova paṭhaviṃ pavisitvā
nāgabhavanameva gato. Nesādabrāhmaṇo maṇiratanato bhūridattena saddhiṃ mittabhāvato ca
parihāyitvā nippaccayova pakkanto.
@Footnote: 1 cha.Ma. ālāpasallāpaṃ
     #[15]  Alampāyanopi mahānubhāvehi osadhehi attano sarīraṃ makkhetvā thokaṃ
khāditvā kheḷaṃ attano kāyasmiṃ paribhāvetvā dibbamantaṃ jappanto bodhisattaṃ
upasaṅkamitvā naṅguṭṭhe gahetvā ākaḍḍhitvā sīse daḷhaṃ gaṇhanto mukhamassa
vivaritvā osadhaṃ khāditvā mukhe sahakheḷaṃ osiñci. Sucijātiko mahāsatto sīlabhedabhayena
akujjhitvā akkhīni na ummīlesi. Atha naṃ osadhamantabalena naṅguṭṭhe gahetvā heṭṭhā
sīsaṃ katvā sañcāletvā gahitagocaraṃ chaḍḍāpetvā bhūmiyaṃ dīghaso nipajjāpetvā
masūrakaṃ maddanto viya hatthehi parimaddi. Aṭṭhīni cuṇṇiyamānāni viya ahesuṃ.
      Puna naṅguṭṭhe gahetvā dussaṃ pothento viya pothesi. Mahāsatto evarūpaṃ dukkhaṃ
anubhontopi neva kujjhittha, aññadatthu attano sīlameva āvajjesi. Iti so mahāsattaṃ
dubbalaṃ katvā vallīhi peḷaṃ sajjetvā mahāsattaṃ tattha pakkhipi. Sarīraṃ panassa
mahantaṃ tattha na pavisati. Atha naṃ paṇhiyā koṭṭento pavesetvā peḷaṃ ādāya ekaṃ gāmaṃ
gāmamajjhe otāretvā "nāgassa naccaṃ daṭṭhukāmā āgacchantū"ti saddamakāsi.
Sakalagāmavāsino sannipatiṃsu. Tasmiṃ khaṇe alampāyano "nikkhama mahānāgā"ti āha. Mahāsatto
cintesi "ajja mayā parisaṃ tosentena kīḷituṃ vaṭṭati, evaṃ alampāyano bahudhanaṃ
labhitvā tuṭṭho maṃ vissajjessati, yaṃ yaṃ esa maṃ kāreti, taṃ taṃ karissāmī"ti.
      Atha naṃ so peḷato nikkhamantaṃ "mahā hohī"ti āha, so mahā ahosi. "khuddako
vaṭṭo viphaṇo ekaphaṇo dviphaṇo yāva sahassaphaṇo ucco nīco dissamānakāyo
adissamānakāyo dissamānaupaḍḍhakāyo nīlo pīto lohito odāto mañjiṭṭho hohi,
dhūmaṃ vissajjehi, jālasikhaṃ udakañca vissajjehī"ti vutte, tena vuttaṃ taṃ taṃ
ākāraṃ nimminitvā naccaṃ dassesi. Taṃ disvā manussā acchariyabbhutacittajātā
bahūni hiraññasuvaṇṇavatthālaṅkārādīni akaṃsu. Iti tasmiṃ gāme satasahassamattaṃ labhi. So
kiñcāpi mahāsattaṃ gaṇhanto "sahassaṃ labhitvā taṃ vissajjessāmī"ti āha. Taṃ pana
dhanaṃ labhitvā "gāmakepi tāva mayā ettakaṃ dhanaṃ laddhaṃ, nagare kira bahudhanaṃ labhissāmī"ti
dhanalobhena na muñci.
      So tasmiṃ gāme kuṭumbaṃ saṇṭhapetvā ratanamayaṃ peḷaṃ kāretvā tattha mahāsattaṃ
pakkhipitvā sukhayānakaṃ āruyha mahantena parivārena gāmanigamarājadhānīsu taṃ kīḷāpetvā
bārāṇasiṃ pāpuṇi, nāgarājassa madhulājaṃ deti, abaddhasattuñca deti. So gocaraṃ na gaṇhi
avissajjanabhayena. Gocaraṃ agaṇhantampi ca naṃ cattāro nagaradvāre ādiṃ katvā tattha
tattha māsamattaṃ kīḷāpesi. Tena vuttaṃ:-
      [15] "saṃsito akataññunā         alampāyano 1- mamaggahi
           peḷāya pakkhipitvāna        kīḷeti maṃ tahiṃ tahiṃ.
      [16] Peḷāya pakkhipantepi        maṃ maddantepi pāṇinā
           alampāne na kuppāmi       sīlakhaṇḍabhayā mama.
      [17] Sakajīvitapariccāgo          tiṇatopi lahuko mama 2-
           sīlavītikkamo mayhaṃ          paṭhavīuppatanaṃ 3- viya.
      [18] Nirantaraṃ jātisataṃ           cajeyyaṃ mama jīvitaṃ
           neva sīlaṃ pabhindeyyaṃ        catuddīpāna 4- hetupi.
      [19] Api cāhaṃ sīlarakkhāya        sīlapāramipūriyā
           na karomi citte aññathattaṃ    pakkhipantampi peḷake"ti.
     #[15]  Tattha saṃsitoti eso nāgo amukassa nigrodharukkhassa samīpe
vammikamatthake sayitoti evaṃ ṭhānaṃ dassetvā kathito. Akataññunāti attanā kataṃ upakāraṃ
ajānantena mittadubbhinā nesādabrāhmaṇenāti adhippāyo. Alampāyanoti
alampāyanavijjāparijappanena "alampāyano"ti evaṃladdhanāmo ahituṇḍikabrāhmaṇo.
Mamaggahīti maṃ
@Footnote: 1 pāḷi. ālambāno  2 pāḷi. mayi  3 pāḷi. ubbattanā  4 catunnaṃ dīpān(syā)
Aggahesi. Kīḷeti maṃ tahiṃ tahinti tattha tattha gāmanigamajanapadarājadhānīsu attano
jīvikatthaṃ maṃ kīḷāpeti.
     #[17]  Tiṇatopi lahuko mamāti attano jīvitapariccāgo tiṇasalākapariccāgatopi
lahuko hutvā mama upaṭṭhātīti attho. Paṭhavīuppatanaṃ viyāti sīlavītikkamo pana
catunahutādhikadviyojanasatasahassabahalāya mahāpaṭhaviyā parivattanaṃ viya tatopi taṃ bhāriyataraṃ
hutvā mayhaṃ upaṭṭhātīti dasseti.
     #[18]  Nirantaraṃ jātisatanti mama jātīnaṃ anekasatampi anekasatāsupi jātīsu
nirantarameva sīlassa avītikkamanahetu mama jīvitaṃ cajeyyaṃ cajituṃ sakkomi. Neva sīlaṃ
pabhindeyyanti sīlaṃ pana samādinnaṃ ekampi neva bhindeyyaṃ na vināseyyaṃ.
Catuddīpāna hetupīti cakkavattirajjasiriyāpi kāraṇāti dasseti.
     #[19]  Idāni yadatthaṃ attano jīvitampi pariccajitvā tadā sīlameva rakkhitaṃ, tāya
ca sīlarakkhāya tathā anatthakārakesu nesādaalampāyanabrāhmaṇesu cittassa aññathattaṃ na
kataṃ, taṃ dassetuṃ "api cā"ti osānagāthamāha. Taṃ heṭṭhā vuttatthameva.
      Evaṃ pana mahāsatte ahituṇḍikahatthagate 2- tassa mātā dussupinaṃ disvā pattañca
tattha apassantī lokādibhūtā ahosi. Athassā jeṭṭhaputto sudassano taṃ pavattiṃ sutvā
subhogaṃ "himavantaṃ gantvā pañcasu mahānadīsu sattasu ca mahāsaresu bhūridattaṃ
upadhāretvā ehī"ti pahiṇi. Kāṇāriṭṭhaṃ "devalokaṃ gantvā sace devatāhi dhammaṃ
sotukāmāhi bhūridatto tattha nīto, tato naṃ ānehī"ti pahiṇi. Sayampana "manussaloke
gavesissāmī"ti tāpasavesena nāgabhavanato nikkhami. Accimukhī 3- nāmassa vemātikā bhaginī
bodhisatte adhimattasinehā taṃ anubandhi. Taṃ maṇḍūkacchāpiṃ katvā jaṭantare pakkhipitvā
mahāsattassa uposathakaraṇaṭṭhānaṃ ādiṃ katvā sabbattha gavesanto anukkamena bārāṇasiṃ
@Footnote: 1 cha.Ma. hetūti  2 Sī. ahiguṇḍika...  3 Ma. ajamukhī
Patvā rājadvāraṃ agamāsi. Tadā alampāyano rājaṅgaṇe mahājanassa majjhe rañño
bhūridattassa kīḷaṃ dassetuṃ peḷaṃ vivaritvā "ehi mahānāgā"ti saññamadāsi.
      Mahāsatto sīsaṃ nīharitvā olokento jeṭṭhabhātikaṃ disvā peḷato nikkhamma
tadabhimukho pāyāsi. Mahājano bhīto paṭikkami. So gantvā taṃ abhivādetvā nivattitvā
peḷameva pāvisi. Alampāyano "iminā ayaṃ tāpaso daṭṭho"ti saññāya "mā bhāyi,
mā bhāyī"ti āha. Sudassano "ayaṃ nāgo mayhaṃ kiṃ karissati mayā sadiso ahituṇḍiko
nāma natthī"ti tena vādappaṭivādaṃ samuṭṭhāpetvā "tvaṃ imaṃ nāgaṃ gahetvā
gajjasi, ahaṃ taṃ imāya maṇḍūkacchāpiyā icchanto nāsayissāmī"ti bhaginiṃ
pakkosāpetvā 1- hatthaṃ pasāresi. Sā tassa saddaṃ sutvā jaṭantare nipannā
tikkhattuṃ maṇḍūkavassitaṃ vassitvā nikkhamitvā aṃsakūṭe nisīditvā uppatitvā
tassa hatthatale tīṇi visabindūni pātetvā puna tassa jaṭantarameva pāvisi.
      Sudassano visabinduṃ dassetvā "idaṃ binduṃ sace paṭhaviyaṃ pātessati,
osadhitiṇavanappatayo sabbe nassissanti. Sace ākāse khipissati, satta vassāni devo na
vassissati. Sace udake pātessati, yāvatā tattha udakajātā pāṇā sabbe mareyyun"ti
vatvā rājānaṃ saddahāpetuṃ tayo āvāṭe khaṇāpetvā ekaṃ nānābhesajjānaṃ pūresi,
dutiyaṃ gomayassa, tatiyaṃ dibbosadhānañceva pūretvā majjhe āvāṭe visabinduṃ pakkhipi.
Taṃkhaṇaññeva dhūmāyitvā jālā uṭṭhahi. Sā gantvā gomayaāvāṭaṃ gaṇhi. Tatopi jālā
uṭṭhāya dibbosadhapuṇṇaṃ gahetvā dibbosadhāni jhāpetvā nibbāyi. Alampāyanaṃ
tattha āvāṭassa avidūre ṭhitaṃ usumā pharitvā sarīracchaviṃ uppāṭetvā gatā.
Setakuṭṭhī ahosi. So bhayatajjito "nāgarājānaṃ vissajjemī"ti tikkhattuṃ vācaṃ
nicchāresi. Taṃ sutvā bodhisatto ratanapeḷāya nikkhamitvā sabbālaṅkārapaṭimaṇḍitaṃ
attabhāvaṃ māpetvā devalīḷāya ṭhito. Sudassano ca accimukhī ca tatheva aṭṭhaṃsu.
@Footnote: 1 cha.Ma. pakkositvā
      Tato sudassano attano bhāgineyyabhāvaṃ rañño ārocesi. Taṃ sutvā rājā
te āliṅgitvā sīle cumbitvā antepuraṃ netvā mahantaṃ sakkārasammānaṃ katvā
bhūridattena saddhiṃ paṭisanthāraṃ karonto "tāta evaṃ mahānubhāvaṃ taṃ alampāyano kathaṃ
gaṇhī"ti pucchi. So sabbaṃ vitthārena kathetvā "mahārāja raññā nāma iminā niyāmena
rajjaṃ kāretuṃ vaṭṭatī"ti mātulassa dhammaṃ desesi. Atha sudassano "mātula mama mātā
bhūridattaṃ apassantī kilamati, na sakkā amhehi idha papañcaṃ kātun"ti mātulaṃ
āpucchitvā bhūridattaaccimukhīhi saddhiṃ nāgabhavanameva gato.
      Atha tattha mahāpuriso gilānaseyyāya nipanno gilānapucchanatthaṃ āgatāya mahatiyā
nāgaparisāya vede ca yaññe ca brāhmaṇe ca sambhāvetvā kāṇāriṭṭhe kathente taṃ vādaṃ
bhinditvā nānānayehi dhammaṃ desetvā sīlasampadāya diṭṭhisampadāya ca patiṭṭhāpetvā
yāvajīvaṃ sīlāni rakkhitvā uposathakammaṃ katvā āyupariyosāne saggapuraṃ pūresi.
      Tadā mātāpitaro mahārājakulāni ahesuṃ, nesādabrāhmaṇodevadatto, somadatto
ānando, accimukhī uppalavaṇṇā, sudassano sāriputto, subhoto mahāmoggallāno,
kāṇāriṭṭho sunakkhatto, bhūridatto lokanātho.
      Tassa idhāpi sesapāramiyo heṭṭhā vuttanayeneva niddhāretabbā. Idhāpi
yojanasatike attano nāgabhavanaṭṭhāne soḷasahi nāgakaññāsahassehi cittarūpaṃ viya
paricāriyamāno devalokasampattisadise nāgalokissariye ṭhitopi issariyamadaṃ akatvā
anvaddhamāsaṃ mātāpituupaṭṭhānaṃ, kule jeṭṭhāpacāyanaṃ, sakalāya nāgaparisāya
cātumahārājikaparisāya tāvatiṃsaparisāya ca samuṭṭhitapañhānaṃ taṃtaṃparisamajjhe kumudanālakalāpaṃ
viya sunisitasatthena attano paññāsatthena tāvadeva pacchinditvā tesaṃ
cittānukūladhammadesanā vuttappakāraṃ, bhogasampattiṃ pahāya attano sarīrajīvitanirapekkhaṃ
caturaṅgasamannāgataṃ uposathādhiṭṭhānaṃ, tattha ca paṭiññāya visaṃvādanabhayena
ahituṇḍikahatthagamanaṃ, tasmiṃ ca mukhe visamissakheḷapātanaṃ
Naṅguṭṭhe gahetvā āviñchanaṃ kaḍḍhanaṃ bhūmiyaṃ ghaṃsanaṃ maddanaṃ pothananti evamādiṃ
nāmappakāravippakāraṃ karontepi evarūpaṃ mahādukkhaṃ anubhavatopi 1- kujjhitvā
olokanamattena taṃ chārikaṃ kātuṃ samatthassāpi sīlapāramiṃ āvajjitvā sīlakhaṇḍanabhayena
īsakampi cittassa vikārābhāvo, dhanaṃ labhāpemīti vā tassa cittānuvattanaṃ, subhogena
punānītassa akataññuno mittadubbhissa nesādabrāhmaṇassa sīlaṃ anadhiṭṭhahitvāpi
akujjhanaṃ, kāṇāriṭṭhena kathitaṃ micchāvādaṃ bhinditvā anekapariyāyena dhammaṃ bhāsitvā
nāgaparisāya sīlesu sammādiṭṭhiyaṃ ca patiṭṭhāpananti evamādayo bodhisattassa
guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati:-
             "evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti.
                      Bhūridattacariyāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 139-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8973              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11718              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]