ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     3.  Campeyyanāgacariyāvaṇṇanā
      [20] Punāparaṃ yadā homi         campeyyako mahiddhiko
           tadāpi dhammiko āsiṃ        sīlabbatasamappitoti.
     #[20]  Tatiye campeyyakoti aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tassā
heṭṭhā nāgabhavanampi avidūrabhavattā campā nāma, tattha jāto nāgarājā campeyyako.
Tadāpi dhammiko āsinti tasmiṃ campeyyanāgarājakālepi ahaṃ dhammacārī ahosiṃ.
      Bodhisatto hi tadā campānāgabhavane nibbattitvā campeyyo nāma nāgarājā ahosi
mahiddhiko mahānubhāvo. So tattha nāgarajjaṃ kārento
@Footnote: 1 Ma. anubhavantopi
Devarājabhogasampattisadisaissariyasampattiṃ anubhavanto pāramipūraṇassa anokāsabhāvato
"kiṃ me imāya tiracchānayoniyā, uposathavāsaṃ vasitvā ito muccitvā sammadeva
pāramiyo pūressāmī"ti tato paṭṭhāya attano pāsādeyeva uposathakammaṃ karoti.
Alaṅkatanāgamāṇavikā tassa santikaṃ āgacchanti. So "idha me sīlassa antarāyo
bhavissatī"ti pāsādato nikkhamitvā uyyāne nisīdati. Tatrāpi tā āgacchanti. So
cintesi "idha me sīlassa saṅkileso bhavissati, ito nāgabhavanato nikkhamitvā
manussalokaṃ gantvā uposathavāsaṃ vasissāmī"ti. So tato paṭṭhāya uposathadivasesu
nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre maggasamīpe vammikamatthake "mama
cammādīhi atthikā cammādīni gaṇhantu, kīḷāsappaṃ vā kātukāmā kīḷāsappaṃ
karontū"ti sarīraṃ dānamukhe vissajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ
vasati cātuddasiyaṃ pañcadasiyañca, pāṭipade nāgabhavanaṃ gacchati, tassevaṃ uposathaṃ
karontassa dīgho addhā vītivatto.
      Atha bodhisatto sumanāya nāma attano aggamahesiyā "deva tvaṃ manussalokaṃ
gantvā uposathaṃ upavassi, so ca sāsaṅko sappaṭibhayo"ti vutto maṅgalapokkharaṇitīre
ṭhatvā "sace maṃ bhadde koci paharitvā kilamessati, imissā pokkharaṇiyā udakaṃ āvilaṃ
bhavissati. Sace supaṇṇo gaṇhissati, udakaṃ pakkuthissati. Sace ahituṇḍiko
gaṇhissati, udakaṃ lohitavaṇṇaṃ bhavissatī"ti tīṇi nimittāni tassā ācikkhitvā
cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake
nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīrañhissa rajatadāmaṃ viya setaṃ ahosi, matthako
rattakambalageṇḍuko viya, sarīraṃ naṅgalasīsappamāṇaṃ, bhūridattakāle 1- pana ūruppamāṇaṃ,
saṅkhapālakāle 2- ekadoṇikanāvappamāṇaṃ.
      Tadā eko bārāṇasimāṇavo takkasilaṃ gantvā alampāyanamantaṃ uggaṇhitvā
tena maggena attano gāmaṃ gacchanto mahāsattaṃ disvā "kiṃ me tucchahatthena gāmaṃ gantuṃ,
@Footnote: 1 khu.jā. 28/784-981/206-229  2 khu.jā. 27/143-194/443-452
Imaṃ nāgaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādetvāva gamissāmī"ti
cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi.
Dibbamantaṃ sutakālato paṭṭhāya mahāsattassa kaṇṇesu tattasalākāpavesanakālo viya
ahosi matthake 1- sikharena abhimanthiyamāno viya. So "ko nu kho eso"ti bhogantarato
sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi "mama visaṃ uggatejaṃ,
sacāhaṃ kujjhitvā nāsāvātaṃ vissajjessāmi, cintesi "mama visaṃ uggatejaṃ,
sacāhaṃ kujjhitvā nāsāvātaṃ vissajjessāmi, etassa sarīraṃ bhusamuṭṭhi viya
vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na naṃ olokessāmī"ti. So akkhīni
nimmīletvā sīsaṃ bhogantare ṭhapesi. Ahituṇḍikabrāhmaṇo osadhaṃ khāditvā mantaṃ
parivattetvā kheḷaṃ mahāsattassa sarīre osiñci. 2- Osadhānañca mantassa ca ānubhāvena
kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya ahosi.
      Atha so naṅguṭṭhe gahetvā ākaḍḍhitvā dīghaso nipajjāpetvā ajapadena
daṇḍena uppīḷetvā dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷesi. Mahāsatto mukhaṃ
vivari. Athassa mukhe kheḷaṃ osiñcitvā osadhamantabalena dante bhindi. Mukhaṃ lohitassa
pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni
ummīletvā olokanamattampi nākāsi. Sopi "nāgarājānaṃ dubbalaṃ karissāmī"ti
naṅguṭṭhato paṭṭhāya aṭṭhīni sañcuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanaṃ nāma
veṭhesi, tantamajjitaṃ nāma majji, naṅguṭṭhe gahetvā dussapothanaṃ nāma pothesi.
Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi, so mahāvedanaṃ adhivāsesi.
      Athassa dubbalabhāvaṃ ñatvā 3- vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā
paccantagāmaṃ netvā mahājanassa majjhe kīḷāpesi. Nīlādīsu vaṇṇesu vaṭṭacaturassādīsu
saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati. Mahāsatto taṃ tadeva
@Footnote: 1 Sī. matthako  2 Sī. opi  3 Sī. karitvā
Katvā naccati, phaṇasatampi phaṇasahassampi karotiyeva. Mahājano pasīditvā bahudhanamadāsi.
Ekadivasameva kahāpaṇasahassañceva sahassagghanike ca parikkhāre labhi. Brāhmaṇo
āditova "sahassaṃ labhitvā vissajjessāmī"ti cintesi, taṃ pana dhanaṃ labhitvā
"paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ, rājarājamahāmattānaṃ dassite kīva bahuṃ
dhanaṃ labhissāmī"ti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake
nisinno "mahantena parivārena mahāsattaṃ gāmanigamarājadhānīsu kīḷāpento bārāṇasiyaṃ
uggasenarañño santike kīḷāpetvā vissajjessāmī"ti agamāsi. So maṇḍūke
māretvā nāgarañño deti. Nāgarājā "punappunaṃ maṃ nissāya māressāmī"ti na khādati.
Athassa madhulāje adāsi. Tepi "sacāhaṃ gocaraṃ gaṇhissāmi, antopeḷāyameva maraṇaṃ
bhavissatī"ti na khādati.
      [21]  Brāhmaṇo māsamattena bārāṇasiṃ patvā dvāragāmake taṃ kīḷāpento
bahudhanaṃ labhi. Rājāpi naṃ pakkosāpetvā "amhākampi kīḷāpehī"ti āha. "sādhu deva
sve paṇṇarase tumhākaṃ kīḷāpessāmī"ti āha. Rājā "sve nāgarājā rājaṅgaṇe
naccissati, mahājano sannipatitvā passatū"ti bheriṃ carāpetvā punadivase rājaṅgaṇaṃ
alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā vicittatthare
peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi.
Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahāsatto tena cintitacintitākāraṃ
dassesi. Mahājano sakabhāvena sandhāretuṃ na sakkoti. Celukkhepasahassāni pavattanti.
Bodhisattassa upari ratanavassaṃ vassi. Tena vuttaṃ "tadāpi maṃ dhammacārin"tiādi.
      Tattha tadāpīti yadāhaṃ campeyyako nāgarājā homi, tadāpi. Dhammacārinti
dasakusalakammapathadhammaṃ eva carati, na aṇumattampi adhammanti dhammacārī. Upavuṭṭhaṃ
uposathanti aṭṭhaṅgasamannāgatassa ariyuposathasīlassa rakkhaṇavasena upavasitauposathaṃ.
Rājadvāramhi kīḷatīti bārāṇasiyaṃ uggasenarañño gehadvāre kīḷāpeti.
      [22]  Yaṃ yaṃ so vaṇṇaṃ cintayīti 1- so ahituṇḍikabrāhmaṇo "yaṃ yaṃ
nīlādivaṇṇaṃ hotū"ti cintesi. Tena vuttaṃ "nīlaṃ va pītalohitan"ti. Tattha nīlaṃ vāti
vāsaddo aniyamattho, gāthāsukhatthaṃ rassaṃ katvā vutto, tena vāsaddena vuttāvasiṭṭhaṃ
odātādivaṇṇavisesañceva vaṭṭādisaṇṭhānavisesañca aṇuṃthūlādipamāṇavisesañca
saṅgaṇhāti. Tassa cittānuvattantoti tassa ahituṇḍikassa cittaṃ anuvattanto.
Cintitasannibhoti tena cintitacintitākārena pekkhajanassa upaṭṭhahāmīti dasseti.
      [23]  Na kevalañca tena cintitākāradassanaṃ eva mayhaṃ ānubhāvo. Api ca thalaṃ
kareyyamudakaṃ, udakampi thalaṃ kareti thalaṃ mahāpaṭhaviṃ gahetvā udakaṃ, udakampi gahetvā
paṭhaviṃ kātuṃ sakkuṇeyyaṃ evaṃ mahānubhāvo ca. Yadihantassa kuppeyyanti tassa
ahituṇḍikassa ahaṃ yadi kujjheyyaṃ. Khaṇena chārikaṃ kareti kodhuppādakkhaṇe eva bhasmaṃ
kareyyaṃ.
      [24]  Evaṃ bhagavā tadā attano uppajjanakānatthapaṭibāhane samatthataṃ
dassetvā idāni yena adhippāyena taṃ paṭibāhanaṃ na kataṃ, taṃ dassetuṃ "yadi cittavasī
hessan"tiādimāha.
      Tassattho:- "ayaṃ ahituṇḍiko maṃ ativiya bādhati, na me ānubhāvaṃ jānāti,
handassa me ānubhāvaṃ dassessāmī"ti kujjhitvā olokanamattenāpi yadi cittavasī
abhavissaṃ, atha so bhusamuṭṭhi viya vippakirissati. Ahaṃ yathāsamādinnato parihāyissāmi
sīlato. Tathā ca sati sīlena parihīnassa khaṇḍitasīlassa yvāyaṃ mayā dīpaṅkaradasabalassa
pādamūlato paṭṭhāya abhipatthito, uttamattho buddhabhāvo so na sijjhati.
      [25]  Kāmaṃ bhijjatuyaṃ kāyoti ayaṃ cātumahābhūtiko odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo kāyo kiñcāpi bhijjatu vinassatu, idheva
imasmiṃ eva ṭhāne mahāvāte khittabhusamuṭṭhi viya vippakirīyatu, neva sīlaṃ
pabhindeyyaṃ, vikirante bhusaṃ viyāti sīlaṃ pana uttamatthasiddhiyā hetubhūtaṃ imasmiṃ
kaḷevare bhusamuṭṭhi viya
@Footnote: 1 pāḷi. yaṃ so vaṇṇaṃ cintayati
Vippakirantepi neva bhindeyyaṃ, kāyajīvitesu nirapekkho hutvā sīlapāramiṃyeva
pūremīti cintetvā naṃ tādisaṃ dukkhaṃ tadā adhivāsesinti dasseti.
      Atha mahāsattassa pana ahituṇḍikahatthagatassa māso paripūri, ettakaṃ kālaṃ
nirāhārova ahosi. Sumanā "aticirāyati me sāmiko, kā nu kho pavattī"ti pokkharaṇiṃ
olokentī lohitavaṇṇaṃ udakaṃ disvā "ahituṇḍikena gahito bhavissatī"ti ñatvā
nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānaṃ kilamitaṭṭhānañca
disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā
bārāṇasiṃ gantvā rājadvāre ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ
ullokento taṃ disvā lajjito peḷaṃ pavisitvā nipajji.
      Rājā tassa peḷaṃ paviṭṭhakāle "kiṃ nu kho kāraṇan"ti ito cito ca olokento
taṃ ākāse ṭhitaṃ disvā "kā nu tvan"ti pucchitvā tassā nāgakaññābhāvaṃ sutvā
"nissaṃsayaṃ kho nāgarājā imaṃ disvā lajjito peḷaṃ paviṭṭho, ayañca yathādassito
iddhānubhāvo nāgarājasseva, na ahituṇḍikassā"ti niṭṭhaṃ gantvā "evaṃ mahānubhāvo
ayaṃ nāgarājā, kathaṃ nāma imassa hatthaṃ gato"ti pucchitvā "ayaṃ dhammacārī sīlavā
nāgarājā, cātuddasīpaṇṇarasīsu uposathaṃ upavasanto attano sarīraṃ dānamukhe
niyyātetvā mahāmaggasamīpe vammikamatthake nipajjati, tatthāyametena gahito, imassa
devaccharāpaṭibhāgā anekasahassā itthiyo, devalokasampattisadisā nāgabhavanasampatti,
ayaṃ mahiddhiko mahānubhāvo sakalapaṭhaviṃ parivattetuṃ samattho, kevalaṃ `sīlaṃ me
bhijjissatī'ti evarūpaṃ vippakāraṃ dukkhañca anubhotī"ti ca sutvā saṃvegappatto
tāvadeva tassa ahituṇḍikassa brāhmaṇassa bahuṃ dhanaṃ mahantañca yasaṃ issariyañca datvā
"handa bho imaṃ nāgarājānaṃ vissajjehī"ti vissajjāpesi.
      Mahāsatto nāgavaṇṇaṃ antaradhāpetvā māṇavakavaṇṇena devakumāro viya
aṭṭhāsi. Sumanāpi ākāsato otaritvā tassa santike aṭṭhāsi. Nāgarājā rañño
Añjaliṃ katvā "ehi mahārāja, mayhaṃ nivesanaṃ passituṃ āgacchāhī"ti yāci. Tenāha
bhagavā:-
           "mutto campeyyako nāgo   rājānaṃ etadabravi
           namo te kāsirājatthu       namo me kāsivaḍḍhana
           añjaliṃ te paggaṇhāmi       passeyyaṃ me nivesanan"ti. 1-
      Atha rājā tassa nāgabhavanagamanaṃ anujāni. Mahāsatto taṃ saparisaṃ gahetvā
nāgabhavanaṃ netvā attano issariyasampattiṃ dassetvā katipāhaṃ tattha vasāpetvā bheriṃ
carāpesi "sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhatū"ti. Rañño
ca anekehi sakaṭasatehi dhanaṃ pesesi. "mahārāja raññā nāma dānaṃ dātabbaṃ, sīlaṃ
rakkhitabbaṃ, dhammikā rakkhāvaraṇagutti sabbattha saṃvidahitabbā"ti dasahi rājadhammakathāhi
ovaditvā vissajjesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva
gato. Tato paṭṭhāya kira jambudīpatale hiraññasuvaṇṇaṃ jātaṃ. Mahāsatto sīlāni rakkhitvā
anvaddhamāsaṃ uposathakammaṃ katvā sapariso saggapuraṃ pūresi. Tadā ahituṇḍiko
devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputtatthero, campeyyako
nāgarājā lokanātho.
      Tassa idhāpi yathārahaṃ sesapāramiyo niddhāretabbā. Idha bodhisattassa
acchariyānubhāvā heṭṭhā vuttanayā evāti.
                    Campeyyanāgacariyāvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 khu.jā. 27/253/359



             The Pali Atthakatha in Roman Book 52 page 150-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3300              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3300              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11739              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]