ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     3.  Campeyyanāgacariyāvaṇṇanā
      [20] Punāparaṃ yadā homi         campeyyako mahiddhiko
           tadāpi dhammiko āsiṃ        sīlabbatasamappitoti.
     #[20]  Tatiye campeyyakoti aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tassā
heṭṭhā nāgabhavanampi avidūrabhavattā campā nāma, tattha jāto nāgarājā campeyyako.
Tadāpi dhammiko āsinti tasmiṃ campeyyanāgarājakālepi ahaṃ dhammacārī ahosiṃ.
      Bodhisatto hi tadā campānāgabhavane nibbattitvā campeyyo nāma nāgarājā ahosi
mahiddhiko mahānubhāvo. So tattha nāgarajjaṃ kārento
@Footnote: 1 Ma. anubhavantopi

--------------------------------------------------------------------------------------------- page151.

Devarājabhogasampattisadisaissariyasampattiṃ anubhavanto pāramipūraṇassa anokāsabhāvato "kiṃ me imāya tiracchānayoniyā, uposathavāsaṃ vasitvā ito muccitvā sammadeva pāramiyo pūressāmī"ti tato paṭṭhāya attano pāsādeyeva uposathakammaṃ karoti. Alaṅkatanāgamāṇavikā tassa santikaṃ āgacchanti. So "idha me sīlassa antarāyo bhavissatī"ti pāsādato nikkhamitvā uyyāne nisīdati. Tatrāpi tā āgacchanti. So cintesi "idha me sīlassa saṅkileso bhavissati, ito nāgabhavanato nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasissāmī"ti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre maggasamīpe vammikamatthake "mama cammādīhi atthikā cammādīni gaṇhantu, kīḷāsappaṃ vā kātukāmā kīḷāsappaṃ karontū"ti sarīraṃ dānamukhe vissajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ vasati cātuddasiyaṃ pañcadasiyañca, pāṭipade nāgabhavanaṃ gacchati, tassevaṃ uposathaṃ karontassa dīgho addhā vītivatto. Atha bodhisatto sumanāya nāma attano aggamahesiyā "deva tvaṃ manussalokaṃ gantvā uposathaṃ upavassi, so ca sāsaṅko sappaṭibhayo"ti vutto maṅgalapokkharaṇitīre ṭhatvā "sace maṃ bhadde koci paharitvā kilamessati, imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati. Sace supaṇṇo gaṇhissati, udakaṃ pakkuthissati. Sace ahituṇḍiko gaṇhissati, udakaṃ lohitavaṇṇaṃ bhavissatī"ti tīṇi nimittāni tassā ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīrañhissa rajatadāmaṃ viya setaṃ ahosi, matthako rattakambalageṇḍuko viya, sarīraṃ naṅgalasīsappamāṇaṃ, bhūridattakāle 1- pana ūruppamāṇaṃ, saṅkhapālakāle 2- ekadoṇikanāvappamāṇaṃ. Tadā eko bārāṇasimāṇavo takkasilaṃ gantvā alampāyanamantaṃ uggaṇhitvā tena maggena attano gāmaṃ gacchanto mahāsattaṃ disvā "kiṃ me tucchahatthena gāmaṃ gantuṃ, @Footnote: 1 khu.jā. 28/784-981/206-229 2 khu.jā. 27/143-194/443-452

--------------------------------------------------------------------------------------------- page152.

Imaṃ nāgaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādetvāva gamissāmī"ti cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi. Dibbamantaṃ sutakālato paṭṭhāya mahāsattassa kaṇṇesu tattasalākāpavesanakālo viya ahosi matthake 1- sikharena abhimanthiyamāno viya. So "ko nu kho eso"ti bhogantarato sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi "mama visaṃ uggatejaṃ, sacāhaṃ kujjhitvā nāsāvātaṃ vissajjessāmi, cintesi "mama visaṃ uggatejaṃ, sacāhaṃ kujjhitvā nāsāvātaṃ vissajjessāmi, etassa sarīraṃ bhusamuṭṭhi viya vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na naṃ olokessāmī"ti. So akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi. Ahituṇḍikabrāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ mahāsattassa sarīre osiñci. 2- Osadhānañca mantassa ca ānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya ahosi. Atha so naṅguṭṭhe gahetvā ākaḍḍhitvā dīghaso nipajjāpetvā ajapadena daṇḍena uppīḷetvā dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷesi. Mahāsatto mukhaṃ vivari. Athassa mukhe kheḷaṃ osiñcitvā osadhamantabalena dante bhindi. Mukhaṃ lohitassa pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattampi nākāsi. Sopi "nāgarājānaṃ dubbalaṃ karissāmī"ti naṅguṭṭhato paṭṭhāya aṭṭhīni sañcuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanaṃ nāma veṭhesi, tantamajjitaṃ nāma majji, naṅguṭṭhe gahetvā dussapothanaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi, so mahāvedanaṃ adhivāsesi. Athassa dubbalabhāvaṃ ñatvā 3- vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanassa majjhe kīḷāpesi. Nīlādīsu vaṇṇesu vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati. Mahāsatto taṃ tadeva @Footnote: 1 Sī. matthako 2 Sī. opi 3 Sī. karitvā

--------------------------------------------------------------------------------------------- page153.

Katvā naccati, phaṇasatampi phaṇasahassampi karotiyeva. Mahājano pasīditvā bahudhanamadāsi. Ekadivasameva kahāpaṇasahassañceva sahassagghanike ca parikkhāre labhi. Brāhmaṇo āditova "sahassaṃ labhitvā vissajjessāmī"ti cintesi, taṃ pana dhanaṃ labhitvā "paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ, rājarājamahāmattānaṃ dassite kīva bahuṃ dhanaṃ labhissāmī"ti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake nisinno "mahantena parivārena mahāsattaṃ gāmanigamarājadhānīsu kīḷāpento bārāṇasiyaṃ uggasenarañño santike kīḷāpetvā vissajjessāmī"ti agamāsi. So maṇḍūke māretvā nāgarañño deti. Nāgarājā "punappunaṃ maṃ nissāya māressāmī"ti na khādati. Athassa madhulāje adāsi. Tepi "sacāhaṃ gocaraṃ gaṇhissāmi, antopeḷāyameva maraṇaṃ bhavissatī"ti na khādati. [21] Brāhmaṇo māsamattena bārāṇasiṃ patvā dvāragāmake taṃ kīḷāpento bahudhanaṃ labhi. Rājāpi naṃ pakkosāpetvā "amhākampi kīḷāpehī"ti āha. "sādhu deva sve paṇṇarase tumhākaṃ kīḷāpessāmī"ti āha. Rājā "sve nāgarājā rājaṅgaṇe naccissati, mahājano sannipatitvā passatū"ti bheriṃ carāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā vicittatthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahāsatto tena cintitacintitākāraṃ dassesi. Mahājano sakabhāvena sandhāretuṃ na sakkoti. Celukkhepasahassāni pavattanti. Bodhisattassa upari ratanavassaṃ vassi. Tena vuttaṃ "tadāpi maṃ dhammacārin"tiādi. Tattha tadāpīti yadāhaṃ campeyyako nāgarājā homi, tadāpi. Dhammacārinti dasakusalakammapathadhammaṃ eva carati, na aṇumattampi adhammanti dhammacārī. Upavuṭṭhaṃ uposathanti aṭṭhaṅgasamannāgatassa ariyuposathasīlassa rakkhaṇavasena upavasitauposathaṃ. Rājadvāramhi kīḷatīti bārāṇasiyaṃ uggasenarañño gehadvāre kīḷāpeti.

--------------------------------------------------------------------------------------------- page154.

[22] Yaṃ yaṃ so vaṇṇaṃ cintayīti 1- so ahituṇḍikabrāhmaṇo "yaṃ yaṃ nīlādivaṇṇaṃ hotū"ti cintesi. Tena vuttaṃ "nīlaṃ va pītalohitan"ti. Tattha nīlaṃ vāti vāsaddo aniyamattho, gāthāsukhatthaṃ rassaṃ katvā vutto, tena vāsaddena vuttāvasiṭṭhaṃ odātādivaṇṇavisesañceva vaṭṭādisaṇṭhānavisesañca aṇuṃthūlādipamāṇavisesañca saṅgaṇhāti. Tassa cittānuvattantoti tassa ahituṇḍikassa cittaṃ anuvattanto. Cintitasannibhoti tena cintitacintitākārena pekkhajanassa upaṭṭhahāmīti dasseti. [23] Na kevalañca tena cintitākāradassanaṃ eva mayhaṃ ānubhāvo. Api ca thalaṃ kareyyamudakaṃ, udakampi thalaṃ kareti thalaṃ mahāpaṭhaviṃ gahetvā udakaṃ, udakampi gahetvā paṭhaviṃ kātuṃ sakkuṇeyyaṃ evaṃ mahānubhāvo ca. Yadihantassa kuppeyyanti tassa ahituṇḍikassa ahaṃ yadi kujjheyyaṃ. Khaṇena chārikaṃ kareti kodhuppādakkhaṇe eva bhasmaṃ kareyyaṃ. [24] Evaṃ bhagavā tadā attano uppajjanakānatthapaṭibāhane samatthataṃ dassetvā idāni yena adhippāyena taṃ paṭibāhanaṃ na kataṃ, taṃ dassetuṃ "yadi cittavasī hessan"tiādimāha. Tassattho:- "ayaṃ ahituṇḍiko maṃ ativiya bādhati, na me ānubhāvaṃ jānāti, handassa me ānubhāvaṃ dassessāmī"ti kujjhitvā olokanamattenāpi yadi cittavasī abhavissaṃ, atha so bhusamuṭṭhi viya vippakirissati. Ahaṃ yathāsamādinnato parihāyissāmi sīlato. Tathā ca sati sīlena parihīnassa khaṇḍitasīlassa yvāyaṃ mayā dīpaṅkaradasabalassa pādamūlato paṭṭhāya abhipatthito, uttamattho buddhabhāvo so na sijjhati. [25] Kāmaṃ bhijjatuyaṃ kāyoti ayaṃ cātumahābhūtiko odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo kāyo kiñcāpi bhijjatu vinassatu, idheva imasmiṃ eva ṭhāne mahāvāte khittabhusamuṭṭhi viya vippakirīyatu, neva sīlaṃ pabhindeyyaṃ, vikirante bhusaṃ viyāti sīlaṃ pana uttamatthasiddhiyā hetubhūtaṃ imasmiṃ kaḷevare bhusamuṭṭhi viya @Footnote: 1 pāḷi. yaṃ so vaṇṇaṃ cintayati

--------------------------------------------------------------------------------------------- page155.

Vippakirantepi neva bhindeyyaṃ, kāyajīvitesu nirapekkho hutvā sīlapāramiṃyeva pūremīti cintetvā naṃ tādisaṃ dukkhaṃ tadā adhivāsesinti dasseti. Atha mahāsattassa pana ahituṇḍikahatthagatassa māso paripūri, ettakaṃ kālaṃ nirāhārova ahosi. Sumanā "aticirāyati me sāmiko, kā nu kho pavattī"ti pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā "ahituṇḍikena gahito bhavissatī"ti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānaṃ kilamitaṭṭhānañca disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā bārāṇasiṃ gantvā rājadvāre ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ ullokento taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle "kiṃ nu kho kāraṇan"ti ito cito ca olokento taṃ ākāse ṭhitaṃ disvā "kā nu tvan"ti pucchitvā tassā nāgakaññābhāvaṃ sutvā "nissaṃsayaṃ kho nāgarājā imaṃ disvā lajjito peḷaṃ paviṭṭho, ayañca yathādassito iddhānubhāvo nāgarājasseva, na ahituṇḍikassā"ti niṭṭhaṃ gantvā "evaṃ mahānubhāvo ayaṃ nāgarājā, kathaṃ nāma imassa hatthaṃ gato"ti pucchitvā "ayaṃ dhammacārī sīlavā nāgarājā, cātuddasīpaṇṇarasīsu uposathaṃ upavasanto attano sarīraṃ dānamukhe niyyātetvā mahāmaggasamīpe vammikamatthake nipajjati, tatthāyametena gahito, imassa devaccharāpaṭibhāgā anekasahassā itthiyo, devalokasampattisadisā nāgabhavanasampatti, ayaṃ mahiddhiko mahānubhāvo sakalapaṭhaviṃ parivattetuṃ samattho, kevalaṃ `sīlaṃ me bhijjissatī'ti evarūpaṃ vippakāraṃ dukkhañca anubhotī"ti ca sutvā saṃvegappatto tāvadeva tassa ahituṇḍikassa brāhmaṇassa bahuṃ dhanaṃ mahantañca yasaṃ issariyañca datvā "handa bho imaṃ nāgarājānaṃ vissajjehī"ti vissajjāpesi. Mahāsatto nāgavaṇṇaṃ antaradhāpetvā māṇavakavaṇṇena devakumāro viya aṭṭhāsi. Sumanāpi ākāsato otaritvā tassa santike aṭṭhāsi. Nāgarājā rañño

--------------------------------------------------------------------------------------------- page156.

Añjaliṃ katvā "ehi mahārāja, mayhaṃ nivesanaṃ passituṃ āgacchāhī"ti yāci. Tenāha bhagavā:- "mutto campeyyako nāgo rājānaṃ etadabravi namo te kāsirājatthu namo me kāsivaḍḍhana añjaliṃ te paggaṇhāmi passeyyaṃ me nivesanan"ti. 1- Atha rājā tassa nāgabhavanagamanaṃ anujāni. Mahāsatto taṃ saparisaṃ gahetvā nāgabhavanaṃ netvā attano issariyasampattiṃ dassetvā katipāhaṃ tattha vasāpetvā bheriṃ carāpesi "sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhatū"ti. Rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. "mahārāja raññā nāma dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, dhammikā rakkhāvaraṇagutti sabbattha saṃvidahitabbā"ti dasahi rājadhammakathāhi ovaditvā vissajjesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambudīpatale hiraññasuvaṇṇaṃ jātaṃ. Mahāsatto sīlāni rakkhitvā anvaddhamāsaṃ uposathakammaṃ katvā sapariso saggapuraṃ pūresi. Tadā ahituṇḍiko devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputtatthero, campeyyako nāgarājā lokanātho. Tassa idhāpi yathārahaṃ sesapāramiyo niddhāretabbā. Idha bodhisattassa acchariyānubhāvā heṭṭhā vuttanayā evāti. Campeyyanāgacariyāvaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 khu.jā. 27/253/359


             The Pali Atthakatha in Roman Book 52 page 150-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3300&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3300&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11739              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]