ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page157.

4. Cūḷabodhicariyāvaṇṇanā [26] Punāparaṃ yadā homi cūḷabodhi susīlavā bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ. [27] Yā me dutiyikā āsi brāhmaṇī kanakasannibhā sāpi vaṭṭe anapekkhā nekkhammaṃ abhinikkhami. [28] Nirālayā chinnabandhu anapekkhā kule gaṇe carantā gāmanigamaṃ bārāṇasiṃ upāgamuṃ. [29] Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe nirākule appasadde rājuyyāne vasāmubhoti. #[26] Catutthe cūḷabodhīti mahābodhiparibbājakattabhāvaṃ upādāya idha "cūḷabodhī"ti samaññā āropitā, na pana imasmiṃ eva jātake 1- attano jeṭṭhabhātikādino mahābodhissa sambhavatoti daṭṭhabbaṃ. Susīlavāti suṭṭhu sīlavā, sampannasīloti attho. Bhavaṃ disvāna bhayatoti kāmādibhavaṃ bhāyitabbabhāvena passitvā. Nekkhammanti ettha casaddassa lopo daṭṭhabbo, tena "disvānā"ti padaṃ ākaḍḍhīyati. Idaṃ vuttaṃ hoti:- jātijarābyādhimaraṇaṃ apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imesaṃ aṭṭhannaṃ saṃvegavatthūnaṃ paccavekkhaṇena sabbampi kāmādibhedaṃ bhavaṃ saṃsārabhayato upaṭṭhahamānaṃ disvā nibbānaṃ tassa upāyabhūtā samathavipassanā tadupāyabhūtā ca pabbajjāti idaṃ tividhampi nekkhammaṃ anussavādisiddhena ñāṇacakkhunā tappaṭipakkhato disvā tāpasapabbajjūpagamanena anekādīnavākulā gahaṭṭhabhāvā abhinikkhamitvā gatoti. @Footnote: 1 khu.jā. 27/49-61/218-9

--------------------------------------------------------------------------------------------- page158.

#[27] Dutiyikāti porāṇadutiyikā, gihikāle pajāpatibhūtā. Kanakasannibhāti kañcanasannibhattacā. Vaṭṭe anapekkhāti saṃsāre nirālayā. Nekkhammaṃ abhinikkhamīti nekkhammatthāya gehato nikkhami, pabbajīti attho. #[28] Ālayanti sattā etenāti ālayo, taṇhā, tadabhāvena nirālayā. Tato eva ñātīsu taṇhābandhanassa chinnattā chinnabandhu. Evaṃ gihibandhanābhāvaṃ dassetvā idāni pabbajitānampi kesañci yaṃ hoti bandhanaṃ, tassāpi abhāvaṃ dassetuṃ "anapekkhā kule gaṇe"ti vuttaṃ. Tattha kuleti upaṭṭhākakule. Gaṇeti tāpasagaṇe, sesā brahmacārinoti vuccanti. Upāgamunti ubhopi mayaṃ upāgamimhā. #[29] Tatthāti bārāṇasisāmante. Nipakāti paññavanto. Nirākuleti janasañcārarahitattā janehi anākule. Appasaddeti migapakkhīnaṃ uṭṭhāpanato 1- tesaṃ vassitasaddenāpi virahitattā appasadde. Rājuyyāne vasāmubhoti bārāṇasirañño uyyāne mayaṃ ubho janā tadā vasāma. Tatrāyaṃ anupubbikathā:- atīte imasmiṃ eva bhaddakappe bodhisatto brahmalokato cavitvā aññatarasmiṃ kāsigāme ekassa mahāvibhavassa brāhmaṇassa putto hutvā nibbatti, tassa nāmaggahaṇasamaye "bodhikumāro"ti nāmaṃ kariṃsu. Vayappatatakāle panassa takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgatassa anicchamānakasseva mātāpitaro samajātikaṃ kulakumārikaṃ ānesuṃ. Sāpi brahmalokacutāva uttamarūpadharā devaccharāpaṭibhāgā. Tesaṃ anicchamānānaṃ eva aññamaññaṃ āvāhavivāhaṃ kariṃsu. Ubhinnampi pana nesaṃ kilesasamudācāro na bhūtapubbo, sārāgavasena aññamaññaṃ olokanampi nāhosi, kā pana kathā itarasaṃsagge. Evaṃ parisuddhasīlā ahesuṃ. Aparabhāge mahāsatto mātāpitūsu kālaṃkatesu tesaṃ sarīrakiccaṃ katvā taṃ pakkosāpetvā "bhadde tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhī"ti āha. Tvaṃ pana @Footnote: 1 Sī. upaṭṭhāpanato

--------------------------------------------------------------------------------------------- page159.

Ayyaputtāti. Mayhaṃ dhanena kiccaṃ natthi, pabbajissāmīti. Kiṃ pana pabbajjā itthīnampi na vaṭṭatīti. Vaṭṭati bhaddeti. Tena hi mayhampi dhanena kiccaṃ natthi, ahampi pabbajissāmīti. Te ubhopi sabbaṃ vibhavaṃ pariccajitvā mahādānaṃ datvā nikkhamitvā araññaṃ pavisitvā pabbajitvā uñchācariyāya phalāphalehi yāpentā pabbajjāsukheneva dasa saṃvaccharāni vasitvā loṇambilasevanatthāya janapadacārikaṃ carantā anupubbena bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tena vuttaṃ "rājuyyāne vasāmubho"ti. [30] Athekadivasaṃ rājā uyyānakīḷaṃ gato uyyānassa ekapasse pabbajjāsukhena vītināmentānaṃ tesaṃ samīpaṭṭhānaṃ gantvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ olokento kilesavasena paṭibaddhacitto hutvā bodhisattaṃ "ayaṃ te paribbājikā kiṃ hotī"ti pucchi. Tena "na ca kiñci hoti, kevalaṃ ekapabbajjāya pabbajitā, api ca kho pana gihikāle pādaparicārikā ahosī"ti vutte rājā "ayaṃ kiretassa na kiñci hoti, api ca kho panassa gihikāle pādaparicārikā ahosi, yannūnāhaṃ imaṃ antepuraṃ paveseyyaṃ, tenevassa imissā paṭipattiṃ jānissāmī"ti andhabālo tattha attano paṭibaddhacittaṃ nivāretuṃ asakkonto aññataraṃ purisaṃ āṇāpesi "imaṃ paribbājikaṃ rājanivesanaṃ nehī"ti. So tassa paṭissuṇitvā "adhammo loke vattatī"tiādīni vatvā paridevamānaṃ eva taṃ ādāya pāyāsi. Bodhisatto tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na olokesi. "sace panāhaṃ vāressāmi, tesu cittaṃ padosetvā mayhaṃ sīlassa antarāyo bhavissatī"ti sīlapāramiṃyeva āvajjento nisīdi. Tena vuttaṃ "uyyānadassanaṃ gantvā, rājā addasa brāhmaṇin"tiādi. Tattha tuyhesā kā kassa bhariyāti tuyhaṃ tava esā kā, kiṃ bhariyā, udāhu bhaginī vā samānā kassa aññassa bhariyā. [31] Na mayhaṃ bhariyā esāti kāmañcesā mayhaṃ gihikāle bhariyā ahosi, pabbajitakālato paṭṭhāya na mayhaṃ bhariyā esā, nāpi ahaṃ etissā sāmiko, kevalaṃ pana

--------------------------------------------------------------------------------------------- page160.

Sahadhammā ekasāsanī, ahampi paribbājako ayampi paribbājikāti samānadhammā paribbājakasāsanena ekasāsanī, sabrahmacārinīti attho. [32] Tissā sārattagadhitoti kāmarāgena sāratto hutvā paṭibaddho. Gāhāpetvāna ceṭaketi ceṭakehi gaṇhāpetvā ceṭake vā attano rājapurise āṇāpetvā taṃ paribbājikaṃ gaṇhāpetvā. Nippīḷayanto balasāti taṃ anicchamānaṃ eva ākaḍḍhanaparikaḍḍhanādinā nippīḷayanto bādhento, tathāpi agacchantiṃ balasā balakkārena rājapurisehi gaṇhāpetvā attano antepuraṃ pavesesi. [33] Odapattakiyāti udakapattaṃ āmasitvā gahitabhariyā odapattikā nāma, idaṃ vacanaṃ purāṇadutiyikābhāvena upalakkhaṇamattaṃ daṭṭhabbaṃ. Sā panassa brāhmaṇavivāhavasena mātāpitūhi sampaṭipāditā, "odapattakiyā"ti 1- ca bhāvena bhāvalakkhaṇe bhummaṃ. Sahajāti pabbajjājātivasena sahajātā, tenevāha "ekasāsanī"ti. "ekasāsanī"ti ca idaṃ bhummatthe paccattaṃ, ekasāsaniyāti attho. Nayantiyāti nīyantiyā. Kopo me upapajjathāti ayaṃ te gihikāle bhariyā brāhmaṇī sīlavatī, pabbajitakāle ca sabrahmacārinībhāvato sahajātā bhaginī, sā tuyhaṃ purato balakkārena ākaḍḍhitvā nīyati. "bodhibrāhmaṇa kiṃ te purisabhāvan"ti purisamānena ussāhito cirakālasayito vammikabilato kenaci purisena ghaṭito "susū"ti phaṇaṃ karonto āsīviso viya me cittato 2- kopo sahasā vuṭṭhāsi. [34-5] Sahakope samuppanneti kopuppattiyā saha, tassa uppattisamanantaramevāti attho. Sīlabbatamanussarinti attano sīlapāramiṃ āvajjesiṃ. Tattheva kopaṃ niggaṇhinti tasmiṃ eva āsane yathānisinnova taṃ kopaṃ nivāresiṃ. Nādāsiṃ vaḍḍhitūparīti tato ekavāruppattito upari uddhaṃ vaḍḍhituṃ na adāsiṃ. Idaṃ vuttaṃ hoti:- kope uppannamatte eva "nanu tvaṃ bodhiparibbājaka sabbapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitukāmo, tassa te kimidaṃ sīlamattepi upakkhalanaṃ, 3- tayidaṃ gunnaṃ @Footnote: 1 Sī. odapattakiniyā 2 Sī.,Ma. mettacittato 3 Sī. upalakkhaṇaṃ

--------------------------------------------------------------------------------------------- page161.

Khuramattodake osīdantassa mahāsamuddassa paratīraṃ gaṇhitukāmatā viya hotī"ti attānaṃ paribhāsitvā paṭisaṅkhānabalena tasmiṃ eva khaṇe kopaṃ niggahetvā puna uppajjanavasenassa vaḍḍhituṃ na adāsinti. Tenevāha "yadi taṃ brāhmaṇin"tiādi. Tassattho:- taṃ paribbājikaṃ brāhmaṇiṃ so rājā vā añño 1- vā koci tiṇhāyapi nisitāya sattiyā koṭṭeyya, khaṇḍākhaṇḍikaṃ yadi chindeyya, evaṃ santepi sīlaṃ attano sīlapāramiṃ neva bhindeyyaṃ, kasmā? bodhiyā eva kāraṇā, sabbattha akhaṇḍitasīleneva sakkā sammāsambodhiṃ pāpuṇituṃ, na itarenāti. [36] Na me sā brāhmaṇī dessāti sā brāhmaṇī jātiyā gottena kulappadesena ācārasampattiyā ciraparicayena pabbajjādiguṇasampattiyā cāti sabbappakārena na me dessā na appiyā, etissā mama appiyabhāvo koci natthi. Napi me balaṃ na vijjatīti mayhampi balaṃ na na vijjati, atthi eva. Ahaṃ nāgabalo thāmasampanno, icchamāno sahasā vuṭṭhahitvā taṃ ākaḍḍhante purise nippothetvā taṃ gahetvā yathicchitaṭṭhānaṃ gantuṃ samatthoti dasseti. Sabbaññutaṃ piyaṃ mayhanti tato paribbājikato sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyaṃ. Tasmā sīlānurakkhissanti tena kāraṇena sīlameva anurakkhissaṃ. Atha so rājā uyyāne papañcaṃ akatvāva sīghataraṃ garukatvā taṃ paribbājikaṃ pakkosāpetvā mahantena yasena nimantesi. Sā yasassa aguṇaṃ pabbajjāya guṇaṃ attano bodhisattassa ca mahantaṃ bhogakkhandhaṃ pahāya saṃvegena pabbajitabhāvañca kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto cintesi "ayaṃ paribbājikā sīlavatī kalyāṇadhammā, sopi paribbājako imāya ākaḍḍhitvā nīyamānāya na kiñci vippakāraṃ dassesi. Sabbattha nirapekkhacitto, na kho pana metaṃ patirūpaṃ, yaṃ evarūpesu guṇavantesu vippakāro, yannūnāhaṃ @Footnote: 1 Sī. amacco

--------------------------------------------------------------------------------------------- page162.

Imaṃ paribbājikaṃ gahetvā uyyānaṃ gantvā imaṃ, tañca paribbājakaṃ khamāpeyyan"ti. Evaṃ pana cintetvā "paribbājikaṃ uyyānaṃ ānethā"ti purise āṇāpetvā sayaṃ paṭhamataraṃ gantvā bodhisattaṃ upasaṅkamitvā pucchi "bho pabbajita kiṃ mayā tāya paribbājikāya nīyamānāya kopo te uppajjitthā"ti. Mahāsatto āha:- "uppajji me na muccittha na me muccittha jīvato rajaṃva vipulā vuṭṭhi khippameva nivārayin"ti. 1- Taṃ sutvā rājā "kiṃ nu kho esa kopameva sandhāya vadati, udāhu aññaṃ kiñci sippādikan"ti cintetvā puna pucchi:- "kiṃ te uppajji no mucci kiṃ te no mucci jīvato rajaṃva vipulā vuṭṭhi katamaṃ taṃ nivārayī"ti. 1- Tattha uppajjīti ekavāraṃ uppajji, na puna uppajji. Na muccitthāti kāyavacīvikāruppādanavasena pana na muccittha, na naṃ bahi pavattituṃ vissajjesinti attho. Rajaṃva vipulā vuṭṭhīti yathā nāma gimhānaṃ pacchime māse uppannaṃ rajaṃ vipulā akālavuṭṭhidhārā 2- ṭhānaso nivāreti, evaṃ taṃ vūpasamento nivārayiṃ, nivāresinti attho. Athassa mahāpuriso nānappakārena kodhe ādīnavaṃ pakāsento:- "yamhi jāte na passati ajāte sādhu passati so me uppajji no mucci kodho dummedhagocaro. Yena jātena nandanti amittā dukkhamesino so me uppajji no mucci kodho dummedhagocaro. @Footnote: 1 khu.jā. 27/50/219 2 Ma. akālavuṭṭhi

--------------------------------------------------------------------------------------------- page163.

Yasmiñca jāyamānamhi sadatthaṃ nāvabujjhati so me uppajji no mucci kodho dummedhagocaro. Yenābhibhūto kusalaṃ jahāti parakkare vipulañcāpi atthaṃ sa bhīmaseno balavā pamaddī kodho mahārāja na me amuccatha. Kaṭṭhasmiṃ manthamānasmiṃ 1- pāvako nāma jāyati tameva kaṭṭhaṃ ḍahati yasmā so jāyate gini. Evaṃ mandassa posassa bālassa avijānato sārambhā jāyate kodho sapi teneva ḍayhati. Aggīva tiṇakaṭṭhasmiṃ kodho yassa pavaḍḍhati nihīyati tassa yaso kāḷapakkheva candimā. Anindho dhūmaketūva kodho yassūpasammati āpūrati tassa yaso sukkapakkheva candimā"ti 2- imāhi gāthāhi dhammaṃ desesi. Tattha na passatīti attatthampi na passati, pageva paratthaṃ. Sādhu passatīti attatthaṃ paratthaṃ ubhayatthañca sammadeva passati. Dummedhagocaroti nippaññānaṃ visayabhūto, nippañño vā gocaro āhāro indhanaṃ etassāti dummedhagocaro. Dukkhamesinoti dukkhaṃ icchantā. Sadatthanti attano atthaṃ vuḍḍhiṃ. Parakkareti apaneyya vināseyya. Sa bhīmasenoti so @Footnote: 1 pāḷi. matthamānasmiṃ 2 khu.jā. 27/58-61/218-9

--------------------------------------------------------------------------------------------- page164.

Bhīmāya bhayajananiyā mahatiyā kilesasenāya samannāgato. Pamaddīti balavabhāvena satte pamaddanasīlo. Na me amuccathāti mama santikā mokkhaṃ na labhi, abbhantare eva damito. Nibbisevano katoti attho. Khīraṃ viya vā muhuttaṃ dadhibhāvena cittena patiṭṭhahitthātipi attho. Manthamānasminti araṇisahite mathiyamāne. "mathamānasmin"tipi pāṭho. Yasmāti yato kaṭṭhā. Ginīti aggi. Bālassa avijānatoti bālassa ajānantassa. Sārambhā jāyateti karaṇuttariyakaraṇalakkhaṇā 1- sārambhā araṇimanthanato viya pāvako kodho jāyate. Sapi tenevāti sopi bālo teneva kodhena kaṭṭhaṃ viya agginā ḍayhati. Anindho dhūmaketūvāti anindhano aggi viya. Tassāti tassa adhivāsanakhantiyā samannāgatassa puggalassa sukkapakkhe cando viya laddho yaso aparāparaṃ āpūratīti. Rājā mahāsattassa dhammakathaṃ sutvā mahāpurisaṃ paribbājikampi rājagahato āgataṃ khamāpetvā "tumhe pabbajjāsukhaṃ anubhavantā idheva uyyāne vasatha, ahaṃ vo dhammikaṃ rakkhāvaraṇaguttiṃ karissāmī"ti vatvā vanditvā pakkāmi. Te ubhopi tattheva vasiṃsu. Aparabhāge paribbājikā kālaṃ akāsi. Bodhisatto himavantaṃ pavisitvā jhānābhiññāyo nibbattetvā āyupariyosāne brahmalokaparāyano ahosi. Tadā paribbājikā rāhulamātā ahosi, rājā ānandatthero, bodhiparibbājako lokanātho. Tassa idhāpi yathārahaṃ sesapāramiyo niddhāretabbā. Tathā mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā pabbajitassa bahujanasammatassa sato paramappicchatāya kulesu ca gaṇesu ca alaggatā, accantameva lābhasakkārajigucchāya pavivekābhirati, atisayavatī ca abhisallekhavutti, tathārūpāya sīlavatiyā kalyāṇadhammāya paribbājikāya ananuññātāya 2- attano purato balakkārena parāmasiyamānāya sīlapāramiṃ āvajjetvā vikārānāpatti, katāparādhe ca tasmiṃ rājini @Footnote: 1 Ma. karaṇuttariyalakkhaṇā 2 Sī. aññātakāya

--------------------------------------------------------------------------------------------- page165.

Upagate hitacittataṃ mettacittataṃ upaṭṭhapetvā diṭṭhadhammikasamparāyikehi samanusāsananti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati "evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti. Cūḷabodhicariyāvaṇṇanā -----------


             The Pali Atthakatha in Roman Book 52 page 157-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3447&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3447&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11755              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11755              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]