ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      6.  Rurumigarājacariyāvaṇṇanā
        [48] Punāparaṃ yadā homi       sutattakanakasannibho
             migarājā ruru nāma       paramasīlasamāhitoti.
     #[48]  Chaṭṭhe sutattakanakasannibhoti yathā suṭṭhu apagatasabbakāḷako hoti, evaṃ
aggimhi pakkhipitvā sutattakanakasannibho. Migarājā ruru nāmāti jātisiddhena nāmena
ruru nāma migarājā, jātito ruru, migānañca rājāti attho. Paramasīlasamāhitoti
uttamasīlasamāhito, visuddhasīlo ceva samāhitacitto ca, visuddhasīle vā sammā
āhitacittoti evamettha attho veditabbo.
      Tadā bodhisatto rurumigayoniyaṃ nibbatti, tassa sarīracchavi suṭṭhu tāpetvā
majjitakañcanapaṭṭavaṇṇo ahosi hatthapādā sākhārasaparikammakatā viya naṅguṭṭhaṃ
camarīnaṅguṭṭhaṃ viya siṅgāni rajatadāmavaṇṇāni akkhīni sumajjitamaṇiguḷikā viya mukhaṃ
odahitvā 1- ṭhapitarattakambalageṇḍukā viya. So janasaṃsaggaṃ pahāya vivekavāsaṃ vasitukāmo
parivāraṃ chaḍḍetvā ekakova gaṅgānivattane ramaṇīye sālamissake supupphitapavane vasati.
Tena vuttaṃ:-
        [49] "ramme padese ramaṇīye   vivitte amanussake
             tattha vāsaṃ upagañchiṃ       gaṅgākūle manorame"ti.
     #[49]  Tattha ramme padeseti muttātalasadisavālukācuṇṇapaṇḍarehi bhūmibhāgehi
siniddhaharitatiṇasañcaritehi vanatthalehi maṇikkhandhanimmalasalilehi jalāsayehi ca
samannāgatattā yebhuyyena ca indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā
sañchannattā ramme araññappadese. Ramaṇīyeti pupphaphalapallavālaṅkatavipulasākhāvinaddhehi
@Footnote: 1 Sī. olambetvā
Vanagahanehi upasobhitattā tattha paviṭṭhassa janassa ratijananaṭṭhena ramaṇīye. Vuttampi
cetaṃ rurumigarājajātake:-
             "etasmiṃ vanasaṇḍasmiṃ      ambā sālā ca pupphitā
             indagopakasañchannā       ettheso tiṭṭhate migo"ti. 1-
      Vivitteti janavāsavirahena suññe. Amanussaketi sañcaraṇamanussānampi tattha
abhāvena manussarahite. Manorameti yathāvuttaguṇasampattiyā visesato pavivekakāmānaṃ mano
rametīti manorame.
      [50]  Atha uparigaṅgāyāti ettha athāti adhikāre nipāto, tena mayi tattha
tathā vasante idaṃ adhikārantaraṃ uppannanti dīpeti. Uparigaṅgāyāti gaṅgāya
nadiyā uparisote. Dhanikehi paripīḷitoti iṇaṃ gahetvā taṃ dātuṃ asakkonto
iṇāyikehi bodhiyamāno.
      Eko kira bārāṇasiseṭṭhi 2- attano puttaṃ "ayaṃ sippaṃ uggaṇhanto
kilamissatī"ti kiñci sippaṃ na uggaṇhāpesi. Gītavāditanaccakhādanabhojanato uddhaṃ na
kiñci aññāsi. Taṃ vayappattaṃ patirūpena dārena saṃyojetvā manaṃ niyyātetvā
mātāpitaro kālamakaṃsu. So tesaṃ accayena itthidhuttasurādhuttādiparivuto
nānābyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā tattha tattha iṇaṃ ādāya tampi dātuṃ
asakkonto dhanikehi codiyamāno "kiṃ mayhaṃ jīvitena, tenevamhi attabhāvena añño viya
jāto, maraṇaṃ me seyyo"ti cintetvā iṇāyike āha "tumhākaṃ iṇapaṇṇāni gahetvā
āgacchatha, gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi, taṃ vo dassāmī"ti. Te tena
saddhiṃ agamaṃsu. So "idha dhanaṃ, ettha dhanan"ti nidhiṭṭhānaṃ ācikkhanto viya "evaṃ
me iṇamokkho bhavissatī"ti palāyitvā gaṅgāyaṃ pati. So caṇḍasotena vuyhanto
kāruññaravaṃ ravi. Tena vuttaṃ:-
@Footnote: 1 khu.jā. 27/119/285  2 Ma. bārāṇasīseṭṭhibrāhmaṇo
       #[50] "atha upari gaṅgāya       dhanikehi paripīḷito
             puriso gaṅgāya patati      jīvāmi vā marāmi vā.
        [51] Rattindivaṃ so gaṅgāya     vuyhamāno mahodake
             ravanto karuṇaṃ ravaṃ        majjhe gaṅgāya gacchatī"ti.
      Tattha jīvāmi vā marāmi vāti imasmiṃ gaṅgāsote patito jīvāmi vā marāmi vā,
jīvitaṃ vā me ettha hotu maraṇaṃ vā, ubhayathāpi iṇāyikapīḷā na hotīti adhippāyo.
     #[51]  Majjhe gaṅgāya gacchatīti so puriso rattindivaṃ gaṅgāya vuyhamāno
jīvitapemassa 1- vijjamānattā maraṇaṃ appamatto maraṇabhayatajjito hutvā karuṇaṃ ravaṃ
ravanto gaṅgāya majjhe mahodakena gacchati.
      [52]  Atha mahāpuriso aḍḍharattasamaye tassa taṃ karuṇaṃ paridevantassa paridevitasaddaṃ
sutvā "manussasaddo sūyati, mā mayi idha dharante maratu, jīvitamassa dassāmī"ti
cintetvā sayanagumbā vuṭṭhāya nadītīraṃ gantvā "ambho purisa mā bhāyi, jīvitaṃ te
dassāmī"ti vatvā assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā
tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā parissamaṃ vinodetvā phalāphalāni datvā
dvīhatīhaccayena taṃ āha "ambho purisa ahaṃ taṃ bārāṇasigāmimaggaṃ pāpessāmi, tvaṃ
`asukaṭṭhāne nāma kañcanamigo vasatī'ti mā kassaci ārocehī"ti. So "sādhu sāmī"ti
sampaṭicchi. Mahāsatto taṃ attano piṭṭhiṃ āropetvā bārāṇasimagge otāretvā
nivatti. Tena vuttaṃ:-
       #[52] tassāhaṃ saddaṃ sutvāna     karuṇaṃ paridevato
             gaṅgāya tīre ṭhatvāna     apucchiṃ kosi tvaṃ naro.
@Footnote: 1 Sī.,Ma. jīvitagavesassa
        [53] So me puṭṭho byākāsi   attano karaṇaṃ tadā
             dhanikehi bhīto tasito      pakkhantohaṃ mahānadiṃ.
        [54] Tassa katvāna kāruññaṃ     cajitvā mama jīvitaṃ
             pavisitvā nīhariṃ tassa      andhakāramhi rattiyā.
        [55] Assatthakālamaññāya       tassāhaṃ idamabraviṃ
             ekaṃ taṃ varaṃ yācāmi      mā maṃ kassaci pāvadā"ti.
      Tattha kosi tvaṃ naroti tvaṃ ko manusso asi, kuto idha vuyhamāno āgatosīti
attho.
     #[53]  Attano karaṇanti attano kiriyaṃ. Dhanikehi bhītoti iṇāyikehi ubbiggo.
Tasitoti utrasto.
     #[54]  Tassa katvāna kāruññaṃ, cajitvā mama jīvitanti kāruññaṃ katvā
mahākaruṇāya samussāhito mama jīvitaṃ tassa purisassa pariccajitvā. Pavisitvā nīhariṃ
tassāti nadiṃ pavisitvā sotaṃ chindanto ujukameva gantvā mama piṭṭhiṃ āropetvā tato
taṃ nīhariṃ. Tassāti upayogatthe sāmivacanaṃ. "tatthā"tipi pāḷi, tattha nadiyanti attho.
Andhakāramhi rattiyāti rattiyā andhakārasamaye, kāḷapakkharattiyanti attho.
     #[55]  Assatthakālamaññāyāti parissamaṃ apanetvā phalāphalāni datvā
dvīhatīhaccayena kilamathassa vigatakālaṃ jānitvā. Ekaṃ taṃ varaṃ yācāmīti ahaṃ taṃ ekaṃ
varaṃ yācāmi, mayhaṃ ekaṃ varaṃ dehīti attho. Kiṃ taṃ varanti ce? āha:- mā maṃ kassaci
pāvadāti "asukaṭṭhāne suvaṇṇamigo vasatī"ti kassaci rañño vā rājamahāmattassa vā
maṃ mā pāvada.
      Atha tasmiṃ purise bārāṇasiṃ paviṭṭhadivaseyeva so rājā "ahaṃ deva suvaṇṇavaṇṇaṃ
migaṃ mayhaṃ dhammaṃ desentaṃ supinena addasaṃ. Ahaṃ hi saccasupinā, addhā so
vijjati, tasmā kañcanamigassa dhammaṃ sotukāmā labhissāmi ce jīvissāmi, no ce me
jīvitaṃ natthī"ti
Aggamahesiyā vutto taṃ assāsetvā "sace manussaloke atthi, labhissasī"ti vatvā
brāhmaṇe pakkosāpetvā "suvaṇṇamigā nāma hontī"ti pucchitvā "āma deva
hontī"ti sutvā sahassatthavikaṃ suvaṇṇacaṅkoṭake ṭhapetvā taṃ hatthikkhandhaṃ
āropetvā nagare bheriṃ carāpesi "yo suvaṇṇamigaṃ ācikkhissati, tassa hatthinā saddhiṃ
imaṃ dassāmī"ti. Tato uttarimpi dātukāmo hutvā:-
             "tassa gāmavaraṃ dammi      nāriyo ca alaṅkatā
             yo 1- metaṃ migamakkhāti   migānaṃ migamuttaman"ti 2-
gāmaṃ suvaṇṇapaṭṭe likhāpetvā sakalanagare vācāpesi. Atha so seṭṭhiputto taṃ gāthaṃ
sutvā rājapurisānaṃ santikaṃ gantvā "rañño evarūpaṃ migaṃ ācikkhissāmi, maṃ
rājānaṃ dassethā"ti āha. Rājapurisā taṃ rañño santikaṃ netvā tamatthaṃ ārocesuṃ. Rājā
"saccaṃ bho addasā"ti pucchi. So "saccaṃ deva mayā saddhiṃ āgacchatu, ahaṃ taṃ
dassessāmī"ti āha. Rājā tameva purisaṃ maggadesakaṃ katvā mahantena parivārena taṃ ṭhānaṃ
gantvā tena mittadubbhinā purisena dassitaṃ padesaṃ āvudhahatthe purise samantatova
parivāretvā "ukkuṭṭhiṃ karothā"ti vatvā sayaṃ katipayehi janehi saddhiṃ ekamante
aṭṭhāsi. Sopi puriso avidūre aṭṭhāsi. Mahāsatto saddaṃ sutvā "mahato balakāyassa
saddo, addhā tamhā me purisā bhayena uppannena bhavitabban"ti ñatvā uṭṭhāya
sakalaparisaṃ oloketvā "rañño ṭhitaṭṭhāneyeva me sotthi bhavissatī"ti rājābhimukho
pāyāsi. Rājā taṃ āgacchantaṃ disvā "nāgabalo avattharanto āgaccheyyā"ti saraṃ
sannayhitvā "imaṃ migaṃ santāsetvā sace palāyati, vijjhitvā dubbalaṃ katvā
gaṇhissāmī"ti bodhisattābhimukho ahosi. Mahāsatto:-
             "āgamehi mahārāja      mā maṃ vijjhi rathesabha
             ko nu me idamakkhāsi     ettheso tiṭṭhate migo"ti 3-
@Footnote: 1 Sī.,Ma.,ka. ko  2 khu.jā. 27/117/284  3 khu.jā. 27/121/285
Gāthaṃ abhāsi. Rājā tassa madhurakathāya bajjhitvā saraṃ paṭisaṃharitvā gāravena aṭṭhāsi.
Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ akāsi. Mahājanopi sabbāvudhāni
apanetvā āgantvā rājānaṃ parivāresi. Tena vuttaṃ:-
        [56] "nagaraṃ gantvāna ācikkhi   pucchito dhanahetuko
             rājānaṃ so gahetvāna    upagañchi mamantikan"ti.
      Tassattho:- yo mittadubbhī pāpapuriso jīvitaṃ pariccajitvā tathā mayā pāṇasaṃsayato
mocito bārāṇasinagaraṃ gantvā attanā laddhabbadhananimittaṃ rañño maṃ ācikkhi,
ācikkhitvā so rañño gāhāpetuṃ maggadesako hutvā rājānaṃ gahetvā mama
santikamupāgamīti.
      Mahāsatto suvaṇṇakiṅkiṇikaṃ cālento viya madhurassarena rājānaṃ puna pucchi "ko
nu te idamakkhāsi, ettheso tiṭṭhate migo"ti. Tasmiṃ khaṇe so pāpapuriso thokaṃ
paṭikkamitvā sotapathe aṭṭhāsi. Rājā "iminā me tvaṃ dassito"ti taṃ purisaṃ
niddisi. Tato bodhisatto:-
             "saccaṃ kireva māhaṃsu      narā ekacciyā idha
             kaṭṭhaṃ niplavitaṃ seyyo     na tvevekacciyo naro"ti 1-
gāthamāha. Taṃ sutvā rājā saṃvegajāto:-
                   "kiṃ nu ruru garahasi migānaṃ
                   kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ
                   bhayaṃ hi maṃ vindatinapparūpaṃ
                   sutvāna taṃ mānusiṃ bhāsamānan"ti 1-
gāthamāha. Tato mahāpuriso "mahārāja na migaṃ na pakkhiṃ garahāmi, manussaṃ pana
garahāmī"ti dassento:-
@Footnote: 1 khu.jā. 27/123-4/285
                   "yamuddhariṃ vāhane vuyhamānaṃ
                   mahodake salile sīghasote
                   tatonidānaṃ bhayamāgataṃ mama
                   dukkho have rāja asabbhisaṅgamo"ti 1-
āha.
      Tattha niplavitanti uddharitaṃ. Ekacciyoti ekacco mittadubbhī pāpapuriso
udake patantopi 2- uttārito natveva seyyo. Kaṭṭhaṃ hi nānappakārena upakārāya
saṃvattati, mittadubbhī pana vināsāya, tasmā tato kaṭṭhameva varataranti. Migānanti
rurumigarāja migānaṃ kiṃ aññataraṃ garahasi, udāhu pakkhīnaṃ manussānanti pucchati. Bhayaṃ
hi maṃ vindatinapparūpanti mahantaṃ bhayaṃ maṃ paṭilabhati, attano santakaṃ viya karotīti
attho.
      Vāhaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake salileti mahodakībhūte
salile. Ubhayenāpi gaṅgāvahassa bahūdakataṃ dasseti. Tatonidānanti mahārāja yo mayhaṃ tayā
dassito puriso, eso mayā gaṅgāya 3- vuyhamāno aḍḍharattasamaye karuṇaṃ paridevanto
tato uttārito, tatonidānaṃ idaṃ mayhaṃ bhayamāgataṃ, asappurisehi samāgamo nāma
dukkhoti.
      Taṃ sutvā rājā tassa kujjhitvā "evaṃ bahūpakārassa nāma guṇaṃ na jānāti,
dukkhaṃ uppādeti, vijjhitvā naṃ jīvitakkhayaṃ pāpessāmī"ti saraṃ sannayhi. Tena
vuttaṃ:-
        [57] "yāvatā karaṇaṃ sabbaṃ      rañño ārocitaṃ mayā
             rājā sutvāna vacanaṃ      usuṃ tassa pakappayi
             idheva ghātayissāmi       mittadubbhiṃ anariyan"ti.
     #[57]  Tattha yāvatā karaṇanti yaṃ tassa mayā kataṃ upakārakaraṇaṃ, taṃ sabbaṃ.
Pakappayīti sannayhi. Mittadubbhinti attano mittesu upakārīsu dubbhanasīlaṃ.
@Footnote: 1 khu.jā. 27/125/285  2 Sī.,Ma. marantopi  3 Sī. gaṅgāvahe
      Tato mahāsatto "esa bālo maṃ nissāya mā nassī"ti cintetvā "mahārāja vadho
nāmesa bālassa vā paṇḍitassa vā na sādhūhi pasaṃsito, aññadatthu garahito eva, tasmā
mā imaṃ ghātehi, ayaṃ yathāruci gacchatu, yañceva tassa `dassāmī'ti tayā paṭiññātaṃ,
tampi ahāpetvāva dehī"ti āha. "ahañca te yaṃ icchitaṃ, taṃ karissāmi, attānaṃ
tuyhaṃ dammī"ti āha. Tena vuttaṃ:-
        [58] "tamahaṃ anurakkhanto       nimminiṃ mama attanā
             tiṭṭhateso mahārāja      kāmakāro bhavāmi te"ti.
     #[58]  Tattha nimmininti taṃ mittadubbhiṃ pāpapuggalaṃ anurakkhanto mama attano
attabhāvena taṃ parivattesiṃ, attānaṃ rañño niyyātetvā rājahatthato pattaṃ tassa maraṇaṃ
nivāresinti attho. Tiṭṭhatesotiādi vinimayākāradassanaṃ.
      [59]  Idāni yadatthaṃ so attavinimayo kato, taṃ dassetuṃ osānagāthamāha.
Tassattho:- tadā maṃ nissāya taṃ mittadubbhiṃ purisaṃ tasmiṃ raññe jīvitā
voropetukāme ahaṃ attānaṃ rañño pariccajanto mama sīlameva anurakkhiṃ, jīvitaṃ pana
nārakkhiṃ. Yaṃ panāhameva attano jīvitanirapekkhaṃ sīlavā āsiṃ, taṃ sammāsambodhiyā eva
kāraṇāti.
      Atha rājā bodhisattena attano jīvitaṃ pariccajitvā tassa purisassa maraṇe
nivārente tuṭṭhamānaso "gaccha bho migarājassa anuggahena mama hatthato maraṇā mutto"ti
vatvā yathāpaṭiññāya tañcassa dhanaṃ dāpesi. Mahāsattassa yathāruciyāva 1- anujānitvā
taṃ nagaraṃ netvā nagarañca bodhisattañca alaṅkārāpetvā deviyā dhammaṃ desāpesi.
Mahāsatto deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ
desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsitvā araññaṃ pavisitvā
@Footnote: 1 Sī. yathāruciyā varaṃ
Migagaṇaparivuto vāsaṃ kappesi. Rājāpi mahāsattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ
datvā dānādīni puññāni katvā sugatiparāyano ahosi. Tadā seṭṭhiputto devadatto
ahosi, rājā ānando, rurumigarājā lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā
idhāpi pavivekārāmatāya janasaṃsaggaṃ anicchato yūthaṃ pahāya ekakavihāro, aḍḍharattasamaye
nadiyā vuyhamānassa karuṇaṃ paridevantassa purisassa aṭṭassaraṃ sutvā sayitaṭṭhānato
vuṭṭhāya nadītīraṃ gantvā mahāgaṅgāya mahati udakoghe vattamāne attano jīvitaṃ
pariccajitvā otaritvā sotaṃ pacchinditvā taṃ purisaṃ attano piṭṭhiyaṃ āropetvā
tīraṃ pāpetvā samassāsetvā phalāphalādīni datvā parissamavinodanaṃ, puna taṃ attano
piṭṭhiṃ āropetvā araññato nīharitvā mahāmagge otāraṇaṃ, saraṃ sannayhitvā
vijjhissāmīti abhimukhe ṭhitassa rañño nibbhayena hutvā paṭimukhameva gantvā paṭhamataraṃ
manussabhāsāya ālapitvā madhurapaṭisanthārakaraṇaṃ, mittadubbhī pāpapurisaṃ hantukāmaṃ
rājānaṃ dhammakathaṃ katvā punapi attano jīvitaṃ pariccajitvā maraṇato pamocanaṃ, tassa ca
rañño yathāpaṭiññaṃ dhanadāpanaṃ, raññā attano vare dīyamāne tena sabbasattānaṃ abhayadāpanaṃ,
rājānañca deviñca pamukhaṃ katvā mahājanassa dhammaṃ desetvā dānādīsu puññesu tesaṃ
patiṭṭhāpanaṃ, laddhābhayānaṃ migānaṃ ovādaṃ datvā manussānaṃ sassakhādanato nivāraṇaṃ,
paṇṇasaññāya ca tassa yāvajjakālā thāvarakaraṇanti evamādayo mahāsattassa guṇānubhāvā
vibhāvetabbāti.
                     Rurumigarājacariyāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 52 page 169-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3719              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3719              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11805              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11805              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]