ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      9.  Jayadisacariyāvaṇṇanā 1-
         [74] Pañcālaraṭṭhe nagaravare    kappilāyaṃ puruttame
              rājā jayadiso nāma      sīlaguṇamupāgato.
         [75] Tassa rañño ahaṃ putto    sutadhammo susīlavā
              alīnasatto guṇavā        anurakkhaparijano sadā.
         [76] Pitā me migavaṃ gantvā    porisādaṃ upāgami
              so me pitumaggahesi      bhakkhosi mama mā calīti.
     #[74]  Navame pañcālaraṭṭheti evaṃnāmake janapade. Nagaravare, kappilāyanti
"kappilā"ti evaṃladdhanāme uttamanagare. "nagaravare"ti vatvā puna "puruttame"ti vacanaṃ
tasmiṃ kāle jambudīpe sabbanagarānaṃ tassa nagarassa agganagarabhāvadassanatthaṃ. Jayadiso
nāmāti raññā attano paccatthike jite jāto, attano vā paccāmittabhūtaṃ
yakkhinīsaṅkhātaṃ jayadisaṃ jitoti evaṃladdhanāmo. Sīlaguṇamupāgatoti ācārasīlañceva
ussāhasampattiyādirājaguṇañca upāgato, tena samannāgatoti attho.
     #[75]  Tassa raññoti jayadisarājassa, ahaṃ putto ahosinti vacanaseso.
Sutadhammoti yāvatā rājaputtena sotabbadhammo nāma, tassa sabbassa sutattā sutadhammo,
bahussutoti attho. Atha vā sutadhammoti vissutadhammo, dhammacariyāya samacariyāya pakāso
paññāto, loke patthaṭakittidhammoti attho. Alīnasattoti evaṃnāmo. Guṇavāti uḷārehi
mahāpurisaguṇehi samannāgato. Anurakkhaparijano sadāti saddhādiguṇavisesayogato catūhi
saṅgahavatthūhi sammadeva saṅgahaṇato ca sabbakālaṃ sambhattaparivārajano.
@Footnote: 1 cha.Ma. alīnasattucariyāvaṇṇanā  2 Sī.,Ma. jātoti
     #[76]  Pitā me migavaṃ gantvā, porisādaṃ upāgamīti mayhaṃ pitā jayadisarājā
migavaṃ caranto araññamajjhaṃ gantvā porisādaṃ manussakhādakaṃ yakkhiniputtaṃ upagañchi,
tena samāgami.
      Jayadisarājā kira ekadivasaṃ "migavaṃ gamissāmī"ti tadanurūpena mahatā parivārena
kapilanagarato nikkhami. Taṃ nikkhantamattameva takkasilāvāsī nando nāma brāhmaṇo
catasso satārahā gāthā nāma kathetuṃ ādāya upasaṅkamitvā attano āgamanakāraṇaṃ
rañño ārocesi. Rājā "nivattitvā suṇissāmī"ti tassa vasanagehaṃ paribbayañca
dāpetvā araññaṃ paviṭṭho "yassa passena migo palāyati, tasseva so gīvā"ti vatvā
mige pariyesanto vicarati. Atheko pasadamigo mahājanassa padasaddena āsayato nikkhamitvā
rañño abhimukho gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā taṃ anubandhitvā
tiyojanamatthake taṃ parikkhīṇajavaṃ ṭhitaṃ vijjhitvā pātesi. Patitaṃ khaggena dvidhā katvā
anatthikopi "maṃsena migaṃ gahetuṃ nāsakkhī"ti vacanamocanatthaṃ kāje katvā āgacchanto
ekassa nigrodhassa mūle dabbatiṇesu nisīditvā thokaṃ vissamitvā gantuṃ ārabhi.
      Tena ca samayena tasseva rañño jeṭṭhabhātā jātadivase eva ekāya
yakkhiniyā khādituṃ gahito ārakkhamanussehi anubaddhāya tāya niddhamanamaggena
gacchantiyā ure ṭhapito mātusaññāya mukhena thanaggahaṇena puttasinehaṃ uppādetvā
saṃvaḍḍhiyamāno tadāhāropayogitāya manussamaṃsaṃ khādanto anukkamena vuddhippatto
attānaṃ antaradhāpanatthaṃ yakkhiniyā dinnaosadhamūlānubhāvena antarahito hutvā
manussamaṃsaṃ khāditvā jīvanto tāya yakkhiniyā matāya taṃ osadhamūlaṃ attano pamādena
nāsetvā dissamānarūpova manussamaṃsaṃ khādanto naggo ubbiggavirūpadassano
rājapurisehi passitvā anubaddho palāyitvā araññaṃ pavisitvā tassa nigrodhassa
mūle vāsaṃ kappento rājānaṃ disvā "bhakkhosi me"ti hatthe aggahesi. Tena vuttaṃ
"so me pitumaggahesi, bhakkhosi mama mā calī"tiādi.
         [77] Tassa taṃ vacanaṃ sutvā      bhīto tasitavedhito
              ūrukkhambho ahu tassa      disvāna porisādakanti.
      Tattha so me pitumaggahesīti so porisādo mama pitaraṃ jayadisarājānaṃ attano
nisinnarukkhasamīpamāgataṃ "mama bhakkho tvaṃ āgatosi, hatthaparipphandanādivasena mā cali,
calantampi ahaṃ taṃ khādissāmī"ti hatthe aggahesi.
     #[77]  Tassāti tassa yakkhiniputtassa. Tasitavedhitoti cittutrāsena tasito
sarīraparikammena vedhito. Ūrukkhambhoti ubhinnaṃ ūrūnaṃ thaddhabhāvo, yena so tato
palāyituṃ nāsakkhi.
      Migavaṃ gahetvā muñcassūti ettha migavanti migavavasena laddhattā taṃ migamaṃsaṃ
"migavan"ti āha. Imaṃ migamaṃsaṃ gahetvā maṃ muñcassūti attho. So hi rājā naṃ
yakkhiniputtaṃ disvā bhīto ūrukkhambhaṃ patvā khāṇuko viya aṭṭhāsi. So vegena
gantvā taṃ hatthe gahetvā "bhakkhosi me āgatosī"ti āha. Atha naṃ rājā
satiṃ paccupaṭṭhapetvā "sace āhāratthiko, imaṃ te maṃsaṃ dadāmi, taṃ gahetvā khāda,
maṃ muñcāhī"ti āha. Taṃ sutvā porisādo "kimidaṃ mayhameva santakaṃ datvā mayā
vohāraṃ karosi, nanu imaṃ maṃsañca tvañca mama hatthagatakālato paṭṭhāya mayhameva
santakaṃ, tasmā taṃ paṭhamaṃ khāditvā pacchā maṃsaṃ khādissāmī"ti āha.
      Atha rājā "maṃsanikkayenāyaṃ na maṃ muñcati, mayā ca migavaṃ āgacchantena tassa
brāhmaṇassa `āgantvā te dhanaṃ dassāmī'ti paṭiññā katā, sacāyaṃ yakkho
anujānissati, saccaṃ anurakkhanto gehaṃ gantvā taṃ paṭiññaṃ mocetvā puna imassa
yakkhassa bhattatthaṃ āgaccheyyan"ti cintetvā tassa tamatthaṃ ārocesi. Taṃ sutvā
Porisādo "sace tvaṃ saccaṃ anurakkhanto gantukāmosi, gantvā tassa brāhmaṇassa
dātabbaṃ dhanaṃ datvā saccaṃ anurakkhanto sīghaṃ puna āgaccheyyāsī"ti vatvā rājānaṃ
vissajjesi. So tena vissaṭṭho "tvaṃ mā cintayi, ahaṃ pātova āgamissāmī"ti vatvā
magganimittāni sallakkhento attano balakāyaṃ upagantvā tena parivuto nagaraṃ
pavisitvā taṃ nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane nisīdāpetvā tā gāthā
sutvā cattāri sahassāni datvā yānaṃ āropetvā "imaṃ takkasilameva nethā"ti manusse
datvā brāhmaṇaṃ uyyojetvā dutiyadivase porisādassa santikaṃ gantukāmo puttaṃ
rajje patiṭṭhapetuṃ anusāsaniñca dento tamatthaṃ ārocesi. Tena vuttaṃ:-
         [78] "migavaṃ gahetvā muñcassu   katvā āgamanaṃ puna
              brāhmaṇassa dhanaṃ datvā    pitā āmantayī mamaṃ.
         [79] Rajjaṃ putta paṭipajja       mā pamajji puraṃ idaṃ
              kataṃ me porisādena      mama āgamanaṃ punā"ti.
     #[78]  Tattha āgamanaṃ punāti puna āgamanaṃ paṭiññātassa 1- porisādassa
saṅgaraṃ katvā. Brāhmaṇassa dhanaṃ datvāti takkasilato āgatassa nandanāmassa
brāhmaṇassa tā gāthā sutvā catusahassaparimāṇaṃ dhanaṃ datvā. Pitā āmantayī
mamanti mama pitā jayadisarājā maṃ āmantesi.
     #[79]  Kathaṃ āmantesīti ce? āha "rajjan"tiādi. Tassattho:- putta tvaṃ
Imaṃ kulasantakaṃ rajjaṃ paṭipajja, yathāhaṃ dhammena samena rajjaṃ kāremi, evaṃ tvampi
chattaṃ ussāpetvā rajjaṃ kārehi, tvaṃ idaṃ puraṃ rakkhanto rajjañca kārento
mā pamādamāpajji, asukasmiṃ ṭhāne nigrodharukkhamūle porisādena yakkhena katametaṃ
mayā saṅgaraṃ mama puna tassa santikaṃ āgamanaṃ uddissa, kevalaṃ tassa brāhmaṇassa
dhanadānatthaṃ idhāgato saccaṃ anurakkhanto, tasmā tatthāhaṃ gamissāmīti.
@Footnote: 1 Sī.,Ma. patthitassa
      Taṃ sutvā mahāsatto "mā kho tvaṃ mahārāja tattha agamāsi, ahaṃ tattha
gamissāmi, sace pana tvaṃ tāta gamissasiyeva, ahampi tayā saddhiṃ gamissāmiyevā"ti.
"evaṃ sante mayaṃ ubhopi na bhavissāma, tasmā ahameva tattha gamissāmī"ti nānappakārena
vārentaṃ rājānaṃ saññāpetvā mātāpitaro vanditvā pitu atthāya attānaṃ
pariccajitvā sotthibhāvāya pitari sāsitavādaṃ payuñjamāne mātubhaginibhariyāsu ca
saccakiriyaṃ karontīsu āvudhaṃ gahetvā nagarato nikkhamitvā assupuṇṇamukhaṃ mahājanaṃ
anubandhantaṃ āpucchitvā pitarā akkhātanayena yakkhavāsamaggaṃ paṭipajji.
Yakkhiniputtopi "khattiyā nāma bahumāyā, ko jānāti, kiṃ bhavissatī"ti rukkhaṃ
abhiruhitvā rañño āgamanaṃ olokento nisinno kumāraṃ āgacchantaṃ disvā "pitaraṃ
nivattetvā putto āgato bhavissati, natthi me bhayan"ti otaritvā tassa piṭṭhiṃ
dassetvāva nisīdi. Mahāsatto āgantvā tassa purato aṭṭhāsi. Tena vuttaṃ:-
         [80] "mātāpitū ca vanditvā    nimminitvāna attanā 1-
              nikkhipitvā dhanuṃ khaggaṃ      porisādamupāgamiṃ.
         [81] Sasatthahatthūpagataṃ          kadāci so tasissati
              tena bhijjissatī sīlaṃ       parittāsaṃ kate mayi.
         [82] Sīlakhaṇḍabhayā mayhaṃ        tassa dessaṃ na byāhariṃ
              mettacitto hitavādī      idaṃ vacanamabravin"ti. 2-
     #[81]  Sasatthahatthūpagatanti sasatthahatthaṃ upagataṃ āvudhapāṇiṃ maṃ attano santikaṃ
upagataṃ disvā. Kadāci so tasissatīti so yakkho api taseyya. Tena bhijjissatī
sīlanti tena tassa tāsuppādanena mayhaṃ sīlaṃ vinassati saṅkisissati. Parittāsaṃ kate
mayīti mayi tassa paritāsaṃ kate sati.
@Footnote: 1 pāḷi. attānaṃ  2 khu.cariyā. 33/80-2/609
     #[82]  Sīlakhaṇḍabhayā mayhaṃ, tassa dessaṃ na byāharinti yathā ca sīlabhedabhayena
nihitasattho tassa santikaṃ agamāsi, evaṃ mayhaṃ sīlakhaṇḍabhayā eva tassa porisādassa
dessaṃ aniṭṭhampi na byāhariṃ, kevalaṃ pana mettacittena hitavādī idaṃ idāni
vakkhamānaṃ vacanaṃ abhāsiṃ.
      Mahāsatto ca gantvā purato ṭhito, yakkhiniputto taṃ vīmaṃsitukāmo "kosi tvaṃ,
kuto āgato, kiṃ maṃ na jānāsi `luddo manussamaṃsakhādako'ti kasmā ca idhāgatosī"ti
pucchi. Kumāro "ahaṃ jayadisarañño putto tvaṃ porisādakoti jānāmi, pitu jīvitaṃ
rakkhituṃ idhāgato, tasmā taṃ muñca, maṃ khādā"ti āha. Puna yakkhiniputto mukhākāreneva
"taṃ tassa 1- puttoti ahaṃ jānāmi, dukkaraṃ pana tayā kataṃ evaṃ āgacchantenā"ti āha.
Kumāro "na idaṃ dukkaraṃ, yaṃ pitu atthe jīvitapariccajanaṃ, mātāpituhetu hi evarūpaṃ
puññaṃ katvā ekanteneva sagge pamodati, ahañca `amaraṇadhammo nāma koci satto natthī"ti
jānāmi, attanā kiñci ca kataṃ pāpaṃ nāma na sarāmi, tasmā maraṇatopi me bhayaṃ natthi,
idaṃ sarīraṃ mayā te nissaṭṭhaṃ, aggiṃ jāletvā khādā"ti āha. Tena vuttaṃ:-
         [83] "ujjālehi mahāaggiṃ     papatissāmi rukkhato
              tvaṃ pakkakālamaññāya      bhakkhaya maṃ pitāmahā"ti.
      Taṃ sutvā yakkhiniputto "na sakkā imassa maṃsaṃ khādituṃ, upāyena imaṃ 2-
palāpessāmī"ti cintetvā "tena hi araññaṃ pavisitvā sāradārūni āharitvā
niddhūme aṅgāre karohi, tattha te maṃsaṃ pacitvā khādissāmī"ti āha. Mahāsatto tathā
katvā tassa ārocesi. So taṃ olokento "ayaṃ purisasīho maraṇatopi bhayaṃ natthi,
evaṃ nibbhayo nāma na mayā diṭṭhapubbo"ti lomahaṃsajāto kumāraṃ olokesi. Kumāro
kissa maṃ olokesi, na yathāvuttaṃ karosīti. Yakkhiniputto mahāsattaṃ "sattadhā tassa
muddhā phaleyya, yo taṃ khādeyyā"ti āha. Sace maṃ na khāditukāmosi, atha kasmā
@Footnote: 1 Sī. gatassa  2 Ma. naṃ
Aggiṃ kāresīti. Tava pariggaṇhanatthanti. Tvaṃ idāni maṃ kathaṃ pariggaṇhissasi,
svāhaṃ tiracchānayoniyaṃ nibbattopi sakkassa devarañño attānaṃ pariggaṇhituṃ na
adāsin"ti tamatthaṃ 1- dassento:-
                  "idaṃ hi so brāhmaṇaṃ maññamāno
                  saso avāsesi sake sarīre
                  teneva so candimā devaputto
                  sasatthuto 2- kāmaduhajja yakkhā"ti 3-
gāthamāha.
      Tattha saso avāsesi sake sarīreti attano sarīrahetu imaṃ sarīraṃ khāditvā idha
vasāti evaṃ sake sarīre attano sarīraṃ dento taṃ brāhmaṇarūpaṃ sakkaṃ tattha vāsesi.
Sasatthutoti "sasī"ti evaṃ sasasaddena thuto. Kāmaduhoti kāmavaḍḍhano. Yakkhāti deva. 4-
      Evaṃ mahāsatto cande sasalakkhaṇaṃ kappaṭṭhiyaṃ pāṭihāriyaṃ sakkhiṃ katvā attano
sakkenapi pariggaṇhituṃ asakkuṇeyyataṃ abhāsi. Taṃ sutvā porisādo
acchariyabbhutacittajāto:-
                  "cando yathā rāhumukhā pamutto
                  virocate paṇṇaraseva bhāṇumā
                  evaṃ tuvaṃ porisādā pamutto
                  viroca kapile 5- mahānubhāva
                  āmodayaṃ pitaraṃ mātarañca
                  sabbo ca te nandatu ñātipakkho"ti 6-
gāthaṃ vatvā "gaccha mahāvīrā"ti kumāraṃ vissajjesi. Sopi taṃ nibbisevanaṃ katvā pañca
sīlāni datvā "yakkho nu kho esa, no"ti vīmaṃsanto "yakkhānaṃ akkhīni rattāni
@Footnote: 1 cha.Ma. imamatthaṃ  2 pāḷi. sasaṭṭhako  3 khu.jā. 27/93/394  4 Ma. yakkhoti devo
@5 pāḷi. kapille, Sī., i. kampilla  6 khu.jā. 27/94/394
Honti animisāni ca, chāyā ca na paññāyati, asambhīto hoti, na imassa tathā, tasmā
nāyaṃ yakkho manusso eso, mayhaṃ kira pitu tayo bhātaro yakkhiniyā gahitā, tesu tāya
dve khāditā bhavissanti, eko puttasinehena paṭijaggito bhavissati, iminā tena
bhavitabban"ti nayaggāhena anumānena sabbaññutaññāṇena viya aviparītato niṭṭhaṃ
gantvā "mayhaṃ pitu ācikkhitvā rajje patiṭṭhāpessāmī"ti cintetvā "na tvaṃ
yakkho, pitu me jeṭṭhabhātikosi, ehi mayā saddhiṃ gantvā kulasantakaṃ rajjaṃ
paṭipajjāhī"ti āha. Tena vuttaṃ "tvaṃ pitāmahā"ti, tvaṃ mama mahāpitāti attho.
Itarena "nāhaṃ manusso"ti vutte tena saddhātabbassa dibbacakkhukatāpasassa santikaṃ
nesi. Tāpasena "kiṃ karontā pitā puttā araññe vicarathā"ti pitubhāve kathite porisādo
saddahitvā "gaccha tāta tvaṃ, na me rajjena attho, pabbajissāmahan"ti tāpasassa
santike isipabbajjaṃ pabbaji. Tena vuttaṃ:-
      [84] "iti sīlavataṃ hetu         nārakkhiṃ mama jīvitaṃ
           pabbājesiṃ cahaṃ tassa       sadā pāṇātipātikan"ti.
          Tattha sīlavataṃ hetūti sīlavantānaṃ mama pitūnaṃ hetu, atha vā sīlavataṃ hetūti
sīlavatahetu, mayhaṃ sīlavatasamādānanimittaṃ tassa abhijjanatthaṃ. Tassāti taṃ porisādaṃ.
      Atha mahāsatto attano mahāpitaraṃ pabbajitaṃ vanditvā nagarassa samīpaṃ
gantvā "kumāro kira āgato"ti sutvā haṭṭhatuṭṭhena raññā nāgarehi
negamajānapadehi ca paccuggato rājānaṃ vanditvā sabbaṃ pavattiṃ ārocesi. Taṃ
sutvā rājā taṅkhaṇaññeva bheriṃ carāpetvā mahantena parivārena tassa
santikaṃ gantvā "ehi bhātika rajjaṃ paṭipajjāhī"ti āha. "alaṃ mahārājā"ti. Tena
hi mayhaṃ uyyāne vasāti. Na āgacchāmīti. Rājā tassa assamassa avidūre
gāmaṃ nivesetvā bhikkhaṃ paṭṭhapesi. So cūḷakammāsadammanigamo nāma jāto.
Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso sāriputto, porisādo
aṅgulimālo, kaniṭṭhā uppalavaṇṇā, aggamahesī rāhulamātā, alīnasattukumāro
lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā
pitarā nivāriyamāno attano jīvitaṃ pariccajitvā pitu jīvitarakkhaṇatthaṃ "porisādassa
santikaṃ gamissāmī"ti nicchayo, tassa ca santāsapariharaṇatthaṃ nihitasatthassa gamanaṃ,
"attano sīlakhaṇḍanaṃ mā hotū"ti tena piyavācāya samudācāro, tena ca nānānayehi
pariggaṇhiyamānassa maraṇasantāsābhāvo, pitu atthe mayhaṃ sarīraṃ saphalaṃ karissāmīti
haṭṭhatuṭṭhabhāvo, sakkenāpi pariggaṇhituṃ asakkuṇeyyassa sasajātiyampi pariccāgatthaṃ
attano jīvitanirapekkhabhāvassa jānanaṃ, tena samāgamepi ossaṭṭhepi cittassa
vikārābhāvo, tassa ca manussabhāvamahāpitubhāvānaṃ aviparītato jānanaṃ, ñātamatte
ca taṃ kulasantake rajje patiṭṭhāpetukāmatā, dhammadesanāya saṃvejetvā sīlesu
patiṭṭhāpananti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbāti.
                      Jayadisacariyāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 194-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4292              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4292              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11868              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]