ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                      9.  Jayadisacariyavannana 1-
         [74] Pancalaratthe nagaravare    kappilayam puruttame
              raja jayadiso nama      silagunamupagato.
         [75] Tassa ranno aham putto    sutadhammo susilava
              alinasatto gunava        anurakkhaparijano sada.
         [76] Pita me migavam gantva    porisadam upagami
              so me pitumaggahesi      bhakkhosi mama ma caliti.
     #[74]  Navame pancalarattheti evamnamake janapade. Nagaravare, kappilayanti
"kappila"ti evamladdhaname uttamanagare. "nagaravare"ti vatva puna "puruttame"ti vacanam
tasmim kale jambudipe sabbanagaranam tassa nagarassa agganagarabhavadassanattham. Jayadiso
namati ranna attano paccatthike jite jato, attano va paccamittabhutam
yakkhinisankhatam jayadisam jitoti evamladdhanamo. Silagunamupagatoti acarasilanceva
ussahasampattiyadirajagunanca upagato, tena samannagatoti attho.
     #[75]  Tassa rannoti jayadisarajassa, aham putto ahosinti vacanaseso.
Sutadhammoti yavata rajaputtena sotabbadhammo nama, tassa sabbassa sutatta sutadhammo,
bahussutoti attho. Atha va sutadhammoti vissutadhammo, dhammacariyaya samacariyaya pakaso
pannato, loke patthatakittidhammoti attho. Alinasattoti evamnamo. Gunavati ularehi
mahapurisagunehi samannagato. Anurakkhaparijano sadati saddhadigunavisesayogato catuhi
sangahavatthuhi sammadeva sangahanato ca sabbakalam sambhattaparivarajano.
@Footnote: 1 cha.Ma. alinasattucariyavannana  2 Si.,Ma. jatoti
     #[76]  Pita me migavam gantva, porisadam upagamiti mayham pita jayadisaraja
migavam caranto arannamajjham gantva porisadam manussakhadakam yakkhiniputtam upaganchi,
tena samagami.
      Jayadisaraja kira ekadivasam "migavam gamissami"ti tadanurupena mahata parivarena
kapilanagarato nikkhami. Tam nikkhantamattameva takkasilavasi nando nama brahmano
catasso sataraha gatha nama kathetum adaya upasankamitva attano agamanakaranam
ranno arocesi. Raja "nivattitva sunissami"ti tassa vasanageham paribbayanca
dapetva arannam pavittho "yassa passena migo palayati, tasseva so giva"ti vatva
mige pariyesanto vicarati. Atheko pasadamigo mahajanassa padasaddena asayato nikkhamitva
ranno abhimukho gantva palayi. Amacca parihasam karimsu. Raja tam anubandhitva
tiyojanamatthake tam parikkhinajavam thitam vijjhitva patesi. Patitam khaggena dvidha katva
anatthikopi "mamsena migam gahetum nasakkhi"ti vacanamocanattham kaje katva agacchanto
ekassa nigrodhassa mule dabbatinesu nisiditva thokam vissamitva gantum arabhi.
      Tena ca samayena tasseva ranno jetthabhata jatadivase eva ekaya
yakkhiniya khaditum gahito arakkhamanussehi anubaddhaya taya niddhamanamaggena
gacchantiya ure thapito matusannaya mukhena thanaggahanena puttasineham uppadetva
samvaddhiyamano tadaharopayogitaya manussamamsam khadanto anukkamena vuddhippatto
attanam antaradhapanattham yakkhiniya dinnaosadhamulanubhavena antarahito hutva
manussamamsam khaditva jivanto taya yakkhiniya mataya tam osadhamulam attano pamadena
nasetva dissamanarupova manussamamsam khadanto naggo ubbiggavirupadassano
rajapurisehi passitva anubaddho palayitva arannam pavisitva tassa nigrodhassa
mule vasam kappento rajanam disva "bhakkhosi me"ti hatthe aggahesi. Tena vuttam
"so me pitumaggahesi, bhakkhosi mama ma cali"tiadi.
         [77] Tassa tam vacanam sutva      bhito tasitavedhito
              urukkhambho ahu tassa      disvana porisadakanti.
      Tattha so me pitumaggahesiti so porisado mama pitaram jayadisarajanam attano
nisinnarukkhasamipamagatam "mama bhakkho tvam agatosi, hatthaparipphandanadivasena ma cali,
calantampi aham tam khadissami"ti hatthe aggahesi.
     #[77]  Tassati tassa yakkhiniputtassa. Tasitavedhitoti cittutrasena tasito
sariraparikammena vedhito. Urukkhambhoti ubhinnam urunam thaddhabhavo, yena so tato
palayitum nasakkhi.
      Migavam gahetva muncassuti ettha migavanti migavavasena laddhatta tam migamamsam
"migavan"ti aha. Imam migamamsam gahetva mam muncassuti attho. So hi raja nam
yakkhiniputtam disva bhito urukkhambham patva khanuko viya atthasi. So vegena
gantva tam hatthe gahetva "bhakkhosi me agatosi"ti aha. Atha nam raja
satim paccupatthapetva "sace aharatthiko, imam te mamsam dadami, tam gahetva khada,
mam muncahi"ti aha. Tam sutva porisado "kimidam mayhameva santakam datva maya
voharam karosi, nanu imam mamsanca tvanca mama hatthagatakalato patthaya mayhameva
santakam, tasma tam pathamam khaditva paccha mamsam khadissami"ti aha.
      Atha raja "mamsanikkayenayam na mam muncati, maya ca migavam agacchantena tassa
brahmanassa `agantva te dhanam dassami'ti patinna kata, sacayam yakkho
anujanissati, saccam anurakkhanto geham gantva tam patinnam mocetva puna imassa
yakkhassa bhattattham agaccheyyan"ti cintetva tassa tamattham arocesi. Tam sutva
Porisado "sace tvam saccam anurakkhanto gantukamosi, gantva tassa brahmanassa
databbam dhanam datva saccam anurakkhanto sigham puna agaccheyyasi"ti vatva rajanam
vissajjesi. So tena vissattho "tvam ma cintayi, aham patova agamissami"ti vatva
magganimittani sallakkhento attano balakayam upagantva tena parivuto nagaram
pavisitva tam nandabrahmanam pakkosapetva maharahe asane nisidapetva ta gatha
sutva cattari sahassani datva yanam aropetva "imam takkasilameva netha"ti manusse
datva brahmanam uyyojetva dutiyadivase porisadassa santikam gantukamo puttam
rajje patitthapetum anusasaninca dento tamattham arocesi. Tena vuttam:-
         [78] "migavam gahetva muncassu   katva agamanam puna
              brahmanassa dhanam datva    pita amantayi mamam.
         [79] Rajjam putta patipajja       ma pamajji puram idam
              katam me porisadena      mama agamanam puna"ti.
     #[78]  Tattha agamanam punati puna agamanam patinnatassa 1- porisadassa
sangaram katva. Brahmanassa dhanam datvati takkasilato agatassa nandanamassa
brahmanassa ta gatha sutva catusahassaparimanam dhanam datva. Pita amantayi
mamanti mama pita jayadisaraja mam amantesi.
     #[79]  Katham amantesiti ce? aha "rajjan"tiadi. Tassattho:- putta tvam
Imam kulasantakam rajjam patipajja, yathaham dhammena samena rajjam karemi, evam tvampi
chattam ussapetva rajjam karehi, tvam idam puram rakkhanto rajjanca karento
ma pamadamapajji, asukasmim thane nigrodharukkhamule porisadena yakkhena katametam
maya sangaram mama puna tassa santikam agamanam uddissa, kevalam tassa brahmanassa
dhanadanattham idhagato saccam anurakkhanto, tasma tatthaham gamissamiti.
@Footnote: 1 Si.,Ma. patthitassa
      Tam sutva mahasatto "ma kho tvam maharaja tattha agamasi, aham tattha
gamissami, sace pana tvam tata gamissasiyeva, ahampi taya saddhim gamissamiyeva"ti.
"evam sante mayam ubhopi na bhavissama, tasma ahameva tattha gamissami"ti nanappakarena
varentam rajanam sannapetva matapitaro vanditva pitu atthaya attanam
pariccajitva sotthibhavaya pitari sasitavadam payunjamane matubhaginibhariyasu ca
saccakiriyam karontisu avudham gahetva nagarato nikkhamitva assupunnamukham mahajanam
anubandhantam apucchitva pitara akkhatanayena yakkhavasamaggam patipajji.
Yakkhiniputtopi "khattiya nama bahumaya, ko janati, kim bhavissati"ti rukkham
abhiruhitva ranno agamanam olokento nisinno kumaram agacchantam disva "pitaram
nivattetva putto agato bhavissati, natthi me bhayan"ti otaritva tassa pitthim
dassetvava nisidi. Mahasatto agantva tassa purato atthasi. Tena vuttam:-
         [80] "matapitu ca vanditva    nimminitvana attana 1-
              nikkhipitva dhanum khaggam      porisadamupagamim.
         [81] Sasatthahatthupagatam          kadaci so tasissati
              tena bhijjissati silam       parittasam kate mayi.
         [82] Silakhandabhaya mayham        tassa dessam na byaharim
              mettacitto hitavadi      idam vacanamabravin"ti. 2-
     #[81]  Sasatthahatthupagatanti sasatthahattham upagatam avudhapanim mam attano santikam
upagatam disva. Kadaci so tasissatiti so yakkho api taseyya. Tena bhijjissati
silanti tena tassa tasuppadanena mayham silam vinassati sankisissati. Parittasam kate
mayiti mayi tassa paritasam kate sati.
@Footnote: 1 pali. attanam  2 khu.cariya. 33/80-2/609
     #[82]  Silakhandabhaya mayham, tassa dessam na byaharinti yatha ca silabhedabhayena
nihitasattho tassa santikam agamasi, evam mayham silakhandabhaya eva tassa porisadassa
dessam anitthampi na byaharim, kevalam pana mettacittena hitavadi idam idani
vakkhamanam vacanam abhasim.
      Mahasatto ca gantva purato thito, yakkhiniputto tam vimamsitukamo "kosi tvam,
kuto agato, kim mam na janasi `luddo manussamamsakhadako'ti kasma ca idhagatosi"ti
pucchi. Kumaro "aham jayadisaranno putto tvam porisadakoti janami, pitu jivitam
rakkhitum idhagato, tasma tam munca, mam khada"ti aha. Puna yakkhiniputto mukhakareneva
"tam tassa 1- puttoti aham janami, dukkaram pana taya katam evam agacchantena"ti aha.
Kumaro "na idam dukkaram, yam pitu atthe jivitapariccajanam, matapituhetu hi evarupam
punnam katva ekanteneva sagge pamodati, ahanca `amaranadhammo nama koci satto natthi"ti
janami, attana kinci ca katam papam nama na sarami, tasma maranatopi me bhayam natthi,
idam sariram maya te nissattham, aggim jaletva khada"ti aha. Tena vuttam:-
         [83] "ujjalehi mahaaggim     papatissami rukkhato
              tvam pakkakalamannaya      bhakkhaya mam pitamaha"ti.
      Tam sutva yakkhiniputto "na sakka imassa mamsam khaditum, upayena imam 2-
palapessami"ti cintetva "tena hi arannam pavisitva saradaruni aharitva
niddhume angare karohi, tattha te mamsam pacitva khadissami"ti aha. Mahasatto tatha
katva tassa arocesi. So tam olokento "ayam purisasiho maranatopi bhayam natthi,
evam nibbhayo nama na maya ditthapubbo"ti lomahamsajato kumaram olokesi. Kumaro
kissa mam olokesi, na yathavuttam karositi. Yakkhiniputto mahasattam "sattadha tassa
muddha phaleyya, yo tam khadeyya"ti aha. Sace mam na khaditukamosi, atha kasma
@Footnote: 1 Si. gatassa  2 Ma. nam
Aggim karesiti. Tava parigganhanatthanti. Tvam idani mam katham parigganhissasi,
svaham tiracchanayoniyam nibbattopi sakkassa devaranno attanam parigganhitum na
adasin"ti tamattham 1- dassento:-
                  "idam hi so brahmanam mannamano
                  saso avasesi sake sarire
                  teneva so candima devaputto
                  sasatthuto 2- kamaduhajja yakkha"ti 3-
gathamaha.
      Tattha saso avasesi sake sarireti attano sarirahetu imam sariram khaditva idha
vasati evam sake sarire attano sariram dento tam brahmanarupam sakkam tattha vasesi.
Sasatthutoti "sasi"ti evam sasasaddena thuto. Kamaduhoti kamavaddhano. Yakkhati deva. 4-
      Evam mahasatto cande sasalakkhanam kappatthiyam patihariyam sakkhim katva attano
sakkenapi parigganhitum asakkuneyyatam abhasi. Tam sutva porisado
acchariyabbhutacittajato:-
                  "cando yatha rahumukha pamutto
                  virocate pannaraseva bhanuma
                  evam tuvam porisada pamutto
                  viroca kapile 5- mahanubhava
                  amodayam pitaram mataranca
                  sabbo ca te nandatu natipakkho"ti 6-
gatham vatva "gaccha mahavira"ti kumaram vissajjesi. Sopi tam nibbisevanam katva panca
silani datva "yakkho nu kho esa, no"ti vimamsanto "yakkhanam akkhini rattani
@Footnote: 1 cha.Ma. imamattham  2 pali. sasatthako  3 khu.ja. 27/93/394  4 Ma. yakkhoti devo
@5 pali. kapille, Si., i. kampilla  6 khu.ja. 27/94/394
Honti animisani ca, chaya ca na pannayati, asambhito hoti, na imassa tatha, tasma
nayam yakkho manusso eso, mayham kira pitu tayo bhataro yakkhiniya gahita, tesu taya
dve khadita bhavissanti, eko puttasinehena patijaggito bhavissati, imina tena
bhavitabban"ti nayaggahena anumanena sabbannutannanena viya aviparitato nittham
gantva "mayham pitu acikkhitva rajje patitthapessami"ti cintetva "na tvam
yakkho, pitu me jetthabhatikosi, ehi maya saddhim gantva kulasantakam rajjam
patipajjahi"ti aha. Tena vuttam "tvam pitamaha"ti, tvam mama mahapitati attho.
Itarena "naham manusso"ti vutte tena saddhatabbassa dibbacakkhukatapasassa santikam
nesi. Tapasena "kim karonta pita putta aranne vicaratha"ti pitubhave kathite porisado
saddahitva "gaccha tata tvam, na me rajjena attho, pabbajissamahan"ti tapasassa
santike isipabbajjam pabbaji. Tena vuttam:-
      [84] "iti silavatam hetu         narakkhim mama jivitam
           pabbajesim caham tassa       sada panatipatikan"ti.
          Tattha silavatam hetuti silavantanam mama pitunam hetu, atha va silavatam hetuti
silavatahetu, mayham silavatasamadananimittam tassa abhijjanattham. Tassati tam porisadam.
      Atha mahasatto attano mahapitaram pabbajitam vanditva nagarassa samipam
gantva "kumaro kira agato"ti sutva hatthatutthena ranna nagarehi
negamajanapadehi ca paccuggato rajanam vanditva sabbam pavattim arocesi. Tam
sutva raja tankhananneva bherim carapetva mahantena parivarena tassa
santikam gantva "ehi bhatika rajjam patipajjahi"ti aha. "alam maharaja"ti. Tena
hi mayham uyyane vasati. Na agacchamiti. Raja tassa assamassa avidure
gamam nivesetva bhikkham patthapesi. So culakammasadammanigamo nama jato.
Tada matapitaro maharajakulani ahesum, tapaso sariputto, porisado
angulimalo, kanittha uppalavanna, aggamahesi rahulamata, alinasattukumaro
lokanatho.
      Tassa idhapi hettha vuttanayeneva yatharaham sesaparamiyo niddharetabba. Tatha
pitara nivariyamano attano jivitam pariccajitva pitu jivitarakkhanattham "porisadassa
santikam gamissami"ti nicchayo, tassa ca santasapariharanattham nihitasatthassa gamanam,
"attano silakhandanam ma hotu"ti tena piyavacaya samudacaro, tena ca nananayehi
parigganhiyamanassa maranasantasabhavo, pitu atthe mayham sariram saphalam karissamiti
hatthatutthabhavo, sakkenapi parigganhitum asakkuneyyassa sasajatiyampi pariccagattham
attano jivitanirapekkhabhavassa jananam, tena samagamepi ossatthepi cittassa
vikarabhavo, tassa ca manussabhavamahapitubhavanam aviparitato jananam, natamatte
ca tam kulasantake rajje patitthapetukamata, dhammadesanaya samvejetva silesu
patitthapananti evamadayo idha bodhisattassa gunanubhava vibhavetabbati.
                      Jayadisacariyavannana nitthita.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 194-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4292&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4292&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11868              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]