ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page194.

9. Jayadisacariyāvaṇṇanā 1- [74] Pañcālaraṭṭhe nagaravare kappilāyaṃ puruttame rājā jayadiso nāma sīlaguṇamupāgato. [75] Tassa rañño ahaṃ putto sutadhammo susīlavā alīnasatto guṇavā anurakkhaparijano sadā. [76] Pitā me migavaṃ gantvā porisādaṃ upāgami so me pitumaggahesi bhakkhosi mama mā calīti. #[74] Navame pañcālaraṭṭheti evaṃnāmake janapade. Nagaravare, kappilāyanti "kappilā"ti evaṃladdhanāme uttamanagare. "nagaravare"ti vatvā puna "puruttame"ti vacanaṃ tasmiṃ kāle jambudīpe sabbanagarānaṃ tassa nagarassa agganagarabhāvadassanatthaṃ. Jayadiso nāmāti raññā attano paccatthike jite jāto, attano vā paccāmittabhūtaṃ yakkhinīsaṅkhātaṃ jayadisaṃ jitoti evaṃladdhanāmo. Sīlaguṇamupāgatoti ācārasīlañceva ussāhasampattiyādirājaguṇañca upāgato, tena samannāgatoti attho. #[75] Tassa raññoti jayadisarājassa, ahaṃ putto ahosinti vacanaseso. Sutadhammoti yāvatā rājaputtena sotabbadhammo nāma, tassa sabbassa sutattā sutadhammo, bahussutoti attho. Atha vā sutadhammoti vissutadhammo, dhammacariyāya samacariyāya pakāso paññāto, loke patthaṭakittidhammoti attho. Alīnasattoti evaṃnāmo. Guṇavāti uḷārehi mahāpurisaguṇehi samannāgato. Anurakkhaparijano sadāti saddhādiguṇavisesayogato catūhi saṅgahavatthūhi sammadeva saṅgahaṇato ca sabbakālaṃ sambhattaparivārajano. @Footnote: 1 cha.Ma. alīnasattucariyāvaṇṇanā 2 Sī.,Ma. jātoti

--------------------------------------------------------------------------------------------- page195.

#[76] Pitā me migavaṃ gantvā, porisādaṃ upāgamīti mayhaṃ pitā jayadisarājā migavaṃ caranto araññamajjhaṃ gantvā porisādaṃ manussakhādakaṃ yakkhiniputtaṃ upagañchi, tena samāgami. Jayadisarājā kira ekadivasaṃ "migavaṃ gamissāmī"ti tadanurūpena mahatā parivārena kapilanagarato nikkhami. Taṃ nikkhantamattameva takkasilāvāsī nando nāma brāhmaṇo catasso satārahā gāthā nāma kathetuṃ ādāya upasaṅkamitvā attano āgamanakāraṇaṃ rañño ārocesi. Rājā "nivattitvā suṇissāmī"ti tassa vasanagehaṃ paribbayañca dāpetvā araññaṃ paviṭṭho "yassa passena migo palāyati, tasseva so gīvā"ti vatvā mige pariyesanto vicarati. Atheko pasadamigo mahājanassa padasaddena āsayato nikkhamitvā rañño abhimukho gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā taṃ anubandhitvā tiyojanamatthake taṃ parikkhīṇajavaṃ ṭhitaṃ vijjhitvā pātesi. Patitaṃ khaggena dvidhā katvā anatthikopi "maṃsena migaṃ gahetuṃ nāsakkhī"ti vacanamocanatthaṃ kāje katvā āgacchanto ekassa nigrodhassa mūle dabbatiṇesu nisīditvā thokaṃ vissamitvā gantuṃ ārabhi. Tena ca samayena tasseva rañño jeṭṭhabhātā jātadivase eva ekāya yakkhiniyā khādituṃ gahito ārakkhamanussehi anubaddhāya tāya niddhamanamaggena gacchantiyā ure ṭhapito mātusaññāya mukhena thanaggahaṇena puttasinehaṃ uppādetvā saṃvaḍḍhiyamāno tadāhāropayogitāya manussamaṃsaṃ khādanto anukkamena vuddhippatto attānaṃ antaradhāpanatthaṃ yakkhiniyā dinnaosadhamūlānubhāvena antarahito hutvā manussamaṃsaṃ khāditvā jīvanto tāya yakkhiniyā matāya taṃ osadhamūlaṃ attano pamādena nāsetvā dissamānarūpova manussamaṃsaṃ khādanto naggo ubbiggavirūpadassano rājapurisehi passitvā anubaddho palāyitvā araññaṃ pavisitvā tassa nigrodhassa mūle vāsaṃ kappento rājānaṃ disvā "bhakkhosi me"ti hatthe aggahesi. Tena vuttaṃ "so me pitumaggahesi, bhakkhosi mama mā calī"tiādi.

--------------------------------------------------------------------------------------------- page196.

[77] Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito ūrukkhambho ahu tassa disvāna porisādakanti. Tattha so me pitumaggahesīti so porisādo mama pitaraṃ jayadisarājānaṃ attano nisinnarukkhasamīpamāgataṃ "mama bhakkho tvaṃ āgatosi, hatthaparipphandanādivasena mā cali, calantampi ahaṃ taṃ khādissāmī"ti hatthe aggahesi. #[77] Tassāti tassa yakkhiniputtassa. Tasitavedhitoti cittutrāsena tasito sarīraparikammena vedhito. Ūrukkhambhoti ubhinnaṃ ūrūnaṃ thaddhabhāvo, yena so tato palāyituṃ nāsakkhi. Migavaṃ gahetvā muñcassūti ettha migavanti migavavasena laddhattā taṃ migamaṃsaṃ "migavan"ti āha. Imaṃ migamaṃsaṃ gahetvā maṃ muñcassūti attho. So hi rājā naṃ yakkhiniputtaṃ disvā bhīto ūrukkhambhaṃ patvā khāṇuko viya aṭṭhāsi. So vegena gantvā taṃ hatthe gahetvā "bhakkhosi me āgatosī"ti āha. Atha naṃ rājā satiṃ paccupaṭṭhapetvā "sace āhāratthiko, imaṃ te maṃsaṃ dadāmi, taṃ gahetvā khāda, maṃ muñcāhī"ti āha. Taṃ sutvā porisādo "kimidaṃ mayhameva santakaṃ datvā mayā vohāraṃ karosi, nanu imaṃ maṃsañca tvañca mama hatthagatakālato paṭṭhāya mayhameva santakaṃ, tasmā taṃ paṭhamaṃ khāditvā pacchā maṃsaṃ khādissāmī"ti āha. Atha rājā "maṃsanikkayenāyaṃ na maṃ muñcati, mayā ca migavaṃ āgacchantena tassa brāhmaṇassa `āgantvā te dhanaṃ dassāmī'ti paṭiññā katā, sacāyaṃ yakkho anujānissati, saccaṃ anurakkhanto gehaṃ gantvā taṃ paṭiññaṃ mocetvā puna imassa yakkhassa bhattatthaṃ āgaccheyyan"ti cintetvā tassa tamatthaṃ ārocesi. Taṃ sutvā

--------------------------------------------------------------------------------------------- page197.

Porisādo "sace tvaṃ saccaṃ anurakkhanto gantukāmosi, gantvā tassa brāhmaṇassa dātabbaṃ dhanaṃ datvā saccaṃ anurakkhanto sīghaṃ puna āgaccheyyāsī"ti vatvā rājānaṃ vissajjesi. So tena vissaṭṭho "tvaṃ mā cintayi, ahaṃ pātova āgamissāmī"ti vatvā magganimittāni sallakkhento attano balakāyaṃ upagantvā tena parivuto nagaraṃ pavisitvā taṃ nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane nisīdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā "imaṃ takkasilameva nethā"ti manusse datvā brāhmaṇaṃ uyyojetvā dutiyadivase porisādassa santikaṃ gantukāmo puttaṃ rajje patiṭṭhapetuṃ anusāsaniñca dento tamatthaṃ ārocesi. Tena vuttaṃ:- [78] "migavaṃ gahetvā muñcassu katvā āgamanaṃ puna brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ. [79] Rajjaṃ putta paṭipajja mā pamajji puraṃ idaṃ kataṃ me porisādena mama āgamanaṃ punā"ti. #[78] Tattha āgamanaṃ punāti puna āgamanaṃ paṭiññātassa 1- porisādassa saṅgaraṃ katvā. Brāhmaṇassa dhanaṃ datvāti takkasilato āgatassa nandanāmassa brāhmaṇassa tā gāthā sutvā catusahassaparimāṇaṃ dhanaṃ datvā. Pitā āmantayī mamanti mama pitā jayadisarājā maṃ āmantesi. #[79] Kathaṃ āmantesīti ce? āha "rajjan"tiādi. Tassattho:- putta tvaṃ Imaṃ kulasantakaṃ rajjaṃ paṭipajja, yathāhaṃ dhammena samena rajjaṃ kāremi, evaṃ tvampi chattaṃ ussāpetvā rajjaṃ kārehi, tvaṃ idaṃ puraṃ rakkhanto rajjañca kārento mā pamādamāpajji, asukasmiṃ ṭhāne nigrodharukkhamūle porisādena yakkhena katametaṃ mayā saṅgaraṃ mama puna tassa santikaṃ āgamanaṃ uddissa, kevalaṃ tassa brāhmaṇassa dhanadānatthaṃ idhāgato saccaṃ anurakkhanto, tasmā tatthāhaṃ gamissāmīti. @Footnote: 1 Sī.,Ma. patthitassa

--------------------------------------------------------------------------------------------- page198.

Taṃ sutvā mahāsatto "mā kho tvaṃ mahārāja tattha agamāsi, ahaṃ tattha gamissāmi, sace pana tvaṃ tāta gamissasiyeva, ahampi tayā saddhiṃ gamissāmiyevā"ti. "evaṃ sante mayaṃ ubhopi na bhavissāma, tasmā ahameva tattha gamissāmī"ti nānappakārena vārentaṃ rājānaṃ saññāpetvā mātāpitaro vanditvā pitu atthāya attānaṃ pariccajitvā sotthibhāvāya pitari sāsitavādaṃ payuñjamāne mātubhaginibhariyāsu ca saccakiriyaṃ karontīsu āvudhaṃ gahetvā nagarato nikkhamitvā assupuṇṇamukhaṃ mahājanaṃ anubandhantaṃ āpucchitvā pitarā akkhātanayena yakkhavāsamaggaṃ paṭipajji. Yakkhiniputtopi "khattiyā nāma bahumāyā, ko jānāti, kiṃ bhavissatī"ti rukkhaṃ abhiruhitvā rañño āgamanaṃ olokento nisinno kumāraṃ āgacchantaṃ disvā "pitaraṃ nivattetvā putto āgato bhavissati, natthi me bhayan"ti otaritvā tassa piṭṭhiṃ dassetvāva nisīdi. Mahāsatto āgantvā tassa purato aṭṭhāsi. Tena vuttaṃ:- [80] "mātāpitū ca vanditvā nimminitvāna attanā 1- nikkhipitvā dhanuṃ khaggaṃ porisādamupāgamiṃ. [81] Sasatthahatthūpagataṃ kadāci so tasissati tena bhijjissatī sīlaṃ parittāsaṃ kate mayi. [82] Sīlakhaṇḍabhayā mayhaṃ tassa dessaṃ na byāhariṃ mettacitto hitavādī idaṃ vacanamabravin"ti. 2- #[81] Sasatthahatthūpagatanti sasatthahatthaṃ upagataṃ āvudhapāṇiṃ maṃ attano santikaṃ upagataṃ disvā. Kadāci so tasissatīti so yakkho api taseyya. Tena bhijjissatī sīlanti tena tassa tāsuppādanena mayhaṃ sīlaṃ vinassati saṅkisissati. Parittāsaṃ kate mayīti mayi tassa paritāsaṃ kate sati. @Footnote: 1 pāḷi. attānaṃ 2 khu.cariyā. 33/80-2/609

--------------------------------------------------------------------------------------------- page199.

#[82] Sīlakhaṇḍabhayā mayhaṃ, tassa dessaṃ na byāharinti yathā ca sīlabhedabhayena nihitasattho tassa santikaṃ agamāsi, evaṃ mayhaṃ sīlakhaṇḍabhayā eva tassa porisādassa dessaṃ aniṭṭhampi na byāhariṃ, kevalaṃ pana mettacittena hitavādī idaṃ idāni vakkhamānaṃ vacanaṃ abhāsiṃ. Mahāsatto ca gantvā purato ṭhito, yakkhiniputto taṃ vīmaṃsitukāmo "kosi tvaṃ, kuto āgato, kiṃ maṃ na jānāsi `luddo manussamaṃsakhādako'ti kasmā ca idhāgatosī"ti pucchi. Kumāro "ahaṃ jayadisarañño putto tvaṃ porisādakoti jānāmi, pitu jīvitaṃ rakkhituṃ idhāgato, tasmā taṃ muñca, maṃ khādā"ti āha. Puna yakkhiniputto mukhākāreneva "taṃ tassa 1- puttoti ahaṃ jānāmi, dukkaraṃ pana tayā kataṃ evaṃ āgacchantenā"ti āha. Kumāro "na idaṃ dukkaraṃ, yaṃ pitu atthe jīvitapariccajanaṃ, mātāpituhetu hi evarūpaṃ puññaṃ katvā ekanteneva sagge pamodati, ahañca `amaraṇadhammo nāma koci satto natthī"ti jānāmi, attanā kiñci ca kataṃ pāpaṃ nāma na sarāmi, tasmā maraṇatopi me bhayaṃ natthi, idaṃ sarīraṃ mayā te nissaṭṭhaṃ, aggiṃ jāletvā khādā"ti āha. Tena vuttaṃ:- [83] "ujjālehi mahāaggiṃ papatissāmi rukkhato tvaṃ pakkakālamaññāya bhakkhaya maṃ pitāmahā"ti. Taṃ sutvā yakkhiniputto "na sakkā imassa maṃsaṃ khādituṃ, upāyena imaṃ 2- palāpessāmī"ti cintetvā "tena hi araññaṃ pavisitvā sāradārūni āharitvā niddhūme aṅgāre karohi, tattha te maṃsaṃ pacitvā khādissāmī"ti āha. Mahāsatto tathā katvā tassa ārocesi. So taṃ olokento "ayaṃ purisasīho maraṇatopi bhayaṃ natthi, evaṃ nibbhayo nāma na mayā diṭṭhapubbo"ti lomahaṃsajāto kumāraṃ olokesi. Kumāro kissa maṃ olokesi, na yathāvuttaṃ karosīti. Yakkhiniputto mahāsattaṃ "sattadhā tassa muddhā phaleyya, yo taṃ khādeyyā"ti āha. Sace maṃ na khāditukāmosi, atha kasmā @Footnote: 1 Sī. gatassa 2 Ma. naṃ

--------------------------------------------------------------------------------------------- page200.

Aggiṃ kāresīti. Tava pariggaṇhanatthanti. Tvaṃ idāni maṃ kathaṃ pariggaṇhissasi, svāhaṃ tiracchānayoniyaṃ nibbattopi sakkassa devarañño attānaṃ pariggaṇhituṃ na adāsin"ti tamatthaṃ 1- dassento:- "idaṃ hi so brāhmaṇaṃ maññamāno saso avāsesi sake sarīre teneva so candimā devaputto sasatthuto 2- kāmaduhajja yakkhā"ti 3- gāthamāha. Tattha saso avāsesi sake sarīreti attano sarīrahetu imaṃ sarīraṃ khāditvā idha vasāti evaṃ sake sarīre attano sarīraṃ dento taṃ brāhmaṇarūpaṃ sakkaṃ tattha vāsesi. Sasatthutoti "sasī"ti evaṃ sasasaddena thuto. Kāmaduhoti kāmavaḍḍhano. Yakkhāti deva. 4- Evaṃ mahāsatto cande sasalakkhaṇaṃ kappaṭṭhiyaṃ pāṭihāriyaṃ sakkhiṃ katvā attano sakkenapi pariggaṇhituṃ asakkuṇeyyataṃ abhāsi. Taṃ sutvā porisādo acchariyabbhutacittajāto:- "cando yathā rāhumukhā pamutto virocate paṇṇaraseva bhāṇumā evaṃ tuvaṃ porisādā pamutto viroca kapile 5- mahānubhāva āmodayaṃ pitaraṃ mātarañca sabbo ca te nandatu ñātipakkho"ti 6- gāthaṃ vatvā "gaccha mahāvīrā"ti kumāraṃ vissajjesi. Sopi taṃ nibbisevanaṃ katvā pañca sīlāni datvā "yakkho nu kho esa, no"ti vīmaṃsanto "yakkhānaṃ akkhīni rattāni @Footnote: 1 cha.Ma. imamatthaṃ 2 pāḷi. sasaṭṭhako 3 khu.jā. 27/93/394 4 Ma. yakkhoti devo @5 pāḷi. kapille, Sī., i. kampilla 6 khu.jā. 27/94/394

--------------------------------------------------------------------------------------------- page201.

Honti animisāni ca, chāyā ca na paññāyati, asambhīto hoti, na imassa tathā, tasmā nāyaṃ yakkho manusso eso, mayhaṃ kira pitu tayo bhātaro yakkhiniyā gahitā, tesu tāya dve khāditā bhavissanti, eko puttasinehena paṭijaggito bhavissati, iminā tena bhavitabban"ti nayaggāhena anumānena sabbaññutaññāṇena viya aviparītato niṭṭhaṃ gantvā "mayhaṃ pitu ācikkhitvā rajje patiṭṭhāpessāmī"ti cintetvā "na tvaṃ yakkho, pitu me jeṭṭhabhātikosi, ehi mayā saddhiṃ gantvā kulasantakaṃ rajjaṃ paṭipajjāhī"ti āha. Tena vuttaṃ "tvaṃ pitāmahā"ti, tvaṃ mama mahāpitāti attho. Itarena "nāhaṃ manusso"ti vutte tena saddhātabbassa dibbacakkhukatāpasassa santikaṃ nesi. Tāpasena "kiṃ karontā pitā puttā araññe vicarathā"ti pitubhāve kathite porisādo saddahitvā "gaccha tāta tvaṃ, na me rajjena attho, pabbajissāmahan"ti tāpasassa santike isipabbajjaṃ pabbaji. Tena vuttaṃ:- [84] "iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ pabbājesiṃ cahaṃ tassa sadā pāṇātipātikan"ti. Tattha sīlavataṃ hetūti sīlavantānaṃ mama pitūnaṃ hetu, atha vā sīlavataṃ hetūti sīlavatahetu, mayhaṃ sīlavatasamādānanimittaṃ tassa abhijjanatthaṃ. Tassāti taṃ porisādaṃ. Atha mahāsatto attano mahāpitaraṃ pabbajitaṃ vanditvā nagarassa samīpaṃ gantvā "kumāro kira āgato"ti sutvā haṭṭhatuṭṭhena raññā nāgarehi negamajānapadehi ca paccuggato rājānaṃ vanditvā sabbaṃ pavattiṃ ārocesi. Taṃ sutvā rājā taṅkhaṇaññeva bheriṃ carāpetvā mahantena parivārena tassa santikaṃ gantvā "ehi bhātika rajjaṃ paṭipajjāhī"ti āha. "alaṃ mahārājā"ti. Tena hi mayhaṃ uyyāne vasāti. Na āgacchāmīti. Rājā tassa assamassa avidūre gāmaṃ nivesetvā bhikkhaṃ paṭṭhapesi. So cūḷakammāsadammanigamo nāma jāto.

--------------------------------------------------------------------------------------------- page202.

Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso sāriputto, porisādo aṅgulimālo, kaniṭṭhā uppalavaṇṇā, aggamahesī rāhulamātā, alīnasattukumāro lokanātho. Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā pitarā nivāriyamāno attano jīvitaṃ pariccajitvā pitu jīvitarakkhaṇatthaṃ "porisādassa santikaṃ gamissāmī"ti nicchayo, tassa ca santāsapariharaṇatthaṃ nihitasatthassa gamanaṃ, "attano sīlakhaṇḍanaṃ mā hotū"ti tena piyavācāya samudācāro, tena ca nānānayehi pariggaṇhiyamānassa maraṇasantāsābhāvo, pitu atthe mayhaṃ sarīraṃ saphalaṃ karissāmīti haṭṭhatuṭṭhabhāvo, sakkenāpi pariggaṇhituṃ asakkuṇeyyassa sasajātiyampi pariccāgatthaṃ attano jīvitanirapekkhabhāvassa jānanaṃ, tena samāgamepi ossaṭṭhepi cittassa vikārābhāvo, tassa ca manussabhāvamahāpitubhāvānaṃ aviparītato jānanaṃ, ñātamatte ca taṃ kulasantake rajje patiṭṭhāpetukāmatā, dhammadesanāya saṃvejetvā sīlesu patiṭṭhāpananti evamādayo idha bodhisattassa guṇānubhāvā vibhāvetabbāti. Jayadisacariyāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 52 page 194-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4292&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4292&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11868              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]