ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       10. Saṅkhapālacariyāvaṇṇanā
      [85] Punāparaṃ yadā homi        saṅkhapālo mahiddhiko
           dāṭhāvudho ghoraviso       dvijivho uragābhibhū.
      [86] Catuppathe mahāmagge       nānājanasamākule
           caturo aṅge adhiṭṭhāya     tattha vāsaṃ akappayiṃ.
      [87] Chaviyā cammena maṃsena      nhārūhi aṭṭhikehi vā
           yassa etena karaṇīyaṃ       dinnaṃyeva harātu soti. 1-
     #[85]  Dasame saṅkhapālotiādīsu ayaṃ saṅkhepattho:- devabhogasampattisadisāya
mahatiyā nāgiddhiyā samannāgatattā mahiddhiko. Heṭṭhā dve, upari dveti catasso
dāṭhā āvudhā etassāti dāṭhāvudho. Uggatejavisatāya ghoraviso. Nāgayonisiddhāhi
dvīhi jivhāhi samannāgatoti dvijivho. Mahānubhāvānampi urena gamanato "uragā"ti
laddhanāmānaṃ nāgānaṃ adhipatibhāvato uragābhibhū.
     #[86]  Dvinnaṃ maggānaṃ vinivijjhitvā sandhibhāvena gataṭṭhānasaṅkhāte catuppathe.
Aparāparaṃ mahājanasañcaraṇaṭṭhānabhūte mahāmagge. Tato eva mahājanasamākiṇṇabhāvena
nānājanasamākule. Idāni vakkhamānānaṃ catunnaṃ aṅgānaṃ vasena caturo aṅge.
Adhiṭṭhāya adhiṭṭhahitvā, citte ṭhapetvā. Yadāhaṃ saṅkhapālo nāma yathāvuttarūpo
nāgarājā homi, tadā heṭṭhā vuttappakāre ṭhāne vāsaṃ uposathavāsavasena nivāsaṃ
akappayiṃ kappesiṃ.
      Mahāsatto hi dānasīlādipuññapasuto hutvā bodhipariyesanavasena aparāparaṃ
devamanussagatīsu saṃsaranto kadāci devabhogasadisasampattike nāgabhavane nibbattitvā
saṅkhapālo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So gacchante kāle tāya
sampattiyā vippaṭisārī hutvā manussayoniṃ patthento uposathavāsaṃ vasi. Athassa
nāgabhavane vasantassa uposathavāso na sampajjati, sīlaṃ saṅkilissati, tena so
nāgabhavanā nikkhamitvā kaṇhavaṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa
ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya cātuddasapaṇṇarasesu
samādinnasīlo "mama cammādīni atthikā gaṇhantū"ti attānaṃ dānamukhe vissajjetvā
@Footnote: 1 khu.cariyā. 33/87/610
Nipajjati, pāṭipade nāgabhavanaṃ gacchati. Tena vuttaṃ "punāparaṃ yadā homi, saṅkhapālo
mahiddhiko"tiādi. 1- Tassattho vuttoyeva.
     #[87]  Yaṃ panettha chaviyā cammenātiādikaṃ "caturo aṅge adhiṭṭhāyā"ti vuttaṃ
caturaṅgādhiṭṭhānadassanaṃ. Chavicammāni hi idha ekamaṅgaṃ. Evaṃ uposathavāsaṃ vasantassa
mahāsattassa dīgho addhā vītivatto.
      Athekadivasaṃ tasmiṃ tathā sīlaṃ samādiyitvā nipanne soḷasa bhojaputtā "maṃsaṃ
āharissāmā"ti  āvudhahatthā araññe carantā kiñci alabhitvā nikkhamantā taṃ
vammikamatthake nipannaṃ disvā "mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ
vadhitvā khādissāmā"ti cintetvā "mahā kho panesa gayhamāno palāyeyyāti
yathānipannakaṃyeva naṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā"ti sūlāni
ādāya upasaṅkamiṃsu. Bodhisattassāpi sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā
ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasadisehi akkhīhi jayasumanapupphasadisena ca sīsena
samannāgataṃ  ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ
nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā "ajja mayhaṃ
manoratho matthakaṃ pāpuṇissatī"ti attānaṃ dānamukhe niyyātetvā "ime mama sarīraṃ
sattīhi koṭṭetvā chiddāvachiddaṃ karonte na olokessāmī"ti attano sīlakhaṇḍabhayena
daḷhaṃ adhiṭṭhānaṃ adhiṭṭhahitvā sīsaṃ bhogantare eva pavesetvā nipajji.
      Atha naṃ te upagantvā naṅguṭṭhe gahetvā ākaḍḍhantā bhūmiyaṃ pātetvā
tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakā kāḷavettayaṭṭhiyo 2- pahāramukhehi
pavesetvā aṭṭhasu ṭhānesu kājehi ādāya mahāmaggaṃ paṭipajjiṃsu. Mahāsatto sūlehi
vijjhanato paṭṭhāya ekaṭṭhānepi akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi
kājehi ādāya nīyamānassa sīsaṃ olambitvā bhūmiṃ paharati. Atha naṃ "sīsamassa
@Footnote: 1 cha.Ma. "punāparaṃ yadā homi, saṅkhapālo"tiādi  2 Sī. tālavettayaṭṭhiyo
Olambatī"ti mahāmagge nipajjāpetvā sukhumena sūlena nāsāpuṭe vijjhitvā rajjukaṃ
pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggetvā punapi ukkhipitvā maggaṃ
paṭipajjiṃsu. Tena vuttaṃ:-
      [88] "addasaṃsu bhojaputtā       kharā luddā akāruṇā
           upagañchuṃ mamaṃ tattha         daṇḍamuggarapāṇino.
      [89] Nāsāya vinivijjhitvā       naṅguṭṭhe piṭṭhikaṇḍake
           kāje āropayitvāna      bhojaputtā hariṃsu maṃ.
      [90] Sasāgarantaṃ paṭhaviṃ          sakānanaṃ sapabbataṃ
           icchamāno cahantattha       nāsāvātena jhāpaye.
      [91] Sūlehi vijjhayantepi        koṭṭayantepi sattibhi
           bhojaputte na kuppāmi      esā me sīlapāramī"ti.
     #[88-89]  Tattha bhojaputtāti luddaputtā. Kharāti kakkhaḷā, pharusakāyavacīkammantā.
Luddāti dāruṇā, ghoramānasā. Akāruṇāti nikkaruṇā. Daṇḍamuggarapāṇinoti
caturassadaṇḍahatthā. Nāsāya vinivijjhitvāti rajjukaṃ pavesetuṃ sukhumena
sūlena nāsāpuṭe vijjhitvā. Naṅguṭṭhe piṭṭhikaṇṭaketi naṅguṭṭhappadese tattha tattha
piṭṭhikaṇṭakasamīpe ca vinivijjhitvāti sambandho. Kāje āropayitvānāti aṭṭhasu
ṭhānesu vinivijjhitvā baddhesu aṭṭhasu vettalatāmaṇḍalesu ekekasmiṃ ovijjhitaṃ 1-
ekekaṃ kājaṃ dve dve bhojaputtā attano attano khandhaṃ āropetvā.
     #[90]  Sasāgarantaṃ paṭhavinti samuddapariyantaṃ mahāpaṭhaviṃ. Sakānanaṃ sapabbatanti
saddhiṃ kānanehi pabbatehi cāti sakānanaṃ sapabbatañca. Nāsāvātena jhāpayeti sacāhaṃ
@Footnote: 1 Sī. ovijjhitvā
Icchamāno icchanto kujjhitvā nāsāvātaṃ vissajjeyyaṃ, samuddapariyantaṃ sakānanaṃ
sapabbataṃ imaṃ mahāpaṭhaviṃ jhāpeyyaṃ, saha nāsāvātavissajjanena chārikaṃ kareyyaṃ,
etādiso tadā mayhaṃ ānubhāvo.
     #[91]  Evaṃ santepi sūlehi vinivijjhante, koṭṭayantepi sattibhi. Bhojaputte
na kuppāmīti dubbalabhāvakaraṇatthaṃ vettalatāpavesanatthañca sāradārūhi tacchetvā
katehi tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhantepi dubbalabhāvakaraṇatthaṃ tikhiṇāhi sattīhi
tahiṃ tahiṃ koṭṭayantepi bhojaputtānaṃ luddānaṃ na kuppāmi. Esā me sīlapāramīti
evaṃ mahānubhāvassa tathā adhiṭṭhahantassa yā me mayhaṃ sīlakhaṇḍabhayena tesaṃ akujjhanā,
esā ekanteneva jīvitanirapekkhabhāvena pavattā mayhaṃ sīlapāramī, sīlavasena
paramatthapāramīti attho.
      Tathā pana bodhisatte tehi nīyamāne mithilanagaravāsī āḷāro nāma kuṭumbiko
pañcasakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte mahāsattaṃ
harante disvā kāruññaṃ uppādetvā te ludde pucchi "kissāyaṃ nāgo nīyati,
netvā cimaṃ kiṃ karissathā"ti. Te "imassa nāgassa maṃsaṃ sāduñca muduñca thūlañca
pacitvā khādissāmā"ti āhaṃsu. Atha so tesaṃ soḷasavāhagoṇe 1- pasataṃ pasataṃ
suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi tesaṃ vatthāsaraṇāni datvā "sammā
ayaṃ mahānubhāvo nāgarājā, attano sīlaguṇena tumhākaṃ na dubbhi, imaṃ kilamentehi
bahuṃ tumhehi apuññaṃ pasutaṃ, vissajjethā"ti āha. Te "ayaṃ amhākaṃ manāpo bhakkho,
bahū ca no uragā bhuttapubbā, tathāpi tava vacanaṃ amhehi pūjetabbaṃ, tasmā imaṃ
nāgaṃ vissajjessāmā"ti vissajjetvā mahāsattaṃ bhūmiyaṃ nipajjāpetvā attano
kakkhaḷatāya tā kaṇṭakācitā āvutā kāḷavettalatā koṭiyaṃ gahetvā ākaḍḍhituṃ
ārabhiṃsu.
@Footnote: 1 Ma. soḷasabhojaputtānaṃ vāhagoṇe
      Atha so nāgarājānaṃ kilamantaṃ disvā akilamentova asinā latā chinditvā
dārakānaṃ kaṇṇavedhato paṭiharaṇaniyāmena 1- adukkhāpento saṇikaṃ nīhari. Tasmiṃ kāle
te bhojaputtā yaṃ bandhanaṃ tassa natthuto pavesetvā paṭimukkaṃ, taṃ bandhanaṃ saṇikaṃ
mocayiṃsu. Mahāsatto muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi āḷāraṃ
olokesi. Luddā thokaṃ gantvā "urago dubbalo, matakāle gahetvāva naṃ gamissāmā"ti
nilīyiṃsu. Āḷāro mahāsattassa añjaliṃ paggayha "gaccheva kho tvaṃ mahānāga, mā taṃ
luddā puna gahesun"ti vadanto thokaṃ taṃ nāgaṃ anugantvā nivatti.
      Bodhisatto nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena
nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ tattha netvā
tīhi kaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi.
Āḷāro nāgabhavane ekavassaṃ vasitvā dibbe kāme paribhuñjitvā "icchāmahaṃ samma
pabbajitun"ti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā tato nikkhamitvā
himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto
bārāṇasiṃ patvā bārāṇasiraññā samāgato tena ācārasampattiṃ 2- nissāya pasannena
"tvaṃ uḷārabhogā maññe kulā pabbajito, kena nu kho kāraṇena pabbajitosī"ti
puṭṭho attano pabbajjākāraṇaṃ kathento luddānaṃ hatthato bodhisattassa vissajjāpanaṃ
ādiṃ katvā sabbaṃ pavattiṃ rañño ācikkhitvā:-
                    "diṭṭhā mayā mānusakāpi kāmā
                    asassatā vipariṇāmadhammā
                    ādīnavaṃ kāmaguṇesu disvā
                    saddhāyahaṃ pabbajitomhi rāja.
                    Dumapphalānīva patanti māṇavā
                    daharā ca vuḍḍhā 3- ca sarīrabhedā
@Footnote: 1 Sī. vaṭṭiharaṇaniyāmena  2 Ma. ākārasampattiṃ  3 cha.Ma. vuddhā
                    Etampi disvā pabbajitomhi rāja
                    apaṇṇakaṃ sāmaññameva seyyo"ti 1-
imāhi gāthāhi dhammaṃ desesi.
          Taṃ sutvā rājā:-
                    "addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino
                    nāgañca sutvāna tavañcaḷāra
                    kāhāmi puññāni anappakānī"ti 2-
āha.
          Athassa tāpaso:-
                    "addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino
                    nāgañca sutvāna mamañca rāja
                    karohi puññāni anappakānī"ti 2-
evaṃ dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā
yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Bodhisattopi
yāvajīvaṃ uposathavāsaṃ vasitvā saggapūraṃ pūresi. Sopi rājā dānādīni puññāni
katvā yathākammaṃ gato. Tadā āḷāro sāriputtatthero ahosi, bārāṇasirājā
ānandatthero, saṅkhapālanāgarājā lokanātho.
@Footnote: 1 khu.jā. 27/191-2/452  2 khu.jā. 27/193/452
      Tassa sarīrapariccāgo dānapāramī, tathārūpenapi visatejena samannāgatassa tathārūpāyapi
pīḷāya sati sīlassa abhinnatā sīlapāramī, devabhogasampattisadisaṃ bhogaṃ pahāya nāgabhavanato
nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, "dānādiatthaṃ idañcidañca kātuṃ
vaṭṭatī"ti saṃvidahanaṃ paññāpāramī, kāmavitakkavinodanaṃ adhivāsanavīriyañca vīriyapāramī,
adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, acalasamādānādhiṭṭhānaṃ
adhiṭṭhānapāramī, bhojaputte upādāya sabbasattesu mettānuddayabhāvo mettāpāramī,
vedanāya sattasaṅkhārakatavippakāresu ca 1- majjhattabhāvo upekkhāpāramīti evaṃ dasa
pāramiyo labbhanti. Sīlapāramī pana atisayavatīti katvā sā eva desanaṃ āruḷhā. Tathā idha
bodhisattassa guṇānubhāvā "yojanasatike nāgabhavanaṭṭhāne"tiādinā bhūridattacariyāyaṃ 2-
vuttanayeneva yathārahaṃ vibhāvetabbāti.
                     Saṅkhapālacariyāvaṇṇanā niṭṭhitā.
      Eteti ye hatthināgacariyādayo imasmiṃ vagge niddiṭṭhā anantaragāthāya ca
"hatthināgo bhūridatto"tiādinā uddānavasena saṅgahetvā dassitā nava cariyā, te
sabbe visesato sīlapāramipūraṇavasena pavattiyā sīlaṃ balaṃ etesanti sīlabalā. Sīlassa
paramatthapāramibhūtassa parikkharaṇato santānassa ca paribhāvanāvasena abhisaṅkharaṇato
parikkhāRā. Ukkaṃsagatāya 3- sīlaparamatthapāramiyā asampuṇṇattā padeso etesaṃ atthi,
na nippadesoti padesikā sappadesā. Kasmāti ce? āha "jīvitaṃ parirakkhitvā, sīlāni
anurakkhisan"ti, yasmā etesu hatthināgacariyādīsu ahaṃ attano jīvitaṃ ekadesena
parirakkhitvāva sīlāni anurakkhiṃ. Jīvitaṃ na sabbathā pariccajiṃ, ekanteneva pana
saṅkhapālassa me sato sabbakālampi jīvitaṃ yassa kassaci niyyattaṃ, saṅkhapālanāgarājassa
pana me mahānubhāvassa uggavisatejassa sato samānassa sabbakālampi tehi luddehi
@Footnote: 1 Sī.sattakatavippakāresu ca  2 khu.cariyā. 33/11-9/601-2  3 Ma. ukkaṭṭhasaṅgahako
Samāgame tato pubbepi pacchāpi sato evaṃ puggalavibhāgaṃ akatvā yassa kassaci
sīlānurakkhaṇatthameva jīvitaṃ ekaṃseneva niyyattaṃ nīyātitaṃ dānamukhe nissaṭṭhaṃ, tasmā
sā sīlapāramīti yasmā cetadevaṃ, tasmā tena kāraṇena sā paramatthapāramibhāvaṃ
pattā mayhaṃ sīlapāramīti dassetīti.
                    Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya
               dasavidhacariyāsaṅgahassa visesato sīlapāramivibhāvanassa
                    dutiyavaggassa atthavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 52 page 202-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4484              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4484              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11896              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11896              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]