ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       10. Saṅkhapālacariyāvaṇṇanā
      [85] Punāparaṃ yadā homi        saṅkhapālo mahiddhiko
           dāṭhāvudho ghoraviso       dvijivho uragābhibhū.
      [86] Catuppathe mahāmagge       nānājanasamākule
           caturo aṅge adhiṭṭhāya     tattha vāsaṃ akappayiṃ.

--------------------------------------------------------------------------------------------- page203.

[87] Chaviyā cammena maṃsena nhārūhi aṭṭhikehi vā yassa etena karaṇīyaṃ dinnaṃyeva harātu soti. 1- #[85] Dasame saṅkhapālotiādīsu ayaṃ saṅkhepattho:- devabhogasampattisadisāya mahatiyā nāgiddhiyā samannāgatattā mahiddhiko. Heṭṭhā dve, upari dveti catasso dāṭhā āvudhā etassāti dāṭhāvudho. Uggatejavisatāya ghoraviso. Nāgayonisiddhāhi dvīhi jivhāhi samannāgatoti dvijivho. Mahānubhāvānampi urena gamanato "uragā"ti laddhanāmānaṃ nāgānaṃ adhipatibhāvato uragābhibhū. #[86] Dvinnaṃ maggānaṃ vinivijjhitvā sandhibhāvena gataṭṭhānasaṅkhāte catuppathe. Aparāparaṃ mahājanasañcaraṇaṭṭhānabhūte mahāmagge. Tato eva mahājanasamākiṇṇabhāvena nānājanasamākule. Idāni vakkhamānānaṃ catunnaṃ aṅgānaṃ vasena caturo aṅge. Adhiṭṭhāya adhiṭṭhahitvā, citte ṭhapetvā. Yadāhaṃ saṅkhapālo nāma yathāvuttarūpo nāgarājā homi, tadā heṭṭhā vuttappakāre ṭhāne vāsaṃ uposathavāsavasena nivāsaṃ akappayiṃ kappesiṃ. Mahāsatto hi dānasīlādipuññapasuto hutvā bodhipariyesanavasena aparāparaṃ devamanussagatīsu saṃsaranto kadāci devabhogasadisasampattike nāgabhavane nibbattitvā saṅkhapālo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So gacchante kāle tāya sampattiyā vippaṭisārī hutvā manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati, sīlaṃ saṅkilissati, tena so nāgabhavanā nikkhamitvā kaṇhavaṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya cātuddasapaṇṇarasesu samādinnasīlo "mama cammādīni atthikā gaṇhantū"ti attānaṃ dānamukhe vissajjetvā @Footnote: 1 khu.cariyā. 33/87/610

--------------------------------------------------------------------------------------------- page204.

Nipajjati, pāṭipade nāgabhavanaṃ gacchati. Tena vuttaṃ "punāparaṃ yadā homi, saṅkhapālo mahiddhiko"tiādi. 1- Tassattho vuttoyeva. #[87] Yaṃ panettha chaviyā cammenātiādikaṃ "caturo aṅge adhiṭṭhāyā"ti vuttaṃ caturaṅgādhiṭṭhānadassanaṃ. Chavicammāni hi idha ekamaṅgaṃ. Evaṃ uposathavāsaṃ vasantassa mahāsattassa dīgho addhā vītivatto. Athekadivasaṃ tasmiṃ tathā sīlaṃ samādiyitvā nipanne soḷasa bhojaputtā "maṃsaṃ āharissāmā"ti āvudhahatthā araññe carantā kiñci alabhitvā nikkhamantā taṃ vammikamatthake nipannaṃ disvā "mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ vadhitvā khādissāmā"ti cintetvā "mahā kho panesa gayhamāno palāyeyyāti yathānipannakaṃyeva naṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā"ti sūlāni ādāya upasaṅkamiṃsu. Bodhisattassāpi sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasadisehi akkhīhi jayasumanapupphasadisena ca sīsena samannāgataṃ ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā "ajja mayhaṃ manoratho matthakaṃ pāpuṇissatī"ti attānaṃ dānamukhe niyyātetvā "ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte na olokessāmī"ti attano sīlakhaṇḍabhayena daḷhaṃ adhiṭṭhānaṃ adhiṭṭhahitvā sīsaṃ bhogantare eva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā ākaḍḍhantā bhūmiyaṃ pātetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakā kāḷavettayaṭṭhiyo 2- pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājehi ādāya mahāmaggaṃ paṭipajjiṃsu. Mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambitvā bhūmiṃ paharati. Atha naṃ "sīsamassa @Footnote: 1 cha.Ma. "punāparaṃ yadā homi, saṅkhapālo"tiādi 2 Sī. tālavettayaṭṭhiyo

--------------------------------------------------------------------------------------------- page205.

Olambatī"ti mahāmagge nipajjāpetvā sukhumena sūlena nāsāpuṭe vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggetvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu. Tena vuttaṃ:- [88] "addasaṃsu bhojaputtā kharā luddā akāruṇā upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. [89] Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇḍake kāje āropayitvāna bhojaputtā hariṃsu maṃ. [90] Sasāgarantaṃ paṭhaviṃ sakānanaṃ sapabbataṃ icchamāno cahantattha nāsāvātena jhāpaye. [91] Sūlehi vijjhayantepi koṭṭayantepi sattibhi bhojaputte na kuppāmi esā me sīlapāramī"ti. #[88-89] Tattha bhojaputtāti luddaputtā. Kharāti kakkhaḷā, pharusakāyavacīkammantā. Luddāti dāruṇā, ghoramānasā. Akāruṇāti nikkaruṇā. Daṇḍamuggarapāṇinoti caturassadaṇḍahatthā. Nāsāya vinivijjhitvāti rajjukaṃ pavesetuṃ sukhumena sūlena nāsāpuṭe vijjhitvā. Naṅguṭṭhe piṭṭhikaṇṭaketi naṅguṭṭhappadese tattha tattha piṭṭhikaṇṭakasamīpe ca vinivijjhitvāti sambandho. Kāje āropayitvānāti aṭṭhasu ṭhānesu vinivijjhitvā baddhesu aṭṭhasu vettalatāmaṇḍalesu ekekasmiṃ ovijjhitaṃ 1- ekekaṃ kājaṃ dve dve bhojaputtā attano attano khandhaṃ āropetvā. #[90] Sasāgarantaṃ paṭhavinti samuddapariyantaṃ mahāpaṭhaviṃ. Sakānanaṃ sapabbatanti saddhiṃ kānanehi pabbatehi cāti sakānanaṃ sapabbatañca. Nāsāvātena jhāpayeti sacāhaṃ @Footnote: 1 Sī. ovijjhitvā

--------------------------------------------------------------------------------------------- page206.

Icchamāno icchanto kujjhitvā nāsāvātaṃ vissajjeyyaṃ, samuddapariyantaṃ sakānanaṃ sapabbataṃ imaṃ mahāpaṭhaviṃ jhāpeyyaṃ, saha nāsāvātavissajjanena chārikaṃ kareyyaṃ, etādiso tadā mayhaṃ ānubhāvo. #[91] Evaṃ santepi sūlehi vinivijjhante, koṭṭayantepi sattibhi. Bhojaputte na kuppāmīti dubbalabhāvakaraṇatthaṃ vettalatāpavesanatthañca sāradārūhi tacchetvā katehi tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhantepi dubbalabhāvakaraṇatthaṃ tikhiṇāhi sattīhi tahiṃ tahiṃ koṭṭayantepi bhojaputtānaṃ luddānaṃ na kuppāmi. Esā me sīlapāramīti evaṃ mahānubhāvassa tathā adhiṭṭhahantassa yā me mayhaṃ sīlakhaṇḍabhayena tesaṃ akujjhanā, esā ekanteneva jīvitanirapekkhabhāvena pavattā mayhaṃ sīlapāramī, sīlavasena paramatthapāramīti attho. Tathā pana bodhisatte tehi nīyamāne mithilanagaravāsī āḷāro nāma kuṭumbiko pañcasakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte mahāsattaṃ harante disvā kāruññaṃ uppādetvā te ludde pucchi "kissāyaṃ nāgo nīyati, netvā cimaṃ kiṃ karissathā"ti. Te "imassa nāgassa maṃsaṃ sāduñca muduñca thūlañca pacitvā khādissāmā"ti āhaṃsu. Atha so tesaṃ soḷasavāhagoṇe 1- pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi tesaṃ vatthāsaraṇāni datvā "sammā ayaṃ mahānubhāvo nāgarājā, attano sīlaguṇena tumhākaṃ na dubbhi, imaṃ kilamentehi bahuṃ tumhehi apuññaṃ pasutaṃ, vissajjethā"ti āha. Te "ayaṃ amhākaṃ manāpo bhakkho, bahū ca no uragā bhuttapubbā, tathāpi tava vacanaṃ amhehi pūjetabbaṃ, tasmā imaṃ nāgaṃ vissajjessāmā"ti vissajjetvā mahāsattaṃ bhūmiyaṃ nipajjāpetvā attano kakkhaḷatāya tā kaṇṭakācitā āvutā kāḷavettalatā koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu. @Footnote: 1 Ma. soḷasabhojaputtānaṃ vāhagoṇe

--------------------------------------------------------------------------------------------- page207.

Atha so nāgarājānaṃ kilamantaṃ disvā akilamentova asinā latā chinditvā dārakānaṃ kaṇṇavedhato paṭiharaṇaniyāmena 1- adukkhāpento saṇikaṃ nīhari. Tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ tassa natthuto pavesetvā paṭimukkaṃ, taṃ bandhanaṃ saṇikaṃ mocayiṃsu. Mahāsatto muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi āḷāraṃ olokesi. Luddā thokaṃ gantvā "urago dubbalo, matakāle gahetvāva naṃ gamissāmā"ti nilīyiṃsu. Āḷāro mahāsattassa añjaliṃ paggayha "gaccheva kho tvaṃ mahānāga, mā taṃ luddā puna gahesun"ti vadanto thokaṃ taṃ nāgaṃ anugantvā nivatti. Bodhisatto nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ tattha netvā tīhi kaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbe kāme paribhuñjitvā "icchāmahaṃ samma pabbajitun"ti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā tato nikkhamitvā himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā bārāṇasiraññā samāgato tena ācārasampattiṃ 2- nissāya pasannena "tvaṃ uḷārabhogā maññe kulā pabbajito, kena nu kho kāraṇena pabbajitosī"ti puṭṭho attano pabbajjākāraṇaṃ kathento luddānaṃ hatthato bodhisattassa vissajjāpanaṃ ādiṃ katvā sabbaṃ pavattiṃ rañño ācikkhitvā:- "diṭṭhā mayā mānusakāpi kāmā asassatā vipariṇāmadhammā ādīnavaṃ kāmaguṇesu disvā saddhāyahaṃ pabbajitomhi rāja. Dumapphalānīva patanti māṇavā daharā ca vuḍḍhā 3- ca sarīrabhedā @Footnote: 1 Sī. vaṭṭiharaṇaniyāmena 2 Ma. ākārasampattiṃ 3 cha.Ma. vuddhā

--------------------------------------------------------------------------------------------- page208.

Etampi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo"ti 1- imāhi gāthāhi dhammaṃ desesi. Taṃ sutvā rājā:- "addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāgañca sutvāna tavañcaḷāra kāhāmi puññāni anappakānī"ti 2- āha. Athassa tāpaso:- "addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāgañca sutvāna mamañca rāja karohi puññāni anappakānī"ti 2- evaṃ dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Bodhisattopi yāvajīvaṃ uposathavāsaṃ vasitvā saggapūraṃ pūresi. Sopi rājā dānādīni puññāni katvā yathākammaṃ gato. Tadā āḷāro sāriputtatthero ahosi, bārāṇasirājā ānandatthero, saṅkhapālanāgarājā lokanātho. @Footnote: 1 khu.jā. 27/191-2/452 2 khu.jā. 27/193/452

--------------------------------------------------------------------------------------------- page209.

Tassa sarīrapariccāgo dānapāramī, tathārūpenapi visatejena samannāgatassa tathārūpāyapi pīḷāya sati sīlassa abhinnatā sīlapāramī, devabhogasampattisadisaṃ bhogaṃ pahāya nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, "dānādiatthaṃ idañcidañca kātuṃ vaṭṭatī"ti saṃvidahanaṃ paññāpāramī, kāmavitakkavinodanaṃ adhivāsanavīriyañca vīriyapāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, bhojaputte upādāya sabbasattesu mettānuddayabhāvo mettāpāramī, vedanāya sattasaṅkhārakatavippakāresu ca 1- majjhattabhāvo upekkhāpāramīti evaṃ dasa pāramiyo labbhanti. Sīlapāramī pana atisayavatīti katvā sā eva desanaṃ āruḷhā. Tathā idha bodhisattassa guṇānubhāvā "yojanasatike nāgabhavanaṭṭhāne"tiādinā bhūridattacariyāyaṃ 2- vuttanayeneva yathārahaṃ vibhāvetabbāti. Saṅkhapālacariyāvaṇṇanā niṭṭhitā. Eteti ye hatthināgacariyādayo imasmiṃ vagge niddiṭṭhā anantaragāthāya ca "hatthināgo bhūridatto"tiādinā uddānavasena saṅgahetvā dassitā nava cariyā, te sabbe visesato sīlapāramipūraṇavasena pavattiyā sīlaṃ balaṃ etesanti sīlabalā. Sīlassa paramatthapāramibhūtassa parikkharaṇato santānassa ca paribhāvanāvasena abhisaṅkharaṇato parikkhāRā. Ukkaṃsagatāya 3- sīlaparamatthapāramiyā asampuṇṇattā padeso etesaṃ atthi, na nippadesoti padesikā sappadesā. Kasmāti ce? āha "jīvitaṃ parirakkhitvā, sīlāni anurakkhisan"ti, yasmā etesu hatthināgacariyādīsu ahaṃ attano jīvitaṃ ekadesena parirakkhitvāva sīlāni anurakkhiṃ. Jīvitaṃ na sabbathā pariccajiṃ, ekanteneva pana saṅkhapālassa me sato sabbakālampi jīvitaṃ yassa kassaci niyyattaṃ, saṅkhapālanāgarājassa pana me mahānubhāvassa uggavisatejassa sato samānassa sabbakālampi tehi luddehi @Footnote: 1 Sī.sattakatavippakāresu ca 2 khu.cariyā. 33/11-9/601-2 3 Ma. ukkaṭṭhasaṅgahako

--------------------------------------------------------------------------------------------- page210.

Samāgame tato pubbepi pacchāpi sato evaṃ puggalavibhāgaṃ akatvā yassa kassaci sīlānurakkhaṇatthameva jīvitaṃ ekaṃseneva niyyattaṃ nīyātitaṃ dānamukhe nissaṭṭhaṃ, tasmā sā sīlapāramīti yasmā cetadevaṃ, tasmā tena kāraṇena sā paramatthapāramibhāvaṃ pattā mayhaṃ sīlapāramīti dassetīti. Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya dasavidhacariyāsaṅgahassa visesato sīlapāramivibhāvanassa dutiyavaggassa atthavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 52 page 202-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4484&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4484&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=228              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11896              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11896              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]