ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page211.

3. Yudhañjayavagga 1. yudhañjayacariyāvaṇṇanā #[1] tatiyavaggassa paṭhame amitayasoti aparimitaparivāravibhavo. Rājaputto yudhañjayoti rammanagare sabbadattassa nāma rañño putto nāmena yudhañjayo nāma. Ayaṃ hi bārāṇasī udayajātake 1- surundhananagaraṃ nāma 2- jātā, cūḷasuttasomajātake 3- sudassanaṃ nāma, soṇanandajātake 4- brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake 5- pupphavatī nāma, imasmiṃ pana yudhañjayajātake 6- rammanagaraṃ nāma ahosi, evamassa kadāci 7- nāmaṃ parivattati. Tena vuttaṃ "rājaputtoti rammanagare sabbadattassa nāma rañño putto"ti. Tassa pana rañño puttasahassaṃ ahosi. Bodhisatto jeṭṭhaputto, tassa rājā uparajjaṃ adāsi. So heṭṭhā vuttanayeneva divase divase mahādānaṃ pavattesi. Evaṃ gacchante kāle bodhisatto ekadivasaṃ pātova rathavaraṃ abhiruhitvā mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena lagge ussāvabindū disvā "samma sārathi kiṃ nāmetan"ti pucchitvā "ete deva himasamaye patanakaussāvabindū nāmā"ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle paccāgacchanto te adisvā "samma sārathi kahaṃ te ussāvabindū, na te idāni passāmī"ti pucchitvā "deva sūriye uggacchante sabbe bhijjitvā vilayaṃ gacchantī"ti sutvā "yathā ime uppajjitvā bhijjanti, evaṃ imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussāvabindusadisāva, tasmā mayā byādhijarāmaraṇehi apīḷiteneva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī"ti ussāvabindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ āgantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikameva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yāci. Tena vuttaṃ:- @Footnote: 1 khu.jā. 27/37-58/242-45 2 Sī. sududdanagaraṃ nāma 3 khu.jā. 27/195-245/452-61 @4 khu.jā. 28/92-183/48-56 5 pāḷi. candakumāra..., khu.jā. 28/982-1152/229-46 @6 khu.jā. 27/73-83/247-8 7 Ma. kadāci kadāci

--------------------------------------------------------------------------------------------- page212.

[1] "yadāhaṃ amitayaso rājaputto yudhañjayo ussāvabinduṃ sūriyātape patitaṃ disvāna saṃvijiṃ. [2] Taññevādhipatiṃ katvā saṃvegamanubrūhayiṃ mātāpitū ca vanditvā pabbajjamanuyācahan"ti. #[1] Tattha sūriyātapeti sūriyātapahetu, sūriyarasmisamphassanimittaṃ. "sūriyātapenā"tipi pāṭho. Patitaṃ disvānāti vinaṭṭhaṃ passitvā, pubbe rukkhaggādīsu muttājālādiākārena laggaṃ hutvā dissamānaṃ sūriyarasmisamphassena vinaṭṭhaṃ paññācakkhunā oloketvā. Saṃvijinti yathā etāni, evaṃ sattānaṃ jīvitānipi lahuṃ lahuṃ bhijjamānasabhāvānīti aniccatāmanasikāravasena saṃvegamāpajjiṃ. #[2] Taññevādhipatiṃ katvā, saṃvegamanubrūhayinti taññeva ussāvabindūnaṃ aniccataṃ adhipatiṃ mukhaṃ pubbaṅgamaṃ purecārikaṃ katvā tatheva sabbasaṅkhārānaṃ ittaraṭṭhitikataṃ parittakālataṃ manasikaronto ekavāraṃ uppannaṃ saṃvegaṃ punappunaṃ uppādanena anuvaḍḍhesiṃ. Pabbajjamanuyācahanti "tiṇagge ussāvabindū viya na ciraṭṭhitike sattānaṃ jīvite mayā byādhijarāmaraṇehi anabhibhūteneva pabbajitvā yattha etāni na santi, taṃ amataṃ mahānibbānaṃ gavesitabban"ti cintetvā mātāpitaro upasaṅkamitvā vanditvā "pabbajjaṃ me anujānāthā"ti te ahaṃ pabbajjaṃ yāciṃ. Evaṃ mahāsattena pabbajjāya yācitāya sakalanagare mahantaṃ kolāhalamahosi "uparājā kira yudhañjayo pabbajitukāmo"ti. Tena ca samayena kāsiraṭṭhavāsino rājānaṃ daṭṭhuṃ āgantvā rammake paṭivasanti. Te sabbepi sannipatiṃsu. Iti sapariso rājā negamā ceva jānapadā ca bodhisattassa mātā devī ca sabbe ca orodhā mahāsattaṃ "mā kho tvaṃ tāta kumāra pabbajī"ti nivāresuṃ. Tattha rājā "sace te kāmehi ūnaṃ, ahaṃ te paripūrayāmi, 1- ajjeva rajjaṃ paṭipajjāhī"ti āha. Tassa mahāsatto:- @Footnote: 1 Sī. paripūressāmi

--------------------------------------------------------------------------------------------- page213.

"mā maṃ deva nivārehi 1- pabbajantaṃ rathesabha māhaṃ kāmehi sammatto jarāya vasamanvagū"ti 2- attano pabbajjāchandameva vatvā taṃ sutvā saddhiṃ orodhehi mātuyā karuṇaṃ paridevantiyā:- "ussāvova tiṇaggamhi sūriyuggamanaṃ pati evamāyu manussānaṃ mā maṃ amma nivārayā"ti 3- attano pabbajjākāraṇaṃ kathetvā nānappakāraṃ tehi yāciyamānopi abhisaṃvaḍḍhamānasaṃvegattā anosakkitamānaso piyatare mahati ñātiparivaṭṭe uḷāre rājissariye ca nirapekkhacitto pabbaji. Tena vuttaṃ:- [3] "yācanti maṃ pañjalikā sanegamā saraṭṭhakā ajjeva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. [4] Sarājake sahorodhe sanegame saraṭṭhake karuṇaṃ paridevante anapekkho pariccajin"ti. #[3-4] Tattha pañjalikāti paggahitaañjalikā. Sanegamā saraṭṭhakāti negamehi ceva raṭṭhavāsīhi ca saddhiṃ sabbe rājapurisā "mā kho tvaṃ deva pabbajī"ti maṃ yācanti, mātāpitaro pana ajjeva putta paṭipajja, gāmanigamarājadhāniabhivuddhiyā vepullappattiyā ca iddhaṃ vibhavasārasampattiyā sassādinipphattiyā ca phītaṃ imaṃ mahāmahiṃ anusāsa, chattaṃ ussāpetvā rajjaṃ kārehīti yācanti, evaṃ pana saha raññāti sarājake, tathā sahorodhe sanegame saraṭṭhake mahājane yathā suṇantānampi pageva passantānaṃ mahantaṃ kāruññaṃ hoti, evaṃ karuṇaṃ paridevante tattha tattha anapekkho alaggacitto ahaṃ tadā pabbajinti dasseti. @Footnote: 1...tāta nivāresi (syā) 2 khu.jā. 27/77/247 3 khu.jā.27 /79/248

--------------------------------------------------------------------------------------------- page214.

#[5-6] Idāni yadatthaṃ cakkavattisirisadisaṃ rajjasiriṃ piyatare ñātibandhave pahāya siniddhaṃ pariggahaparijanaṃ lokābhimataṃ mahantaṃ yasañca nirapekkho pariccajinti dassetuṃ dve gāthā abhāsi. [5] "kevalaṃ paṭhavīrajjaṃ ñātiparijanaṃ yasaṃ cajamāno na cintesiṃ bodhiyāyeva kāraṇā. [6] Mātā pitā na me dessā napi me dessaṃ mahāyasaṃ 1- sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin"ti. Tattha kevalanti anavasesaṃ itthāgāraṃ samuddapariyantañca paṭhaviṃ pabbajjādhippāyena cajamāno evaṃ me sammāsambodhi sakkā adhigantunti bodhiyāyeva kāraṇā na kiñci cintesiṃ, na tattha īsakaṃ laggaṃ 2- janesinti attho. Tasmāti yasmā mātāpitaro tañca mahāyasaṃ rajjañca me na dessaṃ, piyameva, tato pana sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyataraṃ, tasmā mātādīhi saddhiṃ rajjaṃ ahaṃ tadā pariccajinti. Tadetaṃ sabbaṃ pariccajitvā pabbajjāya mahāsatte nikkhamante tassa kaniṭṭhabhātā yudhiṭṭhilakumāro. Nāma pitaraṃ vanditvā pabbajjaṃ anujānāpetvā bodhisattaṃ anubandhi. Te ubhopi nagarā nikkhamma mahājanaṃ nivattetvā himavantaṃ pavisitvā manorame ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyaṇā ahesuṃ. Tenāha bhagavā:- "ubho kumārā pabbajitā yudhañjayo yudhiṭṭhilo pahāya mātāpitaro saṅgaṃ chetvāna maccuno"ti. 3- @Footnote: 1 pāḷi. dessā mahāyasā, evamuparipi (syā) 2 Ma. saṅgaṃ 3 khu.jā. 27/83/248

--------------------------------------------------------------------------------------------- page215.

Tattha saṅgaṃ chetvāna maccunoti maccumārassa sahakārikāraṇabhūtattā santakaṃ rāgadosamohasaṅgaṃ vikkhambhanavasena chinditvā ubhopi pabbajitāti. Tadā mātāpitaro mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānandatthero, yudhañjayo lokanātho. Tassa pabbajjato pubbe pavattitamahādānāni ceva rajjādipariccāgo ca dānapāramī, kāyavacīsaṃvaro sīlapāramī, pabbajjā ca jhānādhigamo ca nekkhammapāramī, aniccato manasikāraṃ ādiṃ katvā abhiññādhigamapariyosānā paññā dānādīnaṃ upakārānupakāradhammapariggaṇhanapaññā ca paññāpāramī, sabbattha tadatthasādhanaṃ vīriyaṃ vīriyapāramī, ñāṇanti adhivāsanakhanti ca khantipāramī, paṭiññāya avisaṃvādanaṃ saccapāramī, sabbattha acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, sabbasattesu hitacittatāya mettābrahmavihāravasena ca mettāpāramī, sattasaṅkhārakatavippakāraupekkhanavasena upekkhābrahmavihāravasena ca upekkhāpāramīti dasa pāramiyo labbhanti. Visesato pana nekkhammapāramīti veditabbā. Tathā akitticariyāyaṃ 1- viya idhāpi mahāpurisassa acchariyaguṇā yathārahaṃ niddhāretabbā. Tena vuccati "evaṃ acchariyā hete, abbhutā ca mahesino .pe. Dhammassa anudhammato"ti. Yudhañjayacariyāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 52 page 211-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4652&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4652&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11921              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11921              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]