ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                        4. Bhisacariyāvaṇṇanā 1-
       [34] Punāparaṃ yadā homi        kāsīnaṃ puravaruttame
            bhaginī ca bhātaro satta      nibbattā sotthiye 2- kuleti.
    #[34] Catutthe yadā homi, kāsīnaṃ puravaruttameti "kāsī"ti bahuvacanavasena
laddhavohārassa raṭṭhassa nagaravare bārāṇasiyaṃ yasmiṃ kāle jātasaṃvaḍḍho hutvā
vasāmīti attho. Bhaginī ca bhātaro satta, nibbattā sotthiye kuleti upakañcanādayo
cha ahañcāti bhātaro satta sabbakaniṭṭhā kañcanadevī nāma bhaginī cāti sabbe mayaṃ
aṭṭha janā mantajjhenaniratatāya sotthiye uditodite mahati brāhmaṇakule tadā
nibbattā jātāti attho.
     [35] Bodhisatto hi tadā bārāṇasiyaṃ asītikoṭivibhavassa brāhmaṇamahāsālassa
putto hutvā nibbatti, tassa "kañcanakumāro"ti nāmaṃ kariṃsu. Athassa padasā
vicaraṇakāle aparo putto vijāyi, "upakañcanakumāro"tissa nāmaṃ kariṃsu. Tato
paṭṭhāya mahāsattaṃ "mahākañcanakumāro"ti samudācaranti. Evaṃ paṭipāṭiyā satta
puttā ahesuṃ. Sabbakaniṭṭhā pana ekā dhītā, tassā "kañcanadevī"ti nāmaṃ kariṃsu.
Mahāsatto vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā paccāgañchi.
     Atha naṃ mātāpitaro gharāvāsena bandhitukāmā "attano samānajātikulato te
dārikaṃ ānessāmā"ti vadiṃsu. So "amma tāta na mayhaṃ gharāvāsena attho, mayhañhi
sabbo lokasannivāso āditto viya sappaṭibhayo, bandhanāgāraṃ viya palibuddhanaṃ,
@Footnote: 1 Sī. mahākañcanacariyā  2 cha.Ma. sottiye, evamuparipi
Ukkārabhūmi viya jiguccho hutvā upaṭṭhāti, na me cittaṃ kāmesu rajjati, aññe vo
puttā atthi, te gharāvāsena nimantethā"ti vatvā punappunaṃ yācitopi sahāyehi
yācāpitopi na icchi, atha naṃ sahāyā "samma kiṃ pana tvaṃ patthayanto kāme paribhuñjituṃ
na icchasī"ti pucchiṃsu. So tesaṃ attano nekkhammajjhāsayaṃ ārocesi. Tena vuttaṃ:-
      #[35] "etesaṃ pubbajo āsiṃ     hirīsukkamupāgato
            bhavaṃ disvāna bhayato        nekkhammābhirato ahaṃ.
       [36] Mātāpitūhi pahitā         sahāyā ekamānasā
            kāmehi maṃ nimantenti      kulavaṃsaṃ dhārehīti.
       [37] Yaṃ tesaṃ vacanaṃ vuttaṃ        gihidhamme sukhāvahaṃ
            taṃ me ahosi kaṭhinaṃ        tattaphālasamaṃ viya.
       [38] Te maṃ tadā ukkhipantaṃ      pucchiṃsu patthitaṃ mama
            kiṃ tvaṃ patthayasi samma       yadi kāme na bhuñjasi.
       [39] Tesāhaṃ evamavacaṃ         atthakāmo hitesinaṃ
            nāhaṃ patthemi gihibhāvaṃ      nekkhammābhirato ahaṃ.
       [40] Te mayhaṃ vacanaṃ sutvā      pitu mātu ca 1- sāvayuṃ
            mātāpitā evamāhu       sabbeva 2- pabbajāma bho"ti.
     Tattha etesaṃ pubbajo āsinti etesaṃ upakañcanakādīnaṃ sattannaṃ jeṭṭhabhātiko
ahaṃ tadā ahosiṃ. Hirīsukkamupāgatoti sukkavipākattā santānassa visodhanato ca
sukkaṃ pāpajigucchanalakkhaṇaṃ hiriṃ bhusaṃ āgato, ativiya pāpaṃ jigucchanto āsinti
attho. Bhavaṃ disvāna bhayato, nekkhammābhirato ahanti kāmabhavādīnaṃ vasena sabbaṃ
bhavaṃ pakkhandituṃ āgacchantaṃ caṇḍahatthiṃ viya hiṃsituṃ āgacchantaṃ ukkhittāsikaṃ vadhakaṃ
viya
@Footnote: 1 pāḷi. pitumātuñca (syā)  2 pāḷi. sabbepi (syā)
Sīhaṃ viya yakkhaṃ viya rakkhasaṃ viya ghoravisaṃ viya āsivisaṃ viya ādittaṃ aṅgāraṃ viya
sappaṭibhayaṃ bhayānakabhāvato passitvā tato muccanatthañca pabbajjābhirato pabbajitvā
"kathaṃ nu kho dhammacariyaṃ sammāpaṭipattiṃ pūreyyaṃ, jhānasamāpattiyo ca nibbatteyyan"ti
pabbajjākusaladhammapaṭhamajjhānādiabhirato tadā ahaṃ āsinti attho.
    #[36] Pahitāti mātāpitūhi pesitā. Ekamānasāti samānajjhāsayā pubbe mayā
ekacchandā manāpacārino mātāpitūhi pahitattā pana mama paṭikkūlaṃ amanāpaṃ vadantā.
Kāmehi maṃ nimantentīti mātāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ
kāmehi maṃ nimantentīti mātāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ
dhārehīti gharāvāsaṃ saṇṭhapento attano kulavaṃsaṃ dhārehi patiṭṭhapehīti kāmehi maṃ
nimantesunti attho.
    #[37] Yaṃ tesaṃ vacanaṃ vuttanti tesaṃ mama piyasahāyānaṃ yaṃ vacanaṃ vuttaṃ. Gihidhamme
sukhāvahanti gihibhāve sati gahaṭṭhabhāve ṭhitassa purisassa ñāyānugatattā diṭṭhadhammikassa
samparāyikassa ca sukhassa āvahanato sukhāvahaṃ. Taṃ me ahosi kaṭhinanti taṃ tesaṃ mayhaṃ
sahāyānaṃ mātāpitūnañca vacanaṃ ekanteneva nekkhammābhiratattā amanāpabhāvena
me kaṭhinaṃ pharusaṃ divasaṃ santattaphālasadisaṃ ubhopi kaṇṇe jhāpentaṃ viya ahosi.
    #[38] Te maṃ tadā ukkhipantanti te mayhaṃ sahāyā mātāpitūhi attano
ca upanimantanavasena anekavāraṃ upanīyamāne kāme uddhamuddhaṃ khipantaṃ chaḍḍentaṃ
paṭikkhipantaṃ maṃ pucchiṃsu. Patthitaṃ mamāti ito visuddhataraṃ kiṃ nu kho iminā
patthitanti mayā abhipatthitaṃ mama taṃ patthanaṃ pucchiṃsu "kiṃ tvaṃ patthayase samma, yadi
kāme na bhuñjasī"ti.
    #[39] Atthakāmoti attano atthakāmo, pāpabhīrūti attho. "attakāmo"tipi
pāḷi. Hitesinanti mayhaṃ hitesīnaṃ piyasahāyānaṃ. Keci "atthakāmahitesinan"ti
paṭhanti, taṃ na sundaraṃ.
    #[40] Pitu mātu ca sāvayunti te mayhaṃ sahāyā anivattanīyaṃ mama
pabbajjā chandaṃ viditvā pabbajitukāmatādīpakaṃ mayhaṃ vacanaṃ pitu mātu ca sāvesuṃ.
"yagghe ammatātā jānātha, ekanteneva mahākañcanakumāro pabbajissati, na so
sakkā kenaci upāyena kāmesu upanetun"ti 1- avocuṃ. Mātāpitā evamāhūti tadā
mayhaṃ mātāpitaro mama sahāyehi vuttaṃ mama vacanaṃ sutvā evamāhaṃsu "sabbeva
pabbajāma bho"ti, yadi mahākañcanakumārassa nekkhammaṃ abhirucitaṃ, yaṃ tassa abhirucitaṃ,
tadamhākampi abhirucitameva, tasmā sabbeva pabbajāma bhoti. "bho"ti tesaṃ
brāhmaṇānaṃ ālapanaṃ. "pabbajāma kho"tipi pāṭho, pabbajāma evāti attho.
Mahāsattassa hi pabbajjāchandaṃ viditvā upakañcanādayo cha bhātaro bhaginī ca
kañcanadevī pabbajitukāmāva ahesuṃ. Tena tepi mātāpitūhi gharāvāsena nimantiyamānā
na icchiṃsuyeva. Tasmā evamāhaṃsu "sabbeva pabbajāma bho"ti.
     Evañca pana vatvā mahāsattaṃ mātāpitaro pakkositvā attanopi adhippāyaṃ
tassa ācikkhitvā "tāta yadi pabbajitukāmosi, asītikoṭidhanaṃ tava santakaṃ yathāsukhaṃ
vissajjehī"ti āhaṃsu. Atha naṃ mahāpuriso kapaṇaddhikādīnaṃ vissajjetvā
mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Tena saddhiṃ mātāpitaro cha bhātaro ca
bhaginī ca eko dāso ekā dāsī eko ca sahāyo gharāvāsaṃ pahāya agamaṃsu. Tena vuttaṃ:-
       [41] "ubho mātā pitā mayhaṃ    bhaginī ca satta bhātaro
            amitadhanaṃ chaḍḍayitvā        pavisimhā mahāvanan"ti.
     Jātakaṭṭhakathāyaṃ pana "mātāpitūsu kālaṅkatesu tesaṃ kattabbakiccaṃ katvā
mahāsatto mahābhinikkhamanaṃ nikkhamī"ti vuttaṃ.
     Evaṃ himavantaṃ pavisitvā ca te bodhisattappamukhā ekaṃ padumasaraṃ nissāya ramaṇīye
bhūmikāge assamaṃ katvā pabbajitvā vanamūlaphalāhārā yāpayiṃsu. Tesu upakañcanādayo
aṭṭha janā vārena phalāphalaṃ āharitvā ekasmiṃ pāsāṇaphalake attano itaresañca
@Footnote: 1 Sī. patāretunti
Koṭṭhāse katvā ghaṇḍisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisanti.
Sesāpi ghaṇḍisaññāya paṇṇasālato nikkhamitvā attano attano pāpuṇanakoṭṭhāsaṃ
ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti.
     Aparabhāge bhisāni āharitvā tatheva khādanti. Tattha te 1- ghoratapā
paramadhitindriyā 2- kasiṇaparikammaṃ karontā vihariṃsu. Atha nesaṃ sīlatejena sakkassa
bhavanaṃ kampi. Sakko taṃ kāraṇaṃ ñatvā "ime isayo vīmaṃsissāmī"ti attano ānubhāvena
mahāsattassa koṭṭhāse tayo divase antaradhāpesi. Mahāsatto paṭhamadivase koṭṭhāsaṃ
adisvā "mama koṭṭhāso pamuṭṭho bhavissatī"ti cintesi. Dutiyadivase "mama dosena
bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapitaṃ maññe"ti cintesi. Tatiyadivase "taṃ
kāraṇaṃ sutvā khamāpessāmī"ti sāyanhasamaye ghaṇḍisaññaṃ datvā tāya saññāya
sabbesu sannipatitesu tamatthaṃ ārocetvā tīsupi divasesu tehi jeṭṭhakoṭṭhāsassa
ṭhapitabhāvaṃ sutvā "tumhehi mayhaṃ koṭṭhāso ṭhapito, mayā pana na laddho, kiṃ nu kho
kāraṇan"ti āha. Taṃ sutvā sabbeva saṃvegappattā ahesuṃ.
     Tasmiṃ assame rukkhadevatāpi attano bhavanato otaritvā tesaṃ santike nisīdi.
Manussānaṃ hatthato palāyitvā araññaṃ paviṭṭho eko vāraṇo ahituṇḍikahatthato
palāyitvā mutto sappakīḷāpanako eko vānaro ca tehi isīhi kataparicayā tadā
tesaṃ santikaṃ gantavā ekamantaṃ aṭṭhaṃsu. Sakkopi "isigaṇaṃ pariggaṇhissāmī"ti
adissamānakāyo tattheva aṭṭhāsi. Tasmiñca khaṇe bodhisattassa kaniṭṭho upakañcanatāpaso
uṭṭhāya bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā "ahaṃ saññaṃ paṭṭhapetvā 3-
attānaññeva sodhetuṃ labhāmī"ti pucchitvā "āma labhasī"ti vutte isigaṇamajjhe
ṭhatvā sapathaṃ karonto:-
@Footnote: 1 Sī. tathā  2 Sī. parivāritindriyā  3 Ma. aññaṃ apaṭṭhapetvā
                   "assaṃ gavaṃ rajataṃ jātarūpaṃ
                   bhariyaṃ ca so idha labhataṃ manāpaṃ
                   puttehi dārehi samaṅgi hotu
                   bhisāni te brāhmaṇa yo ahāsī"ti 1-
imaṃ gāthaṃ abhāsi. Imaṃ hi so "yattakāni piyavatthūni honti, tehi vippayoge
tattakāni dukkhāni uppajjantī"ti vatthukāme garahanto āha.
     Taṃ sutvā isigaṇo "mārisa mā kathaya, atibhāriyo te sapatho"ti kaṇṇe pidahi.
Bodhisattopi "atibhāriyo te sapatho, na tvaṃ tāta gaṇhasi, tava pattāsane
nisīdā"ti āha. Sesāpi sapathaṃ karontā yathākkamaṃ:-
                   "mālaṃ ca so kāsikacandanaṃ ca
                   dhāretu puttassa bahū bhavantu
                   kāmesu tibbaṃ kurutaṃ apekkhaṃ
                   bhisāni te brāhmaṇa yo ahāsi.
                   Pahūtadhañño kasimā yasassī
                   putte gihī dhanimā sabbakāme
                   vayaṃ apassaṃ gharamāvasātu
                   bhisāni te brāhmaṇa yo ahāsi.
                   So khattiyo hotu pasayhakārī
                   rājābhirājā balavā yasassī
                   sacāturantaṃ mahimāvasātu
                   bhisāni te brāhmaṇa yo ahāsi.
@Footnote: 1 khu.jā. 27/78/299
                   So brāhmaṇo hotu avītarāgo
                   muhuttanakkhattapathesu yutto
                   pūjetu naṃ raṭṭhapatī yasassī
                   bhisāni te brāhmaṇa yo ahāsi.
                   Ajjhāyakaṃ sabbasamantavedaṃ 1-
                   tapassinaṃ maññatu sabbaloko
                   pūjentu naṃ jānapadā samecca
                   bhisāni te brāhmaṇa yo ahāsi.
                   Catussadaṃ gāmavaraṃ samiddhaṃ
                   dinnaṃ hi so bhuñjatu vāsavena
                   avītarāgo maraṇaṃ upetu
                   bhisāni te brāhmaṇa yo ahāsi.
                   So gāmaṇī hotu sahāyamajjhe
                   naccehi gītehi pamodamāno
                   mā rājato byasanamalattha 2- kiñci
                   bhisāni te brāhmaṇa yo ahāsi.
                   Taṃ 3- ekarājā paṭhaviṃ vijetvā
                   itthīsahassassa ṭhapetu agge 4-
                   sīmantinīnaṃ pavarā bhavātu
                   bhisāni te brāhmaṇa yo 5- ahāsi.
@Footnote: 1 Sī.,Ma. sabbasamattavedaṃ  2 cha.Ma.so rājato byasanamālattha  3 pāḷi.yaṃ
@4 pāḷi. itthīsahassānaṃ ṭhapetu aggaṃ  5 cha.Ma. yā
                   Dāsīnaṃ 1- hi sā sabbasamāgatānaṃ
                   bhuñjeyya sāduṃ avikampamānā
                   carātu lābhena vikatthamānā
                   bhisāni te brāhmaṇa yo 2- ahāsi.
                   Āvāsiko hotu mahāvihāre
                   navakammiko hotu gajaṅgalāyaṃ 3-
                   ālokasandhiṃ divasaṃ 4- karotu
                   bhisāni te brāhmaṇa yo ahāsi.
                   So bajjhatu 5- pāsasatehi chamhi
                   rammā vanā nīyatu rājadhāniṃ
                   tuttehi 6- so haññatu pācanehi
                   bhisāni te brāhmaṇa yo ahāsi.
                   Alakkamālī tipukaṇṇapiṭṭho
                   laṭṭhīhato sappamukhaṃ upetu
                   sakacchabandho 7- visikhaṃ carātu
                   bhisāni te brāhmaṇa yo ahāsī"ti 8-
imā gāthāyo avocuṃ.
     Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotu. Kasimāti
sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu,
sattavidhena
@Footnote: 1 cha.Ma. isīnaṃ  2 cha.Ma. yā  3 pāḷi. kajaṅgalāyaṃ (syā)  4 pāḷi. divasā (syā)
@5 cha.Ma. bajjhataṃ  6 pāḷi. guttehi (syā)  7 pāḷi. sakañca baddho (syā)  8 khu.jā.
@27/79-90/299-301
Dhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakālepi
apabbajitvā attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatu.
Rājābhirājāti rājūnaṃ antare atirājā. Avītarāgoti purohitaṭṭhānataṇhāya
sataṇho. Tapassinanti tapasīlaṃ, sīlasampannoti naṃ maññatu. Catussadanti
ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya dārūhi
sampannodakatāya udakenāti catūhi ussannaṃ. Vāsavenāti vāsavena dinnaṃ viya
acalaṃ, vāsavato laddhavarānubhāveneva 1- rājānaṃ ārādhetvā tena dinnantipi
attho. Avītarāgoti avigatarāgo kaddame sūkaro viya kāmapaṅke nimuggova hotu.
     Gāmaṇīti gāmajeṭṭhako. Tanti taṃ itthiṃ. Ekarājāti aggarājā. Itthīsahassassāti
vacananaṭṭhatāya vuttaṃ, soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho.
Sīmantinīnanti sīmantadharānaṃ. Itthīnanti attho. Sabbasamāgatānanti sabbesaṃ
sannipatitānaṃ majjhe nisīditvā. Avikampamānāti anosakkamānā sādurasaṃ bhuñjatūti
attho. Carātu lābhena vikatthamānāti lābhahetu siṅgāravesaṃ gahetvā lābhaṃ
uppādetuṃ caratu. Āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare,
tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivasena ekameva
vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ 2- nissāya
yojanike mahāvihāre āvāsiko saṃghatthero hutvā jiṇṇe vihāre navakammāni
karontova mahādukkhaṃ anubhavi, taṃ sandhāyāha.
     Pāsasatehīti bahūhi pāsehi. Chamhīti catūsu pādesu gīvāya paṭibhāge cāti
chasu ṭhānesu. Tuttehīti dvikaṇṭakāhi dīghalaṭṭhīhi. Pācanehīti rassapācanehi,
aṅkusakehi vā. Alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya
@Footnote: 1 Sī. laddhavarānubhāvenekaṃ  2 Sī. kajaṅganagaraṃ
Samannāgato. Tipukaṇṇapiṭṭhoti tipupiḷandhanena piḷandhitapiṭṭhikaṇṇo kaṇṇapiṭṭho.
Laṭṭhīhatoti sappakīḷāpanaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Sabbaṃ te
kāmabhogaṃ gharāvāsaṃ attanā attanā anubhūtadukkhañca jigucchantā tathā tathā
sapathaṃ karontā evamāhaṃsu.
      Atha bodhisatto "sabbehi imehi sapatho kato, mayāpi kātuṃ vaṭṭatī"ti sapathaṃ
karonto:-
                 "yo ve anaṭṭhaṃva 1- naṭṭhanti cāhi
                 kāmeva so labhatu bhuñjatu ca 2-
                 agāramajjhe maraṇaṃ upetu
                 yo vā bhonto saṅkati kañci devā"ti 3-
imaṃ gāthamāha.
      Tattha bhontoti bhavanto. Saṅkatīti āsaṅkati. Kañcīti aññataraṃ.
      Atha sakko "sabbepime kāmesu nirapekkhā"ti jānitvā saṃviggamānaso na
imesu kenacipi bhisāni nītāni, nāpi tayā anaṭṭhaṃ naṭṭhanti vuttaṃ, api ca ahaṃ
tumhe vīmaṃsitukāmo antaradhāpesinti dassento:-
                 "vīmaṃsamāno isino bhisāni
                 tīre gahetvāna thale nidhesiṃ
                 suddhā apāpā isayo vasanti
                 etāni te brahmacārī bhisānī"ti 4-
osānagāthamāha.
@Footnote: 1 pāḷi. anaṭṭhaṃ (syā)  2 cha.Ma. labhataṃ bhuñjataṃ ca  3 khu.jā. 27/91/301  4 khu.jā.
@27/95/302
      Taṃ sutvā bodhisatto:-
                 "na te naṭā no pana kīḷaneyyā
                 na bandhavā no pana te sahāyā 1-
                 kismiṃ vupatthambha sahassanetta
                 isīhi tvaṃ kīḷasi devarājā"ti 2-
sakkaṃ tajjesi.
      Atha naṃ sakko:-
                 "ācariyo mesi pitā ca mayhaṃ
                 esā patiṭṭhā khalitassa brahme
                 ekāparādhaṃ khama bhūripañña
                 na paṇḍitā kodhabalā bhavantī"ti 2-
khamāpesi.
      Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento:-
                 "suvāsitaṃ isinaṃ ekarattaṃ
                 yaṃ vāsavaṃ bhūtapatiddasāma
                 sabbeva bhonto sumanā bhavantu
                 yaṃ brāhmaṇo paccupādī 3- bhisānī"ti 2-
āha.
      Tattha na te naṭāti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā vā na
homa. Nāpi tava ñātakā, na sahāyā hassaṃ kātabbā. Atha tvaṃ kismiṃ vupatthambhāti
kiṃ upatthambhaṃ katvā, kiṃ nissāya isīhi saddhiṃ kīḷasīti attho. Esā patiṭṭhāti
esā tava
@Footnote: 1 Sī. sahāsā  2 khu.jā. 27/96-8/302  3 Sī. paccapādī
Pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ
isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃ kāraṇā? yaṃ vāsavaṃ bhūtapatiṃ
addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi
sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃ kāraṇā? yaṃ brāhmaṇo
paccupādī 1- bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ
vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago
ahosi, tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇa-
ānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati,
rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko
kāḷudāyī, mahākañcanatāpaso lokanātho.
      Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā
accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti.
                       Bhisacariyāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 52 page 232-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5127              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5127              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12002              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]