ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                        4. Bhisacariyavannana 1-
       [34] Punaparam yada homi        kasinam puravaruttame
            bhagini ca bhataro satta      nibbatta sotthiye 2- kuleti.
    #[34] Catutthe yada homi, kasinam puravaruttameti "kasi"ti bahuvacanavasena
laddhavoharassa ratthassa nagaravare baranasiyam yasmim kale jatasamvaddho hutva
vasamiti attho. Bhagini ca bhataro satta, nibbatta sotthiye kuleti upakancanadayo
cha ahancati bhataro satta sabbakanittha kancanadevi nama bhagini cati sabbe mayam
attha jana mantajjhenaniratataya sotthiye uditodite mahati brahmanakule tada
nibbatta jatati attho.
     [35] Bodhisatto hi tada baranasiyam asitikotivibhavassa brahmanamahasalassa
putto hutva nibbatti, tassa "kancanakumaro"ti namam karimsu. Athassa padasa
vicaranakale aparo putto vijayi, "upakancanakumaro"tissa namam karimsu. Tato
patthaya mahasattam "mahakancanakumaro"ti samudacaranti. Evam patipatiya satta
putta ahesum. Sabbakanittha pana eka dhita, tassa "kancanadevi"ti namam karimsu.
Mahasatto vayappatto takkasilam gantva sabbasippani uggahetva paccaganchi.
     Atha nam matapitaro gharavasena bandhitukama "attano samanajatikulato te
darikam anessama"ti vadimsu. So "amma tata na mayham gharavasena attho, mayhanhi
sabbo lokasannivaso aditto viya sappatibhayo, bandhanagaram viya palibuddhanam,
@Footnote: 1 Si. mahakancanacariya  2 cha.Ma. sottiye, evamuparipi
Ukkarabhumi viya jiguccho hutva upatthati, na me cittam kamesu rajjati, anne vo
putta atthi, te gharavasena nimantetha"ti vatva punappunam yacitopi sahayehi
yacapitopi na icchi, atha nam sahaya "samma kim pana tvam patthayanto kame paribhunjitum
na icchasi"ti pucchimsu. So tesam attano nekkhammajjhasayam arocesi. Tena vuttam:-
      #[35] "etesam pubbajo asim     hirisukkamupagato
            bhavam disvana bhayato        nekkhammabhirato aham.
       [36] Matapituhi pahita         sahaya ekamanasa
            kamehi mam nimantenti      kulavamsam dharehiti.
       [37] Yam tesam vacanam vuttam        gihidhamme sukhavaham
            tam me ahosi kathinam        tattaphalasamam viya.
       [38] Te mam tada ukkhipantam      pucchimsu patthitam mama
            kim tvam patthayasi samma       yadi kame na bhunjasi.
       [39] Tesaham evamavacam         atthakamo hitesinam
            naham patthemi gihibhavam      nekkhammabhirato aham.
       [40] Te mayham vacanam sutva      pitu matu ca 1- savayum
            matapita evamahu       sabbeva 2- pabbajama bho"ti.
     Tattha etesam pubbajo asinti etesam upakancanakadinam sattannam jetthabhatiko
aham tada ahosim. Hirisukkamupagatoti sukkavipakatta santanassa visodhanato ca
sukkam papajigucchanalakkhanam hirim bhusam agato, ativiya papam jigucchanto asinti
attho. Bhavam disvana bhayato, nekkhammabhirato ahanti kamabhavadinam vasena sabbam
bhavam pakkhanditum agacchantam candahatthim viya himsitum agacchantam ukkhittasikam vadhakam
viya
@Footnote: 1 pali. pitumatunca (sya)  2 pali. sabbepi (sya)
Siham viya yakkham viya rakkhasam viya ghoravisam viya asivisam viya adittam angaram viya
sappatibhayam bhayanakabhavato passitva tato muccanatthanca pabbajjabhirato pabbajitva
"katham nu kho dhammacariyam sammapatipattim pureyyam, jhanasamapattiyo ca nibbatteyyan"ti
pabbajjakusaladhammapathamajjhanadiabhirato tada aham asinti attho.
    #[36] Pahitati matapituhi pesita. Ekamanasati samanajjhasaya pubbe maya
ekacchanda manapacarino matapituhi pahitatta pana mama patikkulam amanapam vadanta.
Kamehi mam nimantentiti matapituhi va ekamanasa kamehi mam nimantenti. Kulavamsam
kamehi mam nimantentiti matapituhi va ekamanasa kamehi mam nimantenti. Kulavamsam
dharehiti gharavasam santhapento attano kulavamsam dharehi patitthapehiti kamehi mam
nimantesunti attho.
    #[37] Yam tesam vacanam vuttanti tesam mama piyasahayanam yam vacanam vuttam. Gihidhamme
sukhavahanti gihibhave sati gahatthabhave thitassa purisassa nayanugatatta ditthadhammikassa
samparayikassa ca sukhassa avahanato sukhavaham. Tam me ahosi kathinanti tam tesam mayham
sahayanam matapitunanca vacanam ekanteneva nekkhammabhiratatta amanapabhavena
me kathinam pharusam divasam santattaphalasadisam ubhopi kanne jhapentam viya ahosi.
    #[38] Te mam tada ukkhipantanti te mayham sahaya matapituhi attano
ca upanimantanavasena anekavaram upaniyamane kame uddhamuddham khipantam chaddentam
patikkhipantam mam pucchimsu. Patthitam mamati ito visuddhataram kim nu kho imina
patthitanti maya abhipatthitam mama tam patthanam pucchimsu "kim tvam patthayase samma, yadi
kame na bhunjasi"ti.
    #[39] Atthakamoti attano atthakamo, papabhiruti attho. "attakamo"tipi
pali. Hitesinanti mayham hitesinam piyasahayanam. Keci "atthakamahitesinan"ti
pathanti, tam na sundaram.
    #[40] Pitu matu ca savayunti te mayham sahaya anivattaniyam mama
pabbajja chandam viditva pabbajitukamatadipakam mayham vacanam pitu matu ca savesum.
"yagghe ammatata janatha, ekanteneva mahakancanakumaro pabbajissati, na so
sakka kenaci upayena kamesu upanetun"ti 1- avocum. Matapita evamahuti tada
mayham matapitaro mama sahayehi vuttam mama vacanam sutva evamahamsu "sabbeva
pabbajama bho"ti, yadi mahakancanakumarassa nekkhammam abhirucitam, yam tassa abhirucitam,
tadamhakampi abhirucitameva, tasma sabbeva pabbajama bhoti. "bho"ti tesam
brahmananam alapanam. "pabbajama kho"tipi patho, pabbajama evati attho.
Mahasattassa hi pabbajjachandam viditva upakancanadayo cha bhataro bhagini ca
kancanadevi pabbajitukamava ahesum. Tena tepi matapituhi gharavasena nimantiyamana
na icchimsuyeva. Tasma evamahamsu "sabbeva pabbajama bho"ti.
     Evanca pana vatva mahasattam matapitaro pakkositva attanopi adhippayam
tassa acikkhitva "tata yadi pabbajitukamosi, asitikotidhanam tava santakam yathasukham
vissajjehi"ti ahamsu. Atha nam mahapuriso kapanaddhikadinam vissajjetva
mahabhinikkhamanam nikkhamitva himavantam pavisi. Tena saddhim matapitaro cha bhataro ca
bhagini ca eko daso eka dasi eko ca sahayo gharavasam pahaya agamamsu. Tena vuttam:-
       [41] "ubho mata pita mayham    bhagini ca satta bhataro
            amitadhanam chaddayitva        pavisimha mahavanan"ti.
     Jatakatthakathayam pana "matapitusu kalankatesu tesam kattabbakiccam katva
mahasatto mahabhinikkhamanam nikkhami"ti vuttam.
     Evam himavantam pavisitva ca te bodhisattappamukha ekam padumasaram nissaya ramaniye
bhumikage assamam katva pabbajitva vanamulaphalahara yapayimsu. Tesu upakancanadayo
attha jana varena phalaphalam aharitva ekasmim pasanaphalake attano itaresanca
@Footnote: 1 Si. pataretunti
Kotthase katva ghandisannam datva attano kotthasam adaya vasanatthanam pavisanti.
Sesapi ghandisannaya pannasalato nikkhamitva attano attano papunanakotthasam
adaya vasanatthanam gantva paribhunjitva samanadhammam karonti.
     Aparabhage bhisani aharitva tatheva khadanti. Tattha te 1- ghoratapa
paramadhitindriya 2- kasinaparikammam karonta viharimsu. Atha nesam silatejena sakkassa
bhavanam kampi. Sakko tam karanam natva "ime isayo vimamsissami"ti attano anubhavena
mahasattassa kotthase tayo divase antaradhapesi. Mahasatto pathamadivase kotthasam
adisva "mama kotthaso pamuttho bhavissati"ti cintesi. Dutiyadivase "mama dosena
bhavitabbam, panamanavasena mama kotthasam na thapitam manne"ti cintesi. Tatiyadivase "tam
karanam sutva khamapessami"ti sayanhasamaye ghandisannam datva taya sannaya
sabbesu sannipatitesu tamattham arocetva tisupi divasesu tehi jetthakotthasassa
thapitabhavam sutva "tumhehi mayham kotthaso thapito, maya pana na laddho, kim nu kho
karanan"ti aha. Tam sutva sabbeva samvegappatta ahesum.
     Tasmim assame rukkhadevatapi attano bhavanato otaritva tesam santike nisidi.
Manussanam hatthato palayitva arannam pavittho eko varano ahitundikahatthato
palayitva mutto sappakilapanako eko vanaro ca tehi isihi kataparicaya tada
tesam santikam gantava ekamantam atthamsu. Sakkopi "isiganam parigganhissami"ti
adissamanakayo tattheva atthasi. Tasminca khane bodhisattassa kanittho upakancanatapaso
utthaya bodhisattam vanditva sesanam apacitim dassetva "aham sannam patthapetva 3-
attananneva sodhetum labhami"ti pucchitva "ama labhasi"ti vutte isiganamajjhe
thatva sapatham karonto:-
@Footnote: 1 Si. tatha  2 Si. parivaritindriya  3 Ma. annam apatthapetva
                   "assam gavam rajatam jatarupam
                   bhariyam ca so idha labhatam manapam
                   puttehi darehi samangi hotu
                   bhisani te brahmana yo ahasi"ti 1-
imam gatham abhasi. Imam hi so "yattakani piyavatthuni honti, tehi vippayoge
tattakani dukkhani uppajjanti"ti vatthukame garahanto aha.
     Tam sutva isigano "marisa ma kathaya, atibhariyo te sapatho"ti kanne pidahi.
Bodhisattopi "atibhariyo te sapatho, na tvam tata ganhasi, tava pattasane
nisida"ti aha. Sesapi sapatham karonta yathakkamam:-
                   "malam ca so kasikacandanam ca
                   dharetu puttassa bahu bhavantu
                   kamesu tibbam kurutam apekkham
                   bhisani te brahmana yo ahasi.
                   Pahutadhanno kasima yasassi
                   putte gihi dhanima sabbakame
                   vayam apassam gharamavasatu
                   bhisani te brahmana yo ahasi.
                   So khattiyo hotu pasayhakari
                   rajabhiraja balava yasassi
                   sacaturantam mahimavasatu
                   bhisani te brahmana yo ahasi.
@Footnote: 1 khu.ja. 27/78/299
                   So brahmano hotu avitarago
                   muhuttanakkhattapathesu yutto
                   pujetu nam ratthapati yasassi
                   bhisani te brahmana yo ahasi.
                   Ajjhayakam sabbasamantavedam 1-
                   tapassinam mannatu sabbaloko
                   pujentu nam janapada samecca
                   bhisani te brahmana yo ahasi.
                   Catussadam gamavaram samiddham
                   dinnam hi so bhunjatu vasavena
                   avitarago maranam upetu
                   bhisani te brahmana yo ahasi.
                   So gamani hotu sahayamajjhe
                   naccehi gitehi pamodamano
                   ma rajato byasanamalattha 2- kinci
                   bhisani te brahmana yo ahasi.
                   Tam 3- ekaraja pathavim vijetva
                   itthisahassassa thapetu agge 4-
                   simantininam pavara bhavatu
                   bhisani te brahmana yo 5- ahasi.
@Footnote: 1 Si.,Ma. sabbasamattavedam  2 cha.Ma.so rajato byasanamalattha  3 pali.yam
@4 pali. itthisahassanam thapetu aggam  5 cha.Ma. ya
                   Dasinam 1- hi sa sabbasamagatanam
                   bhunjeyya sadum avikampamana
                   caratu labhena vikatthamana
                   bhisani te brahmana yo 2- ahasi.
                   Avasiko hotu mahavihare
                   navakammiko hotu gajangalayam 3-
                   alokasandhim divasam 4- karotu
                   bhisani te brahmana yo ahasi.
                   So bajjhatu 5- pasasatehi chamhi
                   ramma vana niyatu rajadhanim
                   tuttehi 6- so hannatu pacanehi
                   bhisani te brahmana yo ahasi.
                   Alakkamali tipukannapittho
                   latthihato sappamukham upetu
                   sakacchabandho 7- visikham caratu
                   bhisani te brahmana yo ahasi"ti 8-
ima gathayo avocum.
     Tattha tibbanti vatthukamakilesakamesu bahalam apekkham karotu. Kasimati
sampannakasikammo. Putte gihi dhanima sabbakameti putte labhatu, gihi hotu,
sattavidhena
@Footnote: 1 cha.Ma. isinam  2 cha.Ma. ya  3 pali. kajangalayam (sya)  4 pali. divasa (sya)
@5 cha.Ma. bajjhatam  6 pali. guttehi (sya)  7 pali. sakanca baddho (sya)  8 khu.ja.
@27/79-90/299-301
Dhanena dhanima hotu, rupadibhede sabbakame labhatu. Vayam apassanti mahallakakalepi
apabbajitva attano vayam apassanto pancakamagunasamiddham gharameva avasatu.
Rajabhirajati rajunam antare atiraja. Avitaragoti purohitatthanatanhaya
satanho. Tapassinanti tapasilam, silasampannoti nam mannatu. Catussadanti
akinnamanussataya manussehi pahutadhannataya dhannena sulabhadarutaya daruhi
sampannodakataya udakenati catuhi ussannam. Vasavenati vasavena dinnam viya
acalam, vasavato laddhavaranubhaveneva 1- rajanam aradhetva tena dinnantipi
attho. Avitaragoti avigatarago kaddame sukaro viya kamapanke nimuggova hotu.
     Gamaniti gamajetthako. Tanti tam itthim. Ekarajati aggaraja. Itthisahassassati
vacananatthataya vuttam, solasannam itthisahassanam aggatthane thapetuti attho.
Simantininanti simantadharanam. Itthinanti attho. Sabbasamagatananti sabbesam
sannipatitanam majjhe nisiditva. Avikampamanati anosakkamana sadurasam bhunjatuti
attho. Caratu labhena vikatthamanati labhahetu singaravesam gahetva labham
uppadetum caratu. Avasikoti avasajagganako. Gajangalayanti evamnamake nagare,
tattha kira dabbasambhara sulabha. Alokasandhim divasanti ekadivasena ekameva
vatapanam karotu. So kira devaputto kassapabuddhakale gajangalanagaram 2- nissaya
yojanike mahavihare avasiko samghatthero hutva jinne vihare navakammani
karontova mahadukkham anubhavi, tam sandhayaha.
     Pasasatehiti bahuhi pasehi. Chamhiti catusu padesu givaya patibhage cati
chasu thanesu. Tuttehiti dvikantakahi dighalatthihi. Pacanehiti rassapacanehi,
ankusakehi va. Alakkamaliti ahitundikena kanthe parikkhipitva thapitaya alakkamalaya
@Footnote: 1 Si. laddhavaranubhavenekam  2 Si. kajanganagaram
Samannagato. Tipukannapitthoti tipupilandhanena pilandhitapitthikanno kannapittho.
Latthihatoti sappakilapanam sikkhapayamano latthiya hato hutva. Sabbam te
kamabhogam gharavasam attana attana anubhutadukkhanca jigucchanta tatha tatha
sapatham karonta evamahamsu.
      Atha bodhisatto "sabbehi imehi sapatho kato, mayapi katum vattati"ti sapatham
karonto:-
                 "yo ve anatthamva 1- natthanti cahi
                 kameva so labhatu bhunjatu ca 2-
                 agaramajjhe maranam upetu
                 yo va bhonto sankati kanci deva"ti 3-
imam gathamaha.
      Tattha bhontoti bhavanto. Sankatiti asankati. Kanciti annataram.
      Atha sakko "sabbepime kamesu nirapekkha"ti janitva samviggamanaso na
imesu kenacipi bhisani nitani, napi taya anattham natthanti vuttam, api ca aham
tumhe vimamsitukamo antaradhapesinti dassento:-
                 "vimamsamano isino bhisani
                 tire gahetvana thale nidhesim
                 suddha apapa isayo vasanti
                 etani te brahmacari bhisani"ti 4-
osanagathamaha.
@Footnote: 1 pali. anattham (sya)  2 cha.Ma. labhatam bhunjatam ca  3 khu.ja. 27/91/301  4 khu.ja.
@27/95/302
      Tam sutva bodhisatto:-
                 "na te nata no pana kilaneyya
                 na bandhava no pana te sahaya 1-
                 kismim vupatthambha sahassanetta
                 isihi tvam kilasi devaraja"ti 2-
sakkam tajjesi.
      Atha nam sakko:-
                 "acariyo mesi pita ca mayham
                 esa patittha khalitassa brahme
                 ekaparadham khama bhuripanna
                 na pandita kodhabala bhavanti"ti 2-
khamapesi.
      Mahasatto sakkassa devaranno khamitva sayam isiganam khamapento:-
                 "suvasitam isinam ekarattam
                 yam vasavam bhutapatiddasama
                 sabbeva bhonto sumana bhavantu
                 yam brahmano paccupadi 3- bhisani"ti 2-
aha.
      Tattha na te natati devaraja mayam tava nata va kilitabbayuttaka va na
homa. Napi tava nataka, na sahaya hassam katabba. Atha tvam kismim vupatthambhati
kim upatthambham katva, kim nissaya isihi saddhim kilasiti attho. Esa patitthati
esa tava
@Footnote: 1 Si. sahasa  2 khu.ja. 27/96-8/302  3 Si. paccapadi
Padacchaya ajja mama khalitassa aparadhassa patittha hotu. Suvasitanti ayasmantanam
isinam ekarattimpi imasmim aranne vasitam suvasitameva. Kim karana? yam vasavam bhutapatim
addasama. Sace hi mayam nagare avasimha, na imam addasama. Bhontoti bhavanto. Sabbepi
sumana bhavantu tussantu, sakkassa devaranno khamantu, kim karana? yam brahmano
paccupadi 1- bhisani yasma tumhakam acariyo bhisani alabhiti. Sakko isiganam
vanditva devalokam gato. Isiganopi jhanabhinnayo nibbattetva brahmalokupago
ahosi, tada upakancanadayo cha bhataro sariputtamoggallanamahakassapaanuruddhapunna-
anandatthera, bhagini uppalavanna, dasi khujjuttara, daso citto gahapati,
rukkhadevata satagiro, varano palileyyanago, vanaro madhuvasittho, sakko
kaludayi, mahakancanatapaso lokanatho.
      Tassa idhapi hettha vuttanayeneva dasa paramiyo niddharetabba. Tatha
accantameva kamesu anapekkhatadayo gunanubhava vibhavetabbati.
                       Bhisacariyavannana nitthita.
                           -----------



             The Pali Atthakatha in Roman Book 52 page 232-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5127&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5127&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12002              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]