ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                    5. Sonanandapanditacariyavannana 2-
       [42] Punaparam yada homi        nagare brahmavaddhane
            tattha kulavare setthe      mahasale ajayahanti. 3-
     #[42]  Pancame nagare brahmavaddhaneti brahmavaddhananamake nagare. Kulavareti
aggakule. Settheti pasamsatame. Mahasaleti mahasare. Ajayahanti ajayim aham. Idam
vuttam hoti:- tasmim kale "brahmavaddhanan"ti laddhaname baranasinagare yada homi
bhavami pativasami, tada abhijatasampattiya uditoditabhavena agge vijjavatasampattiya
setthe asitikotivibhavataya mahasale brahmanakule aham uppajjinti.
@Footnote: 1 cha.Ma. paccapadi  2 cha.Ma. sonapandita...  3 ajayiham, khu.cariya. 33/42/616
      Tada hi mahasatto brahmalokato cavitva brahmavaddhananagare asitikotivibhavassa
annatarassa brahmanamahasalassa putto hutva nibbatti, tassa namaggahanadivase
"sonakumaro"ti namam karimsu. Tassa padasa gamanakale annopi satto brahmaloka cavitva
bodhisattassa matuya kucchimhi patisandhim ganhi, tassa jatassa "nandakumaro"ti
namam karimsu. Tesam uggahitavedanam sabbasippanipphattipattanam vayappattanam
rupasampadam disva tutthahattha matapitaro "gharabandhanena bandhissama"ti pathamam
sonakumaram ahamsu "tata te patirupakulato darikam anessama, tvam kutumbam
patipajjahi"ti.
      Mahasatto "alam mayham gharavasena, aham yavajivam tumhe patijaggitva
tumhakam accayena pabbajissami"ti aha, mahasattassa hi tada tayopi bhava adittam
agaram viya angarakasu viya ca upatthahimsu. Visesato panesa nekkhammajjhasayo
nekkhammadhimutto ahosi. Tassa adhippayam ajananta te punappunam kathentapi
tassa cittam alabhitva nandakumaram amantetva "tata tena hi tvam kutumbam
patipajjahi"ti vatva tenapi "naham mama bhatara chadditakhelam sisena ukkhipami,
ahampi tumhakam accayena bhatara saddhim pabbajissami"ti vutte "ime evam taruna
kame jahanti, kimangam pana mayanti sabbeva pabbajissama"ti cintetva "tata kim vo
amhakam accayena pabbajjaya, sabbe saheva pabbajama"ti vatva natinam databbayuttakam
datva dasajanam bhujissam katva ranno arocetva sabbam dhanam vissajjetva mahadanam
pavattetva cattaropi jana brahmavaddhananagara nikkhamitva himavantappadese
padumapundarikamanditam mahasaram nissaya ramaniye vanasande assamam mapetva pabbajitva
tattha vasimsu. Tena vuttam:-
       [43] "tadapi 1- lokam disva    andhibhutam 2- tamotthatam
            cittam bhavato patikutati       tuttavegahatam viya.
@Footnote: 1 pali. tadasim (sya)  2 pali. andhabhutam (sya)
       [44] Disvana vividham papam        evam cintesaham tada
            tadaham geha nikkhamma      pavisissami kananam.
       [45] Tadapi mam nimantimsu         kamabhogehi natayo
            tesampi chandamacikkhim       ma nimantetha tehi mam.
       [46] Yo me kanitthako bhata    nando namasi pandito
            sopi mam anusikkhanto       pabbajjam samarocayi.
       [47] Aham sono ca nando ca     ubho matapita mama
            tadapi bhoge chaddetva    pavisimha mahavanan"ti.
     #[43]  Tattha tadapiti yada aham brahmavaddhananagare sono nama brahmanakumaro
ahosim, tadapi. Lokam disvanati sakalampi sattalokam pannacakkhuna passitva.
Andhibhutanti pannacakkhuvirahena andhajatam andhabhavam pattam. Tamotthatanti
avijjandhakarena abhibhutam. Cittam bhavato patikutatiti jatiadisamvegavatthupaccavekkhanena
kamadibhavato mama cittam sankutati sanniliyati na visarati. Tuttavegahatam viyati tuttam
vuccati ayokantakasiso dighadando, yo patodoti vuccati, tena vegasa abhihato yatha
hatthajaniyo samvegappatto hoti, evam mama cittam tada kamadinavapaccavekkhanena
samvegappattanti dasseti.
     #[44-45]  Disvana vividham papanti geham avasantehi gharavasanimittam
chandadosadivasena kariyamanam nanavidham panatipatadipapakammanceva tannimittanca nesam
lamakabhavam passitva. Evam cintesaham tadati "kada nu kho aham mahahatthi viya ayabandhanam
gharabandhanam chinditva gehato nikkhamanavasena vanam pavisissami"ti evam tada
sonakumarakale cintesim aham. Tadapi mam nimantimsuti na kevalam
Ayogharapanditadikaleyeva, atha kho tadapi tasmim sonakumarakalepi mam matapituadayo
natayo kamabhogino kamajjhasaya "ehi tata imam asitikotidhanam vibhavam patipajja, kulavamsam
patitthapehi"ti ularehi bhogehi nimantayimsu. Tesampi chandamacikkhinti tesampi mama
natinam tehi kamabhogehi ma mam nimantayitthati attano chandampi acikkhim,
pabbajjaya ninnajjhasayampi kathesim, yathajjhasayam patipajjathati adhippayo.
     #[46-47]  Sopi mam anusikkhantoti "ime kama nama appassada bahudukkha
bahupayasa"tiadina 1- nayena nanappakaram kamesu adinavam paccavekkhitva
yathaham siladini sikkhanto pabbajjam rocesim, sopi nandapandito tatheva tassa
nekkhammena mam anusikkhanto pabbajjam samarocayiti. Aham sono ca nando cati tasmim
kale sonanamako aham mayham kanitthabhata nando cati. Ubho matapita mamati "ime nama
puttaka evam tarunakalepi kame jahanti, kimangam pana mayan"ti uppannasamvega
matapitaro ca. Bhoge chaddetvati asitikotivibhavasamiddhe mahabhoge anapekkhacitta
khelapindam viya pariccajitva mayam cattaropi jana himavantappadese mahavanam
nekkhammajjhasayena pavisimhati attho.
      Pavisitva ca te tattha ramaniye bhumibhage assamam mapetva tapasapabbajjaya
pabbajitva tattha vasimsu. Te ubhopi bhataro matapitaro patijaggimsu. Tesu
nandapandito "maya abhataphalaphalaneva matapitaro khadapessami"ti hiyyo
ca purimagocaragahitatthanato ca yani tani avasesani phalaphalani patova anetva
matapitaro khadapeti. Te tani khaditva mukham vikkhaletva uposathika honti.
Sonapandito pana duram gantva madhuramadhurani supakkani aharitva upanameti. Atha nam te
"tata kanitthena abhatani mayam khaditva uposathika jata, idani no attho natthi"ti
vadanti. Iti tassa phalaphalani paribhogam na labhanti vinassanti, punadivasadisupi
tathevati evam so pancabhinnataya durampi gantva aharati, te pana na khadanti.
@Footnote: 1 vi.mahavi. 2/417/306, Ma.mu. 12/234/198, Ma.Ma. 13/42/29
      Atha mahasatto cintesi "matapitaro sukhumala, nando ca yani tani
apakkani duppakkani phalaphalani aharitva khadapeti, evam sante ime na ciram
pavattissanti, varessami nan"ti. Atha nam amantetva "nanda ito patthaya phalaphalam
aharitva mamagamanam patimanehi, ubho ekatova khadapessama"ti aha. Evam
vuttepi attano punnam paccasisanto na tassa vacanamakasi. Mahasatto tam upatthanam
agatam "na tvam panditanam vacanam karosi, aham jettho, matapitaro ca mameva bharo,
ahameva ne patijaggissami, tvam ito annattha yahi"ti tassa accharam pahari.
      So tena panamito tattha thatum asakkonto tam vanditva matapitunam tamattham
arocetva attano pannasalam pavisitva kasinam oloketva tamdivasameva attha ca
samapattiyo panca ca abhinnayo nibbattetva cintesi "kim nu kho aham sinerupadato
ratanavalukam aharitva mama bhatu pannasalaparivenam akiritva khamapessami,
udahu anotattato udakam aharitva khamapessami. Atha va me bhata devatavasena
khameyya, cattaro maharajano sakkanca devarajanam anetva khamapessami,
evam pana na sobhissati, ayam kho manojo brahmavaddhanaraja sakalajambudipe aggaraja,
tam adim katva sabbe rajano anetva khamapessami, evam sante mama bhatu guno
sakalajambudipam avattharitva gamissati, cando viya suriyo viya ca pannayissati"ti.
      So tavadeva iddhiya gantva brahmavaddhananagare tassa ranno nivesanadvare
otaritva "eko tapaso tumhe datthukamo"ti ranno arocapetva tena katokaso
tassa santikam gantva aham attano balena sakalajambudipe rajjam gahetva tava
dassamiti. Katham pana tumhe bhante sakalajambudipe rajjam gahetva dassathati. Maharaja
kassaci vadhacchedam akatva attano iddhiyava gahetva dassamiti mahatiya senaya
saddhim tam adaya kosalarattham gantva nagarassa avidure khandhavaram nivesetva
"yuddham va no detu, vase va vattatu"ti kosalaranno dutam pahesi. Tena kujjhitva
Yuddhasajjena hutva nikkhantena saddhim yuddhe araddhe attano iddhanubhavena yatha
dvinnam senanam pilanam na hoti, evam katva yatha ca kosalaraja tassa vase vattati,
evam vacanapativacanaharanehi samvidahi. Etenupayena sakalajambudipe rajano tassa vase
vattapesi.
      So tena parituttho nandapanditam aha "bhante tumhehi yatha mayham patinnatam,
tatha katam, bahupakara me tumhe, kimaham tumhakam karissami, aham hi te sakalajambudipe
upaddharajjampi 1- datum icchami, kimangam pana hatthiassarathamanimuttapavala-
rajatasuvannadasidasaparijanaparicchedan"ti. Tam sutva nandapandito na me te
maharaja rajjena attho, napi hatthiyanadihi, api ca kho te ratthe asukasmim nama
assame mama matapitaro pabbajitva vasanti, tyaham upatthahanto ekasmim aparadhe
mama jetthabhatikena sonapanditena nama mahesina panamito, svaham tam adaya
tassa santikam gantva khamapessami, tassa me tvam khamapane sahayo hohiti. Raja
"sadhu"ti sampaticchitva catuvisatiakkhobhani 2- parimanaya senaya parivuto ekasatarajuhi
saddhim nandapanditam purakkhatva tam assamapadam patva caturangulappadesam muncitva
akase thitena kajena anotattato udakam aharitva paniyam patisametva parivenam
sammajjitva matapitunam asannappadese nisinnam jhanaratisamappitam mahasattam
upasankamitva nandapandito nam khamapesi. Mahasatto nandapanditam mataram
paticchapetva attana yavajivam pitaram patijaggi. Tesam pana rajunam:-
            "anando ca pamodo ca    sada hasitakilitam
            mataram paricaritvana        labbhametam vijanata.
            Anando ca pamodo ca     sada hasitakilitam
            pitaram paricaritvana         labbhametam vijanata. 3-
@Footnote: 1 Ma. uparajjampi  2 Si., Ma....akkhobhini  3 khu.ja. 28/176-7/55
            Dananca peyyavajjanca      atthacariya ca ya idha
            samanattata ca dhammesu     tattha tattha yatharaham
            ete kho sangaha loke   rathassaniva yayato.
            Ete ca sangaha nassu    na mata puttakarana
            labhetha manam pujam va       pita va puttakarana.
            Yasma ca sangaha ete    sammapekkhanti 1- pandita
            tasma mahattam papponti     pasamsa ca bhavanti te.
            Brahmati matapitaro      pubbacariyati vuccare
            ahuneyya ca puttanam     pajaya anukampaka.
            Tasma hi ne namasseyya    sakkareyya ca pandito
            annena atha panena       vatthena sayanena ca
            ucchadanena nhapanena     padanam dhovanena ca.
            Taya nam paricariyaya       matapitusu pandita
            idheva nam pasamsanti         pecca sagge pamodati"ti 2-
buddhalilaya dhammam desesi, tam sutva sabbepi te rajano sabalakaya pasidimsu. Atha
ne pancasu silesu patitthapetva "danadisu appamatta hotha"ti ovaditva
vissajjesi. Te sabbepi dhammena rajjam karetva ayupariyosane devanagaram purayimsu.
Bodhisatto "ito patthaya mataram patijaggahi"ti mataram nandapanditam paticchapetva
attana yavajivam pitaram patijaggi. Te ubhopi ayupariyosane brahmalokaparayana
ahesum. Tada matapitaro maharajakulani, nandapandito anandatthero,
manojo raja sariputtatthero, ekasatarajano asitimahathera ceva annataratthera
ca, catuvisatiakkhobhaniparisa buddhaparisa, sonapandito lokanatho.
@Footnote: 1 pali. sammavekkhanti  2 khu.ja. 28/178-83/55-6
      Tassa kincapi satisaya nekkhammaparami, tathapi hettha vuttanayeneva
sesaparamiyo ca niddharetabba. Tatha accantameva kamesu anapekkhata, matapitusu
tibbo sagaravasappatissabhavo, matapituupatthanena atitti, satipi nesam upatthane
sabbakalam samapattiviharehi vitinamananti evamadayo mahasattassa gunanubhava
vibhavetabbati.
                   Sonanandapanditacariyavannana nitthita.
                        Nekkhammaparami nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 243-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5386&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5386&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12021              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]