ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                    5. Soṇanandapaṇḍitacariyāvaṇṇanā 2-
       [42] Punāparaṃ yadā homi        nagare brahmavaḍḍhane
            tattha kulavare seṭṭhe      mahāsāle ajāyahanti. 3-
     #[42]  Pañcame nagare brahmavaḍḍhaneti brahmavaḍḍhananāmake nagare. Kulavareti
aggakule. Seṭṭheti pāsaṃsatame. Mahāsāleti mahāsāre. Ajāyahanti ajāyiṃ ahaṃ. Idaṃ
vuttaṃ hoti:- tasmiṃ kāle "brahmavaḍḍhanan"ti laddhanāme bārāṇasinagare yadā homi
bhavāmi paṭivasāmi, tadā abhijātasampattiyā uditoditabhāvena agge vijjāvatasampattiyā
seṭṭhe asītikoṭivibhavatāya mahāsāle brāhmaṇakule ahaṃ uppajjinti.
@Footnote: 1 cha.Ma. paccapādī  2 cha.Ma. soṇapaṇḍita...  3 ajāyihaṃ, khu.cariyā. 33/42/616

--------------------------------------------------------------------------------------------- page244.

Tadā hi mahāsatto brahmalokato cavitvā brahmavaḍḍhananagare asītikoṭivibhavassa aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti, tassa nāmaggahaṇadivase "soṇakumāro"ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā bodhisattassa mātuyā kucchimhi paṭisandhiṃ gaṇhi, tassa jātassa "nandakumāro"ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippanipphattipattānaṃ vayappattānaṃ rūpasampadaṃ disvā tuṭṭhahaṭṭhā mātāpitaro "gharabandhanena bandhissāmā"ti paṭhamaṃ soṇakumāraṃ āhaṃsu "tāta te patirūpakulato dārikaṃ ānessāma, tvaṃ kuṭumbaṃ paṭipajjāhī"ti. Mahāsatto "alaṃ mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena pabbajissāmī"ti āha, mahāsattassa hi tadā tayopi bhavā ādittaṃ agāraṃ viya aṅgārakāsu viya ca upaṭṭhahiṃsu. Visesato panesa nekkhammajjhāsayo nekkhammādhimutto ahosi. Tassa adhippāyaṃ ajānantā te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā "tāta tena hi tvaṃ kuṭumbaṃ paṭipajjāhī"ti vatvā tenāpi "nāhaṃ mama bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi, ahampi tumhākaṃ accayena bhātarā saddhiṃ pabbajissāmī"ti vutte "ime evaṃ taruṇā kāme jahanti, kimaṅgaṃ pana mayanti sabbeva pabbajissāmā"ti cintetvā "tāta kiṃ vo amhākaṃ accayena pabbajjāya, sabbe saheva pabbajāmā"ti vatvā ñātīnaṃ dātabbayuttakaṃ datvā dāsajanaṃ bhujissaṃ katvā rañño ārocetvā sabbaṃ dhanaṃ vissajjetvā mahādānaṃ pavattetvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantappadese padumapuṇḍarīkamaṇḍitaṃ mahāsaraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Tena vuttaṃ:- [43] "tadāpi 1- lokaṃ disvā andhībhūtaṃ 2- tamotthaṭaṃ cittaṃ bhavato patikuṭati tuttavegahataṃ viya. @Footnote: 1 pāḷi. tadāsiṃ (syā) 2 pāḷi. andhabhūtaṃ (syā)

--------------------------------------------------------------------------------------------- page245.

[44] Disvāna vividhaṃ pāpaṃ evaṃ cintesahaṃ tadā tadāhaṃ gehā nikkhamma pavisissāmi kānanaṃ. [45] Tadāpi maṃ nimantiṃsu kāmabhogehi ñātayo tesampi chandamācikkhiṃ mā nimantetha tehi maṃ. [46] Yo me kaniṭṭhako bhātā nando nāmāsi paṇḍito sopi maṃ anusikkhanto pabbajjaṃ samarocayi. [47] Ahaṃ soṇo ca nando ca ubho mātāpitā mama tadāpi bhoge chaḍḍetvā pāvisimhā mahāvanan"ti. #[43] Tattha tadāpīti yadā ahaṃ brahmavaḍḍhananagare soṇo nāma brāhmaṇakumāro ahosiṃ, tadāpi. Lokaṃ disvānāti sakalampi sattalokaṃ paññācakkhunā passitvā. Andhībhūtanti paññācakkhuvirahena andhajātaṃ andhabhāvaṃ pattaṃ. Tamotthaṭanti avijjandhakārena abhibhūtaṃ. Cittaṃ bhavato patikuṭatīti jātiādisaṃvegavatthupaccavekkhaṇena kāmādibhavato mama cittaṃ saṅkuṭati sannilīyati na visarati. Tuttavegahataṃ viyāti tuttaṃ vuccati ayokaṇṭakasīso dīghadaṇḍo, yo patodoti vuccati, tena vegasā abhihato yathā hatthājānīyo saṃvegappatto hoti, evaṃ mama cittaṃ tadā kāmādīnavapaccavekkhaṇena saṃvegappattanti dasseti. #[44-45] Disvāna vividhaṃ pāpanti gehaṃ āvasantehi gharāvāsanimittaṃ chandadosādivasena karīyamānaṃ nānāvidhaṃ pāṇātipātādipāpakammañceva tannimittañca nesaṃ lāmakabhāvaṃ passitvā. Evaṃ cintesahaṃ tadāti "kadā nu kho ahaṃ mahāhatthī viya ayabandhanaṃ gharabandhanaṃ chinditvā gehato nikkhamanavasena vanaṃ pavisissāmī"ti evaṃ tadā soṇakumārakāle cintesiṃ ahaṃ. Tadāpi maṃ nimantiṃsūti na kevalaṃ

--------------------------------------------------------------------------------------------- page246.

Ayogharapaṇḍitādikāleyeva, atha kho tadāpi tasmiṃ soṇakumārakālepi maṃ mātāpituādayo ñātayo kāmabhogino kāmajjhāsayā "ehi tāta imaṃ asītikoṭidhanaṃ vibhavaṃ paṭipajja, kulavaṃsaṃ patiṭṭhāpehī"ti uḷārehi bhogehi nimantayiṃsu. Tesampi chandamācikkhinti tesampi mama ñātīnaṃ tehi kāmabhogehi mā maṃ nimantayitthāti attano chandampi ācikkhiṃ, pabbajjāya ninnajjhāsayampi kathesiṃ, yathājjhāsayaṃ paṭipajjathāti adhippāyo. #[46-47] Sopi maṃ anusikkhantoti "ime kāmā nāma appassādā bahudukkhā bahūpāyāsā"tiādinā 1- nayena nānappakāraṃ kāmesu ādīnavaṃ paccavekkhitvā yathāhaṃ sīlādīni sikkhanto pabbajjaṃ rocesiṃ, sopi nandapaṇḍito tatheva tassa nekkhammena maṃ anusikkhanto pabbajjaṃ samarocayīti. Ahaṃ soṇo ca nando cāti tasmiṃ kāle soṇanāmako ahaṃ mayhaṃ kaniṭṭhabhātā nando cāti. Ubho mātāpitā mamāti "ime nāma puttakā evaṃ taruṇakālepi kāme jahanti, kimaṅgaṃ pana mayan"ti uppannasaṃvegā mātāpitaro ca. Bhoge chaḍḍetvāti asītikoṭivibhavasamiddhe mahābhoge anapekkhacittā kheḷapiṇḍaṃ viya pariccajitvā mayaṃ cattāropi janā himavantappadese mahāvanaṃ nekkhammajjhāsayena pavisimhāti attho. Pavisitvā ca te tattha ramaṇīye bhūmibhāge assamaṃ māpetvā tāpasapabbajjāya pabbajitvā tattha vasiṃsu. Te ubhopi bhātaro mātāpitaro paṭijaggiṃsu. Tesu nandapaṇḍito "mayā ābhataphalāphalāneva mātāpitaro khādāpessāmī"ti hiyyo ca purimagocaragahitaṭṭhānato ca yāni tāni avasesāni phalāphalāni pātova ānetvā mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā honti. Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkāni āharitvā upanāmeti. Atha naṃ te "tāta kaniṭṭhena ābhatāni mayaṃ khāditvā uposathikā jātā, idāni no attho natthī"ti vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasādīsupi tathevāti evaṃ so pañcābhiññatāya dūrampi gantvā āharati, te pana na khādanti. @Footnote: 1 vi.mahāvi. 2/417/306, Ma.mū. 12/234/198, Ma.Ma. 13/42/29

--------------------------------------------------------------------------------------------- page247.

Atha mahāsatto cintesi "mātāpitaro sukhumālā, nando ca yāni tāni apakkāni duppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na ciraṃ pavattissanti, vāressāmi nan"ti. Atha naṃ āmantetvā "nanda ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ patimānehi, ubho ekatova khādāpessāmā"ti āha. Evaṃ vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto taṃ upaṭṭhānaṃ āgataṃ "na tvaṃ paṇḍitānaṃ vacanaṃ karosi, ahaṃ jeṭṭho, mātāpitaro ca mameva bhāro, ahameva ne paṭijaggissāmi, tvaṃ ito aññattha yāhī"ti tassa accharaṃ pahari. So tena paṇāmito tattha ṭhātuṃ asakkonto taṃ vanditvā mātāpitūnaṃ tamatthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃdivasameva aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattetvā cintesi "kiṃ nu kho ahaṃ sinerupādato ratanavālukaṃ āharitvā mama bhātu paṇṇasālāpariveṇaṃ ākiritvā khamāpessāmi, udāhu anotattato udakaṃ āharitvā khamāpessāmi. Atha vā me bhātā devatāvasena khameyya, cattāro mahārājāno sakkañca devarājānaṃ ānetvā khamāpessāmi, evaṃ pana na sobhissati, ayaṃ kho manojo brahmavaḍḍhanarājā sakalajambudīpe aggarājā, taṃ ādiṃ katvā sabbe rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakalajambudīpaṃ avattharitvā gamissati, cando viya sūriyo viya ca paññāyissatī"ti. So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā "eko tāpaso tumhe daṭṭhukāmo"ti rañño ārocāpetvā tena katokāso tassa santikaṃ gantvā ahaṃ attano balena sakalajambudīpe rajjaṃ gahetvā tava dassāmīti. Kathaṃ pana tumhe bhante sakalajambudīpe rajjaṃ gahetvā dassathāti. Mahārāja kassaci vadhacchedaṃ akatvā attano iddhiyāva gahetvā dassāmīti mahatiyā senāya saddhiṃ taṃ ādāya kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhāvāraṃ nivesetvā "yuddhaṃ vā no detu, vase vā vattatū"ti kosalarañño dūtaṃ pāhesi. Tena kujjhitvā

--------------------------------------------------------------------------------------------- page248.

Yuddhasajjena hutvā nikkhantena saddhiṃ yuddhe āraddhe attano iddhānubhāvena yathā dvinnaṃ senānaṃ pīḷanaṃ na hoti, evaṃ katvā yathā ca kosalarājā tassa vase vattati, evaṃ vacanapaṭivacanaharaṇehi saṃvidahi. Etenupāyena sakalajambudīpe rājāno tassa vase vattāpesi. So tena parituṭṭho nandapaṇḍitaṃ āha "bhante tumhehi yathā mayhaṃ paṭiññātaṃ, tathā kataṃ, bahūpakārā me tumhe, kimahaṃ tumhākaṃ karissāmi, ahaṃ hi te sakalajambudīpe upaḍḍharajjampi 1- dātuṃ icchāmi, kimaṅgaṃ pana hatthiassarathamaṇimuttāpavāḷa- rajatasuvaṇṇadāsidāsaparijanaparicchedan"ti. Taṃ sutvā nandapaṇḍito na me te mahārāja rajjena attho, nāpi hatthiyānādīhi, api ca kho te raṭṭhe asukasmiṃ nāma assame mama mātāpitaro pabbajitvā vasanti, tyāhaṃ upaṭṭhahanto ekasmiṃ aparādhe mama jeṭṭhabhātikena soṇapaṇḍitena nāma mahesinā paṇāmito, svāhaṃ taṃ ādāya tassa santikaṃ gantvā khamāpessāmi, tassa me tvaṃ khamāpane sahāyo hohīti. Rājā "sādhū"ti sampaṭicchitvā catuvīsatiakkhobhanī 2- parimāṇāya senāya parivuto ekasatarājūhi saddhiṃ nandapaṇḍitaṃ purakkhatvā taṃ assamapadaṃ patvā caturaṅgulappadesaṃ muñcitvā ākāse ṭhitena kājena anotattato udakaṃ āharitvā pānīyaṃ paṭisāmetvā pariveṇaṃ sammajjitvā mātāpitūnaṃ āsannappadese nisinnaṃ jhānaratisamappitaṃ mahāsattaṃ upasaṅkamitvā nandapaṇḍito naṃ khamāpesi. Mahāsatto nandapaṇḍitaṃ mātaraṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Tesaṃ pana rājūnaṃ:- "ānando ca pamodo ca sadā hasitakīḷitaṃ mātaraṃ paricaritvāna labbhametaṃ vijānatā. Ānando ca pamodo ca sadā hasitakīḷitaṃ pitaraṃ paricaritvāna labbhametaṃ vijānatā. 3- @Footnote: 1 Ma. uparajjampi 2 Sī., Ma....akkhobhiṇī 3 khu.jā. 28/176-7/55

--------------------------------------------------------------------------------------------- page249.

Dānañca peyyavajjañca atthacariyā ca yā idha samānattatā ca dhammesu tattha tattha yathārahaṃ ete kho saṅgahā loke rathassāṇīva yāyato. Ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. Yasmā ca saṅgahā ete sammapekkhanti 1- paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyya ca paṇḍito annena atha pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca. Tāya naṃ pāricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatī"ti 2- buddhalīḷāya dhammaṃ desesi, taṃ sutvā sabbepi te rājāno sabalakāyā pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā "dānādīsu appamattā hothā"ti ovaditvā vissajjesi. Te sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. Bodhisatto "ito paṭṭhāya mātaraṃ paṭijaggāhī"ti mātaraṃ nandapaṇḍitaṃ paṭicchāpetvā attanā yāvajīvaṃ pitaraṃ paṭijaggi. Te ubhopi āyupariyosāne brahmalokaparāyaṇā ahesuṃ. Tadā mātāpitaro mahārājakulāni, nandapaṇḍito ānandatthero, manojo rājā sāriputtatthero, ekasatarājāno asītimahātherā ceva aññatarattherā ca, catuvīsatiakkhobhanīparisā buddhaparisā, soṇapaṇḍito lokanātho. @Footnote: 1 pāḷi. sammavekkhanti 2 khu.jā. 28/178-83/55-6

--------------------------------------------------------------------------------------------- page250.

Tassa kiñcāpi sātisayā nekkhammapāramī, tathāpi heṭṭhā vuttanayeneva sesapāramiyo ca niddhāretabbā. Tathā accantameva kāmesu anapekkhatā, mātāpitūsu tibbo sagāravasappatissabhāvo, mātāpituupaṭṭhānena atitti, satipi nesaṃ upaṭṭhāne sabbakālaṃ samāpattivihārehi vītināmananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Soṇanandapaṇḍitacariyāvaṇṇanā niṭṭhitā. Nekkhammapāramī niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 243-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12021              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]