ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       6. Temiyacariyāvaṇṇanā 1-
       [48] Punāparaṃ yadā homi        kāsirājassa atrajo
            mūgapakkhoti nāmena        temiyoti vadanti maṃ.
       [49] Soḷasitthisahassānaṃ         na vijjati pumo tadā 2-
            ahorattānamaccayena       nibbatto ahamekakoti.
     #[48]  Chaṭṭhe kāsirājassa atrajoti kāsirañño atrajo putto yadā homi, tadā
mūgapakkhoti nāmena, temiyoti vadanti manti temiyoti nāmena mūgapakkhavatādhiṭṭhānena
"mūgapakkho"ti mātāpitaro ādiṃ katvā sabbeva maṃ vadantīti sambandho. Mahāsattassa hi
jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca so rañño ceva amaccādīnañca hadayaṃ
uḷārena pītisinehena temayamāno uppanno, tasmā "temiyakumāro"ti nāmaṃ ahosi.
     #[49]  Soḷasitthisahassānanti soḷasannaṃ kāsirañño itthāgārasahassānaṃ. Na
vijjati pumoti putto na labbhati. Na kevalañca putto eva, dhītāpissa natthi eva.
Ahorattānaṃ accayena, nibbatto ahamekakoti aputtakasseva tassa rañño bahūnaṃ
@Footnote: 1 pāḷi. mūgapakkhacariyāvaṇṇanā(syā)  2 cha.Ma. tathā

--------------------------------------------------------------------------------------------- page251.

Saṃvaccharānaṃ atītattā anekesaṃ ahorattānaṃ apagamanena 1- sakkadattiyo ahamekakova bodhipariyesanaṃ caramāno tadā tassa putto hutvā uppannoti satthā vadati. Tatrāyaṃ anupubbikathā:- atīte bārāṇasiyaṃ kāsirājā rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhati, nāgarā "amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī"ti vippaṭisārī jātā sannipatitvā rājānaṃ "puttaṃ patthehī"ti āhaṃsu. Rājā soḷasasahassā itthiyo "puttaṃ patthethā"ti āṇāpesi. Tā candādīnaṃ upaṭṭhānādīni katvā patthentiyopi na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā "tvampi puttaṃ patthehī"ti āha. Sā puṇṇamadivase uposathikā hutvā attano sīlaṃ āvajjetvā "sacāhaṃ akhaṇḍasīlā, iminā me saccena putto uppajjatū"ti saccakiriyamakāsi. Tassā sīlatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā "candādeviyā puttapaṭilābhassa upāyaṃ karissāmī"ti tassā anucchavikaṃ puttaṃ upadhārento bodhisattaṃ tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā uparidevaloke uppajjitukāmaṃ disvā tassa santikaṃ gantvā "samma tayi manussaloke uppanne pāramiyo ca te pūressanti, mahājanassa ca vuḍḍhi bhavissati, ayaṃ kāsirañño candā nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī"ti āha. So "sādhū"ti paṭissuṇitvā tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Tassa sahāyā pañcasatā devaputtā khīṇāyukā devalokā cavitvā tasseva rañño amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu. Devī gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ dāpesi. Sā paripuṇṇagabbhā dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃdivasameva amaccagehesu pañcakumārasatāni vijāyiṃsu. Ubhayampi sutvā rājā @Footnote: 1 Sī. accayena

--------------------------------------------------------------------------------------------- page252.

"mama puttassa parivārā ete"ti pañcannaṃ dārakasatānaṃ pañcadhātisatāni pesetvā kumārapasādhanāni ca pesesi. Mahāsattassa pana atidīghādidosavivajjitā alambatthanā madhurathaññā catusaṭṭhidhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sā gahitakaṃ katvā ṭhapesi. Dārako mahatā parivārena vaḍḍhati. Atha naṃ ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ oloketvā āliṅgitvā aṅke nisīdāpetvā ramayamāno nisīdi. #[50] Tasmiṃ khaṇe cattāro corā ānītā. Rājā tesu ekassa sakaṇṭakāhi kasāhi pahārasahassaṃ āṇāpesi, ekassa saṅkhalikāya bandhitvā bandhanāgārappavesanaṃ, ekassa sarīre sattippahāradānaṃ, ekassa sūlāropanaṃ. Mahāsatto pitu kathaṃ sutvā saṃvegappatto hutvā "aho mama pitā rajjaṃ nissāya bhāriyaṃ nirayagāmikammaṃ karotī"ti cintesi. Punadivase naṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ. So thokaṃ niddāyitvā paṭibuddho akkhīni ummīletvā setacchattaṃ olokento 1- mahantaṃ sirivibhavaṃ passi, athassa pakatiyāpi saṃvegappattassa atirekataraṃ bhayaṃ uppajji. So "kuto nu kho ahaṃ imaṃ rājagehaṃ āgato"ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi. Tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ passi. Atha so "ahaṃ vīsativassāni rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi imasmiṃ coragehe nibbattosmi, pitāpi me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi. Na me iminā aviditavipulānatthāvahena 2- rajjena attho, kathaṃ nu kho imamhā coragehā mucceyyan"ti cintento nipajji. Atha naṃ ekā devadhītā "tāta temiya kumāra mā bhāyi, tīṇi aṅgāni adhiṭṭhahitvā tava sotthi bhavissatī"ti samassāsesi. Taṃ sutvā mahāsatto rajjasaṅkhātā anatthato muccitukāmo soḷasasaṃvaccharāni tīṇi aṅgāni acalādhiṭṭhānavasena adhiṭṭhahi. Tena vuttaṃ:- @Footnote: 1 Ma. oloketvā 2 Sī. avirata...

--------------------------------------------------------------------------------------------- page253.

[50] "kicchāladdhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ setacchattaṃ dhārayitvāna sayane posesi maṃ pitā. [51] Niddāyamāno sayanavare pabujjhitvānahaṃ tadā addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. [52] Saha diṭṭhassa me chattaṃ tāso uppajji bheravo vinicchayaṃ samāpanno kathāhaṃ imaṃ muñcissaṃ. [53] Pubbasālohitā mayhaṃ devatā atthakāminī sā maṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayi. [54] Mā paṇḍiccayaṃ vibhāvaya bālamato bhava sabbapāṇinaṃ sabbo tañjano ocināyatu evaṃ tava attho bhavissati. [55] Evaṃ vuttāyahaṃ tassā idaṃ vacanamabraviṃ karomi tetaṃ vacanaṃ yaṃ maṃ bhaṇasi devate atthakāmāsi me amma hitakāmāsi devate. [56] Tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. [57] Mūgo ahosiṃ badhiro pakkho gativivajjito ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasin"ti. Tattha kicchāladdhanti kicchena kasirena cirakālapatthanāya laddhaṃ. Abhijātanti jātisampannaṃ. Kāyajutiyā ceva ñāṇajutiyā ca samannāgatattā jutindharaṃ. Setacchattaṃ dhārayitvāna, sayane poseti naṃ pitāti pitā me kāsirājā "mā naṃ kumāraṃ rajo vā ussavo vā"ti jātakālato paṭṭhāya setacchattassa heṭṭhā sirisayane sayāpetvā mahantena parivārena maṃ poseti.

--------------------------------------------------------------------------------------------- page254.

#[51] Niddāyamāno sayanavare pabujjhitvā ahaṃ olokento paṇḍaraṃ setacchattaṃ addasaṃ. Yenāhaṃ nirayaṃ gatoti yena setacchattena tato tatiye attabhāve ahaṃ nirayaṃ gato, setacchattasīsena rajjaṃ vadati. #[52] Saha diṭṭhassa me chattanti taṃ setacchattaṃ diṭṭhassa diṭṭhavato me saha tena dassanena, dassanasamakālamevāti attho. Tāso uppajji bheravoti suparividitādīnavattā bhayānako cittutrāso udapādi. Vinicchayaṃ samāpanno, kathāhaṃ imaṃ muñcissanti kathaṃ nu kho ahaṃ imaṃ rajjaṃ kāḷakaṇṇiṃ muñceyyanti evaṃ vicāraṇaṃ āpajjiṃ. #[53] Pubbasālohitā mayhanti pubbe ekasmiṃ attabhāve mama mātubhūtapubbā tasmiṃ chatte adhivatthā devatā mayhaṃ atthakāminī hitesinī. Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayīti sā devatā maṃ tathā cetodukkhena dukkhitaṃ disvā mūlapakkhabadhirabhāvasaṅkhātesu tīsu rajjadukkhato nikkhamanakāraṇesu yojesi. #[54] Paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Mā vibhāvayāti mā pakāsehi. Bālamatoti bāloti ñāto. Sabboti sakalo antojano ceva bahijano ca. Ocināyatūti nīharathetaṃ kāḷakaṇṇinti avajānātu. Evaṃ tava attho bhavissatīti evaṃ yathāvuttanayena avajānitabbabhāve sati tuyhaṃ gehato nikkhamanena hitaṃ pāramiparipūraṇaṃ bhavissati. #[55] Tetaṃ vacananti te etaṃ tīṇi aṅgāni adhiṭṭhāhīti vacanaṃ. Atthakāmāsi me ammāti amma devate mama atthakāmā asi. Hitakāmāti tasseva pariyāyavacanaṃ. Atthoti vā ettha sukhaṃ veditabbaṃ. Hitanti tassa kāraṇabhūtaṃ puññaṃ. #[56] Sāgareva thalaṃ labhinti coragehe vatāhaṃ jāto, ahu me mahāvatānatthoti sokasāgare osīdanto tassā devatāya ahaṃ vacanaṃ sutvā sāgare osīdanto viya thalaṃ patiṭṭhaṃ alabhiṃ, rajjakulato nikkhamanopāyaṃ alabhinti attho. Tayo aṅge adhiṭṭhahinti yāva gehato nikkhamiṃ, tāva tīṇi aṅgāni kāraṇāni adhiṭṭhahiṃ.

--------------------------------------------------------------------------------------------- page255.

#[57] Idāni tāni sarūpato dassetuṃ "mūgo ahosin"ti gāthamāha. Tattha pakkhoti pīṭhasappi. Sesaṃ suviññeyyameva. Evaṃ pana mahāsatte devatāya dinnanaye ṭhatvā jātavassato paṭṭhāya mūgādibhāvena attānaṃ dassente mātāpitaro dhātiādayo ca "mūgānaṃ hanupariyosānaṃ nāma evarūpaṃ na hoti, badhirānaṃ kaṇṇasotaṃ nāma evarūpaṃ na hoti, pīṭhasappīnaṃ hatthapādā nāma evarūpā na honti, bhavitabbamettha kāraṇena, vīmaṃsissāma nan"ti cintetvā "khīrena tāva vīmaṃsissāmā"ti sakaladivasaṃ khīraṃ na denti, so sussantopi khīratthāya saddaṃ na karoti. Athassa mātā "putto me chāto, khīramassa dethā"ti khīraṃ dāpesi. Evaṃ antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpi antaraṃ na passiṃsu. Tato "kumārakā nāma pūvakhajjakaṃ piyāyanti, phalāphalaṃ piyāyanti, kīḷanabhaṇḍakaṃ piyāyanti, bhojanaṃ piyāyantī"ti tāni tāni palobhanīyāni upanetvā vīmaṃsanavasena palobhentā yāva pañcavassakālā antaraṃ na passiṃsu. Atha naṃ "dārakā nāma aggito bhāyanti, mattahatthito bhāyanti, sappato bhāyanti, ukkhittāsikapurisato bhāyanti, tehi vīmaṃsissāmā"ti yathā tehissa anattho na jāyati, tathā purimameva saṃvidahitvā atibhayānakākārena upagacchante kāresuṃ. Mahāsatto nirayabhayaṃ āvajjetvā "ito sataguṇena sahassaguṇena satasahassaguṇena nirayo bhāyitabbo"ti niccalova hoti. Evampi vīmaṃsitvā antaraṃ na passantā puna "dārakā nāma samajjatthikā hontī"ti samajjaṃ kāretvāpi mahāsattaṃ sāṇiyā parikkhipitvā ajānantasseva catūsu passesu saṅkhasaddehi bherisaddehi ca sahasā ekaninnādaṃ kāretvāpi andhakāre ghaṭehi dīpaṃ upanetvā sahasā ālokaṃ dassetvāpi sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpetvāpi nhāpanādīni akatvā uccārapassāvamatthake nipannaṃ ajjhupekkhitvāpi tattha ca

--------------------------------------------------------------------------------------------- page256.

Palipannaṃ sayamānaṃ parihāsehi akkosanehi ca ghaṭṭetvāpi heṭṭhāmañce aggikapallaṃ katvā uṇhasantāpena pīḷetvāpīti evaṃ nānāvidhehi upāyehi vīmaṃsantāpissa antaraṃ na passiṃsu. Mahāsatto hi sabbattha nirayabhayameva āvajjetvā adhiṭṭhānaṃ avikopento niccalova ahosi. Evaṃ paṇṇarasavassāni vīmaṃsitvā atha soḷasavassakāle "pīṭhasappino vā hontu mūgabadhirā vā rajanīyesu arajjantā dussanīyesu adussantā nāma natthīti nāṭakānissa paccupaṭṭhapetvā vīmaṃsissāmā"ti kumāraṃ gandhodakena nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānakappaṃ pupphagandhadāmādīhi ekāmodapamodaṃ pāsādaṃ āropetvā uttamarūpadharā bhāvavilāsasampannā devaccharāpaṭibhāgā itthiyo upaṭṭhapesuṃ "gacchatha naccādīhi kumāraṃ abhiramāpethā"ti. Tā upagantvā tathā kātuṃ vāyamiṃsu. So buddhisampannatāya "imā me sarīrasamphassaṃ mā vindiṃsū"ti assāsapassāse nirundhi. Tā tassa sarīrasamphassaṃ avindantiyo "thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī"ti pakkamiṃsu. Evaṃ soḷasa vassāni soḷasahi mahāvīmaṃsāhi anekāhi ca khuddakavīmaṃsāhi pariggaṇhituṃ asakkuṇitvā mātāpitaro "tāta temiyakumāra mayaṃ tava amūgādibhāvaṃ jānāma, na hi tesaṃ evarūpāni mukhakaṇṇasotapādāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe rājūnaṃ santikā garahato mocehī"ti saha visuṃ visuñca anekavāraṃ yāciṃsu. So tehi evaṃ yāciyamānopi asuṇanto viya hutvā nipajji. [58] Atha rājā mahāsattassa ubho pāde kaṇṇasote jivhaṃ ubho ca hatthe kusalehi purisehi vīmaṃsāpetvā "yadipi apīṭhasappiādīnaṃ viyassa pādādayo, tathāpi ayaṃ pīṭhasappi mūgabadhiro maññe, īdise kāḷakaṇṇipurise imasmiṃ gehe vasante tayo antarāyā paññāyanti jīvitassa vā chattassa vā mahesiyā vā"ti lakkhaṇapāṭhakehi

--------------------------------------------------------------------------------------------- page257.

Idāni kathitaṃ, jātadivase pana "tumhākaṃ domanassapariharaṇatthaṃ `dhaññapuññalakkhaṇo'ti vuttan"ti amaccehi ārocitaṃ sutvā antarāyabhayena bhīto "gacchatha naṃ avamaṅgalarathe nipajjāpetvā pacchimadvārena nīharāpetvā āmakasusāne nikhaṇathā"ti āṇāpesi. Taṃ sutvā mahāsatto haṭṭho 1- udaggo ahosi "cirassaṃ vata me manoratho pāpuṇissatī"ti. Tena vuttaṃ:- #[58] "tato me hatthe pāde ca jivhaṃ sotañca maddiya anūnataṃ me passitvā kāḷakaṇṇīti nindisuṃ. [59] Tato jānapadā sabbe senāpatipurohitā sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ. [60] Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānasova yassatthāya tapo ciṇṇo so me attho samijjhathā"ti. Tattha maddiyāti maddanavasena vīmaṃsitvā. Anūnatanti hatthādīhi avikalataṃ. Nindisunti "evaṃ anūnāvayavopi samāno mūgādi viya dissamāno rajjaṃ kāretuṃ abhabbo, kāḷakaṇṇipuriso ayan"ti garahiṃsu. "niddisun"tipi pāṭho, vadiṃsūti attho. #[59] Chaḍḍanaṃ anumodisunti rājadassanatthaṃ āgatā sabbepi janapadavāsino senāpatipurohitappamukhā rājapurisā te sabbepi ekamanā samānacittā hutvā antarāyapariharaṇatthaṃ raññā āṇattā bhūmiyaṃ nikhaṇanavasena mama chaḍḍanaṃ mukhasaṅkocaṃ akatvā abhimukhabhāvena sādhu suṭṭhu idaṃ kattabbamevāti anumodiṃsu. #[60] So me attho samijjhathāti yassatthāya yadatthaṃ tato mūgādibhāvādhiṭṭhānavasena dukkaracaraṇaṃ ciṇṇaṃ caritaṃ, so attho mama samijjhati. Tesaṃ mama @Footnote: 1 Ma. tuṭṭhahaṭṭho

--------------------------------------------------------------------------------------------- page258.

Mātāpituādīnaṃ matiṃ adhippāyaṃ sutvā so ahaṃ mama adhippāyasamijjhanena haṭṭho anupadhāretvā bhūmiyaṃ nikhaṇanānujānanena saṃviggamānasova ahosinti vacanasesena sambandho veditabbo. [61] Evaṃ kumārassa bhūmiyaṃ nikhaṇane raññā āṇatte candādevī taṃ pavattiṃ sutvā rājānaṃ upasaṅkamitvā deva tumhehi mayhaṃ varo dinno, mayā ca gahitakaṃ katvā ṭhapito, taṃ me idāni dethāti. Gaṇha devīti. Puttassa me rajjaṃ dethāti. Putto te kāḷakaṇṇī, na sakkā dātunti tena hi deva yāvajīvaṃ adento satta vassāni dethāti. Tampi na sakkāti. Cha vassāni pañca cattāri tīṇi dve ekaṃ vassaṃ, satta māse cha pañca cattāro tayo dve ekaṃ māsaṃ addhamāsaṃ sattāhaṃ dethāti. Sādhu gaṇhāti. Sā puttaṃ alaṅkārāpetvā "temiyakumārassa idaṃ rajjan"ti nagare bheriṃ carāpetvā alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ matthake kārāpetvā nagaraṃ padakkhiṇaṃ katvā āgataṃ alaṅkatasirisayane nipajjāpetvā sabbarattiṃ yāci "tāta temiya taṃ nissāya soḷasa vassāni niddaṃ alabhitvā rodamānāya me akkhīni uppakkāni, sokena hadayaṃ bhijjati viya, tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karī"ti. Iminā niyāmena cha divase yāci. Chaṭṭhe divase vā rājā sunandaṃ nāma sārathiṃ pakkosāpetvā "sve pātova avamaṅgalarathena kumāraṃ nīharitvā āmakasusāne bhūmiyaṃ nikhaṇitvā paṭhavivaḍḍhanakakammaṃ katvā ehī"ti āha. Taṃ sutvā devī "tāta kāsirājā taṃ sve āmakasusāne nikhaṇituṃ āṇāpesi. Sve maraṇaṃ pāpuṇissatī"ti āha. Mahāsatto taṃ sutvā "temiya soḷasa vassāni tayā kato vāyāmo matthakaṃ patto"ti haṭṭho udaggo ahosi. Mātuyā panassa hadayaṃ bhijjanākāraṃ viya ahosi. Atha tassā rattiyā accayena pātova sārathi rathaṃ ādāya dvāre ṭhapetvā sirigabbhaṃ pavisitvā "devi mā mayhaṃ kujjhi, rañño āṇā"ti puttaṃ āliṅgitvā nipannaṃ

--------------------------------------------------------------------------------------------- page259.

Deviṃ piṭṭhihatthena apanetvā kumāraṃ ukkhipitvā pāsādā otari. Devī uraṃ paharitvā mahāsaddena paridevitvā mahātale ohīyi. Atha naṃ mahāsatto oloketvā "mayi akathente mātu soko balavā bhavissatī"ti kathetukāmo hutvāpi "sace kathessāmi soḷasa vassāni kato vāyāmo mogho bhavissati, akathento panāhaṃ attano ca mātāpitūnañca paccayo bhavissāmī"ti adhivāsesi. Sārathi "mahāsattaṃ rathaṃ āropetvā pacchimadvārābhimukhaṃ rathaṃ pesessāmī"ti pācīnadvārābhimukhaṃ pesesi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaṭṭhānaṃ gato. Mahāsatto suṭṭhutaraṃ tuṭṭhacitto ahosi. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya upaṭṭhāsi. So "idaṃ ṭhānaṃ sundaran"ti rathaṃ okkamāpetvā maggapasse ṭhapetvā rathā oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā katvā ṭhapetvā kuddālaṃ ādāya avidūre āvāṭaṃ khaṇituṃ ārabhi. Tena vuttaṃ:- #[61] "nhāpetvā anulimpitvā veṭhetvā rājaveṭhanaṃ abhisiñcitvā chattena kāresuṃ puraṃ padakkhiṇaṃ. [62] Sattāhaṃ dhārayitvāna uggate ravimaṇḍale rathena maṃ nīharitvā sārathi vanamupāgami. [63] Ekokāse rathaṃ katvā sajjassaṃ hatthamuccito 1- sārathi khaṇatī kāsuṃ nikhātuṃ paṭhaviyā maman"ti. Tattha nhāpetvāti soḷasahi gandhodakaghaṭehi nhātvā. Anulimpitvāti surabhivilepanena vilimpetvā. Veṭhetvā rājaveṭhananti kāsirājūnaṃ paveṇiyāgataṃ rājamakuṭaṃ sīle paṭimuñcitvā. Abhisiñcitvāti tasmiṃ rājakule rājābhisekaniyāmena abhisiñcitvā. Chattena kāresuṃ puraṃ padakkhiṇanti setacchattena dhāriyamānena maṃ nagaraṃ padakkhiṇaṃ kāresuṃ. @Footnote: 1 pāḷi. hatthamuñcito, i. hatthamuñcitaṃ (syā)

--------------------------------------------------------------------------------------------- page260.

#[62] Sattāhaṃ dhārayitvānāti mayhaṃ mātu candādeviyā varalābhanavasena 1- laddhaṃ sattāhaṃ mama setacchattaṃ dhārayitvā. Uggate ravimaṇḍaleti tato punadivase sūriyamaṇḍale uggatamatte avamaṅgalarathena maṃ nagarato nīharitvā bhūmiyaṃ nikhaṇanatthaṃ sārathi sunando vanamupagacchi. #[63] Sajjassanti sannaddho assaṃ, yuge yojitassaṃ me rathaṃ maggato ukkamāpanavasena ekokāse katvā. Hatthamuccitoti muccitahattho, rathapācanato muttahatthoti attho. Atha vā hatthamuccitoti hatthamutto mama hatthato muccitvāti attho. Kāsunti āvāṭaṃ. Nikhātunti nikhaṇituṃ. [64-65] Idāni yadatthaṃ mayā soḷasa vassāni mūgavatādiadhiṭṭhānena dukkaracariyā adhiṭṭhitā, taṃ dassetuṃ:- #[64] "adhiṭṭhitamadhiṭṭhānaṃ tajjento vividhakāraṇā na bhindiṃva tamadhiṭṭhānaṃ bodhiyāyeva kāraṇā. #[65] Mātā pitā na me dessā attā me na ca dessiyo sabbaññutaṃ piyaṃ mayhaṃ tasmāva tamadhiṭṭhahin"ti gāthādvayamāha. Tattha tajjento vividhakāraṇāti dvimāsikakālato paṭṭhāya yāva soḷasasaṃvaccharā thaññapaṭisedhanādīhi vividhehi nānappakārehi kāraṇehi tajjayanto bhayaviddhaṃsanavasena viheṭhiyamāno. Sesaṃ suviññeyyameva. Atha mahāsatto sunande kāsuṃ khaṇante "ayaṃ me vāyāmakālo"ti uṭṭhāya attano hatthapāde sambāhitvā rathā otarituṃ me balaṃ atthīti ñatvā cittaṃ uppādesi. Tāvadevassa pādapatiṭṭhānaṭṭhānaṃ vātapuṇṇabhastacammaṃ viya uggantvā @Footnote: 1 Ma. varayācanavasena

--------------------------------------------------------------------------------------------- page261.

Rathassa pacchimantaṃ āhaccaṃ aṭṭhāsi. So otaritvā katipaye vāre aparāparaṃ caṅkamitvā "yojanasatampi gantuṃ me balaṃ atthī"ti ñatvā rathaṃ pacchimante gahetvā kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā "sace sārathi mayā saddhiṃ paṭivirujjheyya, atthi me paṭivirujjhituṃ balan"ti sallakkhetvā pasādhanatthāya cittaṃ uppādesi. Taṅkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammaṃ āṇāpesi "gaccha kāsirājaputtaṃ alaṅkarohī"ti. So "sādhū"ti vatvā dibbehi mānusehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkari. So devarājalīḷāya sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā:- "kinnu santaramānova kāsuṃ khaṇasi sārathi puṭṭho me samma akkhāhi kiṃ kāsuyā karissasī"ti 1- āha. Tena uddhaṃ anoloketvāva:- "rañño mūgo ca pakkho ca putto jāto acetaso somhi raññā samajjhiṭṭho puttaṃ me nikhaṇaṃ vane"ti 1- vutte mahāsatto:- "na badhiro na mūgosmi na pakkho na ca vīkalo 2- adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane. Ūrū bāhuñca 3- me passa bhāsitañca suṇohi me adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane"ti 1- vatvā puna tena āvāṭakhaṇanaṃ pahāya uddhaṃ oloketvā tassa rūpasampattiṃ disvā "manusso vā devo vā"ti ajānantena:- @Footnote: 1 khu.jā. 28/3-6/127 2 pāḷi. na ca piṅgulo (syā) 3 pāḷi. urū bāhū ca (syā)

--------------------------------------------------------------------------------------------- page262.

"devatā nusi gandhabbo adu sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayan"ti 1- vutte:- "namhi devo na gandhabbo nāpi sakko purindado kāsirañño ahaṃ putto yaṃ kāsuyā nikhaññasi. 2- Tassa rañño ahaṃ putto yaṃ tvaṃ sammūpajīvasi adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane. Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako. Yathā rukkho tathā rājā yathā sākhā tathā ahaṃ yathā chāyūpago poso evaṃ tvamasi sārathi adhammaṃ sārathi kayirā maṃ ce tvaṃ nikhaṇaṃ vane"ti- 1- ādinā nayena dhammaṃ desetvā tena nivattanatthaṃ yācito anivattanakāraṇaṃ pabbajjāchandaṃ tassa ca hetu nirayabhayādikaṃ atītabhave attano pavattiṃ vitthārena kathetvā tāya dhammakathāya tāya ca paṭipattiyā tasmimpi pabbajitukāme jāte rañño imaṃ 3-:- "rathaṃ niyyātayitvāna anaṇo ehi sārathi anaṇassa hi pabbajjā etaṃ isīhi vaṇṇitan"ti 4- vatvā taṃ vissajjesi. So rathaṃ ābharaṇāni ca gahetvā rañño santikaṃ gantvā tamatthaṃ ārocesi. Rājā tāvadeva "mahāsattassa santikaṃ gamissāmī"ti nagarato niggacchi 5- saddhiṃ caturaṅginiyā senāya itthāgārehi nāgarajānapadehi ca. Mahāsattopi kho sārathiṃ @Footnote: 1 khu.jā. 28/7-12/128 2 Sī., i. nighaññasi 3 Sī. ayaṃ pāṭho na dissati @4 khu.jā. 28/44/131 5 Ma. nikkhamitvā gacchi

--------------------------------------------------------------------------------------------- page263.

Uyyojetvā pabbajitukāmo jāto, tassa cittaṃ ñatvā sakko vissakammaṃ pesesi "temiyapaṇḍito pabbajitukāmo, tassa assamapadaṃ pabbajitaparikkhāre ca māpehī"ti. So gantvā tiyojanike vanasaṇḍe assamaṃ māpetvā rattiṭṭhānadivāṭṭhānacaṅkamana- pokkharaṇīphalarukkhasampannaṃ katvā sabbe ca pabbajitaparikkhāre māpetvā sakaṭṭhānameva gato. Bodhisatto taṃ disvā sakkadattiyabhāvaṃ ñatvā paṇṇasālaṃ pavisitvā vatthāni apanetvā tāpasavesaṃ gahetvā kaṭṭhatthare nisinno aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā pabbajjāsukhena assame nisīdi. Kāsirājāpi sārathinā dassitamaggena gantvā assamaṃ pavisitvā mahāsattena saha samāgantvā katapaṭisanthāro rajjena nimantesi. Temiyapaṇḍito taṃ paṭikkhipitvā anekākāravokāraṃ aniccatādipaṭisaṃyuttāya ca kāmādīnavapaṭisaṃyuttāya ca dhammiyā kathāya rājānaṃ saṃvejesi. So saṃviggamānaso gharāvāse ukkaṇṭhito pabbajitukāmo hutvā amacce itthāgāre ca pucchi. Tepi pabbajitukāmā ahesuṃ. Atha rājā candādeviṃ ādiṃ katvā soḷasa sahasse orodhe ca amaccādike ca pabbajitukāme ñatvā nagare bheriṃ carāpesi "ye mama puttassa santike pabbajitukāmā, te pabbajantū"ti. Suvaṇṇakoṭṭhāgārādīni ca vivarāpetvā vissajjāpesi. Nāgarā ca yathāpasāriteyeva āpaṇe vivaṭadvārāneva gehāni ca pahāya rañño santikaṃ agamaṃsu. Rājā mahājanena saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanaṃ assamapadaṃ paripūri. Sāmantarājāno "kāsirājā pabbajito"ti sutvā "bārāṇasirajjaṃ gahessāmā"ti nagaraṃ pavisitvā devanagarasadisaṃ nagaraṃ sattaratanabharitaṃ devavimānakappaṃ rājanivesanañca disvā "imaṃ dhanaṃ nissāya bhayena bhavitabban"ti tāvadeva nikkhamitvā pāyāsuṃ. Tesaṃ āgamaṃ sutvā mahāsatto vanantaṃ gantvā ākāse nisīditvā dhammaṃ desesi. Te sabbe saddhiṃ parisāya tassa santike pabbajiṃsu. Evaṃ aparepi aparepīti mahāsamāgamo ahosi. Sabbe phalāphalāni paribhuñjitvā samaṇadhammaṃ

--------------------------------------------------------------------------------------------- page264.

Karonti. Yo kāmādivitakkaṃ vitakketi, tassa cittaṃ ñatvā mahāsatto tattha gantvā ākāse nisīditvā dhammaṃ deseti. So dhammassavanasappāyaṃ labhitvā samāpattiyo abhiññāyo ca nibbatteti. Evaṃ aparopi aparopīti sabbepi jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ. Tiracchānagatāpi mahāsatte isigaṇepi cittaṃ pasādetvā chasu kāmasaggesu nibbattiṃsu. Mahāsattassa brahmacariyaṃ ciraṃ dīghamaddhānaṃ pavattittha. Tadā chatte adhivatthā devatā uppalavaṇṇā ahosi, sārathi sāriputtatthero, mātāpitaro mahārājakulāni, parisā buddhaparisā, temiyapaṇḍito lokanātho. Tassa adhiṭṭhānapāramī idha matthakaṃ pattā, sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā māsajātakālato paṭṭhāya nirayabhayaṃ pāpabhīrutā rajjajigucchā nekkhammanimittaṃ mūgādibhāvādhiṭṭhānaṃ tattha ca virodhippaccayasamodhānepi niccalabhāvoti evamādayo guṇānubhāvā vibhāvetabbāti. Temiyacariyāvaṇṇanā niṭṭhitā. Adhiṭṭhānapāramī niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 250-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5541&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5541&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12036              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12036              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]