ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                   8. Saccasavhayapaṇḍitacariyāvaṇṇanā 1-
            punāparaṃ yadā homi         tāpaso saccasavhayo
            saccena lokaṃ pālesiṃ       samaggaṃ janamakāsahanti.
     Aṭṭhame tāpaso saccasavhayoti saccasaddena avhātabbo saccanāmako tāpaso
yadā yasmiṃ kāle homi, tadā. Saccena lokaṃ pālesinti attano avisaṃvādibhāvena 2-
sattalokaṃ jambudīpe tattha tattha sattanikāyaṃ pāpato nānāvidhā anatthato ca rakkhiṃ.
Samaggaṃ janamakāsahanti tattha tattha kalahaviggahavivādāpannaṃ mahājanaṃ kalahe ādīnavaṃ
dassetvā sāmaggiyaṃ ānisaṃsakathanena samaggaṃ avivadamānaṃ sammodamānaṃ ahamakāsiṃ.
     Tadā hi mahāsatto bārāṇasiyaṃ aññatarasmiṃ brāhmaṇamahāsālakule nibbatti,
tassa "sacco"ti nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā disāpāmokkhassa
ācariyassa santike sippaṃ uggaṇhitvā nacirasseva sabbasippānaṃ nipphattiṃ patto
ācariyena anuññāto bārāṇasiṃ paccāgantvā mātāpitaro vanditvā tehi
abhinandiyamāno tesaṃ cittānurakkhaṇatthaṃ katipāhaṃ tesaṃ santike vasi. Atha naṃ mātāpitaro
patirūpena dārena saṃyojetukāmā sabbaṃ vibhavajātaṃ ācikkhitvā gharāvāsena nimantesuṃ.
@Footnote: 1 cha.Ma. saccatāpasacariyāvaṇṇanā  2 Sī. avisaṃvādādibhāvena

--------------------------------------------------------------------------------------------- page269.

Mahāsatto nekkhammajjhāsayo attano nekkhammapāramiṃ paribrūhetukāmo gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca nānappakārato kathetvā mātāpitūnaṃ assumukhānaṃ rodamānānaṃ aparimāṇaṃ bhogakkhandhaṃ anantaṃ yasaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahānāgova ayasaṅkhalikaṃ gharabandhanaṃ chindanto nikkhamitvā himavantappadesaṃ pavisitvā isipabbajjaṃ pabbajitvā vanamūlaphalāphalehi yāpento nacirasseva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā jhānakīḷaṃ kīḷayamāno samāpattivihārena viharati. So ekadivasaṃ dibbacakkhunā lokaṃ olokento addasa sakalajambudīpe manusse yebhuyyena pāṇātipātādidasaakusalakammapathapasute kāmanidānaṃ kāmādhikāraṇaṃ 1- aññamaññaṃ vivādāpanne. Disvā evaṃ cintesi "na kho pana metaṃ patirūpaṃ, yadidaṃ ime satte evaṃ pāpapasute vivādāpanne ca disvā ajjhupekkhaṇaṃ. Ahaṃ hi `satte saṃsārapaṅkato uddharitvā nibbānathale patiṭṭhapessāmī'ti mahāsambodhiyānaṃ paṭipanno, tasmā taṃ paṭiññaṃ avisaṃvādento yannūnāhaṃ manussapathaṃ gantvā te te satte pāpato oramāpeyyaṃ, vivādañca nesaṃ vūpasameyyan"ti. Evaṃ pana cintetvā mahāsatto mahākaruṇāya samussāhito santaṃ samāpattisukhaṃ pahāya iddhiyā tattha tattha gantvā tesaṃ cittānukūlaṃ dhammaṃ desento kalahaviggahavivādāpanne satte diṭṭhadhammikañca samparāyikañca virodhe ādīnavaṃ dassetvā aññamaññaṃ samagge sahite akāsi. Anekākāravokārañca pāpe ādīnavaṃ vibhāvento tato satte vivecetvā ekacce dasasu kusalakammapathadhammesu patiṭṭhāpesi. Ekacce pabbājetvā sīlasaṃvare indriyaguttiyaṃ satisampajaññe pavivekavāse jhānābhiññāsu ca yathārahaṃ patiṭṭhāpesi. Tena vuttaṃ:- [71] "punāparaṃ yadā homi tāpaso saccasavhayo saccena lokaṃ pālesiṃ samaggaṃ janamakāsahan"ti. @Footnote: 1 cha.Ma. kāmādhikaraṇaṃ

--------------------------------------------------------------------------------------------- page270.

Idhāpi mahāpurisassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā guṇānubhāvā ca vibhāvetabbāti. Saccasavhayapaṇḍitacariyāvaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 52 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5949&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5949&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9318              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12089              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]