ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      13. Suvaṇṇasāmacariyāvaṇṇanā
       [111] Terasame sāmo yadā vane āsinti himavantasmiṃ migasammatāya nāma
nadiyā tīre mahati araññe sāmo 1- nāma tāpasakumāro yadā ahosi. Sakkena
abhinimmitoti sakkassa devānamindassa upadesasampattiyā jātattā sakkena
nibbattito janito. Tatrāyaṃ anupubbikathā:- atīte bārāṇasito avidūre nadiyā
tīre eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa putto jāto, tassa
"dukūlo"ti nāmamakaṃsu. Tassā eva nadiyā paratīrepi eko nesādagāmo ahosi.
Tattha jeṭṭhanesādassa dhītā jātā, tassā "pārikā"ti nāmamakaṃsu. Te ubhopi
brahmalokato āgatā suddhasattā. Tesaṃ vayappattānaṃ anicchamānānaṃ āvāhavivāhaṃ
kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci
nesādakammaṃ karonti.
@Footnote: 1 Ma. suvaṇṇasāmo
Kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca
kiñci nesādakammaṃ karonti.
     Atha dukūlaṃ mātāpitaro "tāta tvaṃ nesādakammaṃ na karosi, neva gharāvāsaṃ
icchasi, kiṃ nāma karissasī"ti āhaṃsu. So "tumhesu anujānantesu pabbajissāmī"ti
āha. "tena hi pabbajāhī"ti. Dvepi janā himavantaṃ pavisitvā yasmiṃ ṭhāne
migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ
pahāya migasammatābhimukhā abhihariṃsu. Tadā sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko
taṃ kāraṇaṃ ñatvā vissakammunā tasmiṃ ṭhāne assamaṃ māpesi. Te tattha gantvā
pabbajitvā sakkadattiye assame kāmāvacaramettaṃ bhāvetvā paṭivasiṃsu. Sakkopi
tesaṃ upaṭṭhānaṃ āgacchati.
     So ekadivasaṃ "tesaṃ cakkhū parihāyissantī"ti ñatvā upasaṅkamitvā "bhante
vo cakkhūnaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, jānāmi tumhākaṃ
suddhacittataṃ, tasmā pārikāya utunikāle nābhiṃ hatthena parāmaseyyātha, evaṃ vo
putto jāyissati, so vo upaṭṭhahissatī"ti vatvā pakkāmi, dukūlapaṇḍito taṃ kāraṇaṃ
pārikāya ācikkhitvā tassā utunikāle nābhiṃ parāmasi. Tadā bodhisatto devalokā
cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ
vijāyi, tenevassa "suvaṇṇasāmo"ti nāmaṃ kariṃsu. Taṃ aparabhāge vaḍḍhitvā
soḷasavassuddesikampi mātāpitaro rakkhantā assame nisīdāpetvā sayameva
vanamūlaphalāphalatthāya gacchanti.
     Athekadivasaṃ vane phalāphalaṃ ādāya nivattitvā assamapadato avidūre meghe
uṭṭhite rukkhamūlaṃ pavisitvā vammikamatthake ṭhitānaṃ sarīrato sedagandhamissake udake
tasmiṃ vammikabile ṭhitassa āsivisassa nāsāpuṭaṃ paviṭṭhe āsiviso kujjhitvā
nāsāvātena pahari. Dve andhā hutvā paridevamānā viraviṃsu. Atha mahāsatto
"mama mātāpitaro aticirāyanti, kā nu kho tesaṃ pavattī"ti paṭimaggaṃ gantvā
saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ katvā puttasinehena "tāta
sāma idha paripantho atthi, mā āgamī"ti vatvā saddānusārena sayameva samāgamiṃsu.
So "kena vo kāraṇena cakkhūni vinaṭṭhānī"ti pucchitvā "tāta mayaṃ na jānāma,
deve vassante rukkhamūle vammikamatthake ṭhitā, atha na passāmā"ti vuttamatte eva
aññāsi "tattha āsivisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī"ti.
     Atha "mā cintayittha, ahaṃ vo paṭijaggissāmī"ti mātāpitaro assamaṃ netvā
tesaṃ rattiṭṭhānadivāṭṭhānādisañcaraṇaṭṭhāne rajjuke bandhi. Tato paṭṭhāya te
assame ṭhapetvā vanamūlaphalāphalāni āharati, pātova vasanaṭṭhānaṃ sammajjati, pānīyaṃ
āharati, paribhojanīyaṃ upaṭṭhāpeti, dantakaṭṭhamukhodakāni datvā madhuraphalāphalaṃ deti.
Tehi mukhe vikkhālite sayaṃ paribhuñjitvā mātāpitaro vanditvā tesaṃ avidūreyeva
icchati "kiṃ nu kho ime āṇāpentī"ti. Visesena ca mettaṃ bahulamakāsi, tenassa
sattā appaṭikkūlā ahesuṃ. Yathā cassa sattā, evaṃ sattānaṃ so bodhisatto
appaṭikkūlo. Evaṃ so divase divase phalāphalatthāya araññaṃ gacchantopi āgacchantopi
migagaṇaparivuto eva ahosi. Sīhabyagghādivipakkhasattāpi tena saddhiṃ ativiya
vissatthā, mettānubhāvena panassa vasanaṭṭhāne aññamaññaṃ tiracchānagatā
muducittataṃ paṭilabhiṃsu. Iti so sabbattha mettānubhāvena abhīrū anutrāsī brahmā
viya avero vihāsi. Tena vuttaṃ:-
       #[111] "sāmo yadā vane āsiṃ    sakkena abhinimmito
            pavane sīhabyagghe ca       mettāyamupanāmayiṃ.
       [112] Sīhabyagghehi dīpīhi         acchehi mahisehi ca
            pasadamigavarāhehi          parivāretvā vane vasin"ti.
     Tattha mettāyamupanāmayinti makāro padasandhikaro, mettābhāvanāya kurūrakammante
sīhabyagghepi phari, pageva sesasatteti adhippāyo. Atha vā mettā ayati
pavattati etenāti mettāyo, mettābhāvanā. Taṃ mettāyaṃ upanāmayiṃ sattesu
anodhiso upanesiṃ. "sīhabyagghehī"tipi pāṭho, tassattho:- na kevalamahameva, atha kho
pavane sīhabyagghehi yasmiṃ mahāvane tadā ahaṃ viharāmi, tattha sīhabyagghehi saddhiṃ
ahaṃ sattesu mettaṃ upanāmesiṃ. Sīhabyagghāpi hi tadā mamānubhāvena 1- sattesu
mettacittaṃ paṭilabhiṃsu, pageva itare sattāti dasseti.
       #[112] Pasadamigavarāhehīti pasadamigehi ceva vanasūkarehi ca. Parivāretvāti
etehi attānaṃ parivāritaṃ katvā tasmiṃ araññe vasiṃ.
       [113] Idāni tadā attano mettābhāvanāya laddhaṃ ānisaṃsaṃ matthakappattiñcassa
dassetuṃ:-
       #[113] "na maṃ koci uttasati       na pihaṃ bhāyāmi kassaci
            mettābalenupatthaddho      ramāmi pavane tadā"ti
osānagāthamāha. Tassattho:- sasabiḷārādiko bhīrukajātikopi koci satto maṃ na
uttasati na ubbijjeti. Ahampi kassaci sīhabyagghāditiracchānato yakkhādiamanussato
luddalohitapāṇimanussatoti kutocipi na bhāyāmi. Kasmā? yasmā mettābalenupatthaddho
cirakālaṃ bhāvitāya mettāpāramitāyānubhāvena upatthambhito tasmiṃ pavane mahāaraññe
tadā ramāmi abhiramāmīti. Sesaṃ suviññeyyameva.
     Evaṃ pana mahāsatto sabbasatte mettāyanto mātāpitaro ca sādhukaṃ
paṭijagganto ekadivasaṃ araññato madhuraphalāphalaṃ āharitvā assame ṭhapetvā
@Footnote: 1 ka. mahānubhāvena
Mātāpitaro vanditvā "pānīyaṃ ādāya āgamissāmī"ti migagaṇaparivuto dve mige ekato
katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Tasmiṃ
samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ
paṭicchādetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khāditvā
caranto migasammataṃ nadiṃ patvā anupubbena sāmassa pānīyagahaṇatitthaṃ patto
migapadavalañjaṃ disvā gacchanto 1- taṃ tathā gacchantaṃ disvā "mayā ettakaṃ kālaṃ evaṃ
vicaranto manusso na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sacāhaṃ upasaṅkamitvā
pucchissāmi, sahasā pakkameyyāti yannūnāhaṃ etaṃ vijjhitvā dubbalaṃ katvā
puccheyyan"ti cintetvā mahāsattaṃ 2- nhātvā vākacīraṃ nivāsetvā ajinacammaṃ
ekaṃsaṃ karitvā pānīyaghaṭaṃ pūretvā ukkhipitvā vāmaṃsakūṭe ṭhapanakāle "idāni
taṃ vijjhituṃ samayo"ti visapītena 3- sarena dakkhiṇapasse vijjhi. Saro vāmapassena
nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇo bhīto palāyi.
     Sāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhetvā 4-
satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ byūhitvā ṭhapetvā disaṃ
vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā nipajjitvā mukhena
lohitaṃ chaḍḍetvā "mama koci verī nāma natthi, mamapi katthaci veraṃ nāma natthī"ti
vatvā imaṃ gāthamāha:-
            "ko nu maṃ usunā vijjhi     pamattaṃ udahārakaṃ
            khattiyo brāhmaṇo vesso  ko maṃ viddhā nilīyatī"ti. 5-
     Taṃ sutvā rājā "ayaṃ mayā vijjhitvā paṭhaviyaṃ pātitopi neva maṃ akkosati na
paribhāsati, mama hadayamaṃsaṃ sambāhanto viya piyavacanena samudācarati, gamissāmissa
@Footnote: 1 Ma. āgacchanto  2 Ma. mahāsattassa  3 Ma. visalittena  4 Sī. amuñcitvā
@5 khu.jā. 28/296/154
Santikan"ti cintetvā upasaṅkamitvā attānaṃ attanā ca viddhabhāvaṃ āvikatvā
"ko vā tvaṃ kassa vā putto"ti mahāsattaṃ pucchi.
     So "sāmo nāmāhaṃ dukūlapaṇḍitassa nāma nesādaisino putto, kissa
pana maṃ vijjhī"ti āha. So paṭhamaṃ "migasaññāyā"ti musāvādaṃ vatvā "ahaṃ imaṃ
niraparādhaṃ akāraṇena vijjhin"ti anusocitvā yathābhūtaṃ āvikatvā tassa mātāpitūnaṃ
vasanaṭṭhānaṃ pucchitvā tattha gantvā tesaṃ attānaṃ āvikatvā tehi katapaṭisanthāro
"sāmo mayā viddho"ti vatvā te paridevante sokasamāpanne "yaṃ sāmena kattabbaṃ
paricārikakammaṃ, taṃ katvā ahaṃ vo upaṭṭhahissāmī"ti samassāsetvā sāmassa santikaṃ
ānesi. Te tattha gantvā nānappakāraṃ paridevitvā tassa ure hatthaṃ ṭhapetvā
"puttassa me sarīre usumā vattateva, visavegena visaññitaṃ āpanno bhavissatīti
nibbisabhāvatthāya saccakiriyaṃ karissāmā"ti cintetvā:-
            "yaṃ kiñcitthi kataṃ puññaṃ      mayhañceva pitucca te
            sabbena tena kusalena      visaṃ sāmassa haññatū"ti 1-
mātarā,
            "yaṃ kiñcitthi kataṃ puññaṃ      mayhañceva mātucca te
            sabbena tena kusalena      visaṃ sāmassa haññatū"ti 2-
pitarā,
            "pabbatyāhaṃ gandhamādane    cirarattanivāsinī 3-
            na me piyataro koci       añño sāmena vijjati
            etena saccavajjena       visaṃ sāmassa haññatū"ti 4-
devatāya ca saccakiriyāya katāya mahāsatto khippaṃ vuṭṭhāsi. Padumapattaphalāse
udakabindu viya vinivaṭṭetvā ābādho vigato. Viddhaṭṭhānaṃ arogaṃ pākatikameva
@Footnote: 1 khu.jā. 28/388/162  2 khu.jā. 28/396/163  3 ka. ciraṃ rattaṃ nivāsinī  4 khu.jā.
@28/398/163
Ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca
cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti 1- sabbaṃ
ekakkhaṇeyeva ahosi.
     Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā "dhammaṃ cara mahārājā"ti-
ādinā 2- dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi. So tassa
ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni
katvā saggaparāyaṇo ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo
nibbattetvā āyupariyosāne brahmalokūpago ahosi. Tadā rājā ānandatthero
ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā
bhaddakāpilānī, sāmapaṇḍito lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena
sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci
kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya
cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti
anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā,
ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti.
                     Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 300-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6667              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6667              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12193              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]