ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                      13. Suvannasamacariyavannana
       [111] Terasame samo yada vane asinti himavantasmim migasammataya nama
nadiya tire mahati aranne samo 1- nama tapasakumaro yada ahosi. Sakkena
abhinimmitoti sakkassa devanamindassa upadesasampattiya jatatta sakkena
nibbattito janito. Tatrayam anupubbikatha:- atite baranasito avidure nadiya
tire eko nesadagamo ahosi. Tattha jetthanesadassa putto jato, tassa
"dukulo"ti namamakamsu. Tassa eva nadiya paratirepi eko nesadagamo ahosi.
Tattha jetthanesadassa dhita jata, tassa "parika"ti namamakamsu. Te ubhopi
brahmalokato agata suddhasatta. Tesam vayappattanam anicchamananam avahavivaham
karimsu. Te ubhopi kilesasamuddam anotaritva brahmano viya ekato vasimsu. Na ca kinci
nesadakammam karonti.
@Footnote: 1 Ma. suvannasamo
Karimsu. Te ubhopi kilesasamuddam anotaritva brahmano viya ekato vasimsu. Na ca
kinci nesadakammam karonti.
     Atha dukulam matapitaro "tata tvam nesadakammam na karosi, neva gharavasam
icchasi, kim nama karissasi"ti ahamsu. So "tumhesu anujanantesu pabbajissami"ti
aha. "tena hi pabbajahi"ti. Dvepi jana himavantam pavisitva yasmim thane
migasammata nama nadi himavantato otaritva gangam patta, tam thanam gantva gangam
pahaya migasammatabhimukha abhiharimsu. Tada sakkassa bhavanam unhakaram dassesi. Sakko
tam karanam natva vissakammuna tasmim thane assamam mapesi. Te tattha gantva
pabbajitva sakkadattiye assame kamavacaramettam bhavetva pativasimsu. Sakkopi
tesam upatthanam agacchati.
     So ekadivasam "tesam cakkhu parihayissanti"ti natva upasankamitva "bhante
vo cakkhunam antarayo pannayati, patijagganakam puttam laddhum vattati, janami tumhakam
suddhacittatam, tasma parikaya utunikale nabhim hatthena paramaseyyatha, evam vo
putto jayissati, so vo upatthahissati"ti vatva pakkami, dukulapandito tam karanam
parikaya acikkhitva tassa utunikale nabhim paramasi. Tada bodhisatto devaloka
cavitva tassa kucchimhi patisandhim ganhi, sa dasamasaccayena suvannavannam puttam
vijayi, tenevassa "suvannasamo"ti namam karimsu. Tam aparabhage vaddhitva
solasavassuddesikampi matapitaro rakkhanta assame nisidapetva sayameva
vanamulaphalaphalatthaya gacchanti.
     Athekadivasam vane phalaphalam adaya nivattitva assamapadato avidure meghe
utthite rukkhamulam pavisitva vammikamatthake thitanam sarirato sedagandhamissake udake
tasmim vammikabile thitassa asivisassa nasaputam pavitthe asiviso kujjhitva
nasavatena pahari. Dve andha hutva paridevamana viravimsu. Atha mahasatto
"mama matapitaro aticirayanti, ka nu kho tesam pavatti"ti patimaggam gantva
saddamakasi. Te tassa saddam sanjanitva patisaddam katva puttasinehena "tata
sama idha paripantho atthi, ma agami"ti vatva saddanusarena sayameva samagamimsu.
So "kena vo karanena cakkhuni vinatthani"ti pucchitva "tata mayam na janama,
deve vassante rukkhamule vammikamatthake thita, atha na passama"ti vuttamatte eva
annasi "tattha asivisena bhavitabbam, tena kuddhena nasavato vissattho bhavissati"ti.
     Atha "ma cintayittha, aham vo patijaggissami"ti matapitaro assamam netva
tesam rattitthanadivatthanadisancaranatthane rajjuke bandhi. Tato patthaya te
assame thapetva vanamulaphalaphalani aharati, patova vasanatthanam sammajjati, paniyam
aharati, paribhojaniyam upatthapeti, dantakatthamukhodakani datva madhuraphalaphalam deti.
Tehi mukhe vikkhalite sayam paribhunjitva matapitaro vanditva tesam avidureyeva
icchati "kim nu kho ime anapenti"ti. Visesena ca mettam bahulamakasi, tenassa
satta appatikkula ahesum. Yatha cassa satta, evam sattanam so bodhisatto
appatikkulo. Evam so divase divase phalaphalatthaya arannam gacchantopi agacchantopi
migaganaparivuto eva ahosi. Sihabyagghadivipakkhasattapi tena saddhim ativiya
vissattha, mettanubhavena panassa vasanatthane annamannam tiracchanagata
muducittatam patilabhimsu. Iti so sabbattha mettanubhavena abhiru anutrasi brahma
viya avero vihasi. Tena vuttam:-
       #[111] "samo yada vane asim    sakkena abhinimmito
            pavane sihabyagghe ca       mettayamupanamayim.
       [112] Sihabyagghehi dipihi         acchehi mahisehi ca
            pasadamigavarahehi          parivaretva vane vasin"ti.
     Tattha mettayamupanamayinti makaro padasandhikaro, mettabhavanaya kururakammante
sihabyagghepi phari, pageva sesasatteti adhippayo. Atha va metta ayati
pavattati etenati mettayo, mettabhavana. Tam mettayam upanamayim sattesu
anodhiso upanesim. "sihabyagghehi"tipi patho, tassattho:- na kevalamahameva, atha kho
pavane sihabyagghehi yasmim mahavane tada aham viharami, tattha sihabyagghehi saddhim
aham sattesu mettam upanamesim. Sihabyagghapi hi tada mamanubhavena 1- sattesu
mettacittam patilabhimsu, pageva itare sattati dasseti.
       #[112] Pasadamigavarahehiti pasadamigehi ceva vanasukarehi ca. Parivaretvati
etehi attanam parivaritam katva tasmim aranne vasim.
       [113] Idani tada attano mettabhavanaya laddham anisamsam matthakappattincassa
dassetum:-
       #[113] "na mam koci uttasati       na piham bhayami kassaci
            mettabalenupatthaddho      ramami pavane tada"ti
osanagathamaha. Tassattho:- sasabilaradiko bhirukajatikopi koci satto mam na
uttasati na ubbijjeti. Ahampi kassaci sihabyagghaditiracchanato yakkhadiamanussato
luddalohitapanimanussatoti kutocipi na bhayami. Kasma? yasma mettabalenupatthaddho
cirakalam bhavitaya mettaparamitayanubhavena upatthambhito tasmim pavane mahaaranne
tada ramami abhiramamiti. Sesam suvinneyyameva.
     Evam pana mahasatto sabbasatte mettayanto matapitaro ca sadhukam
patijagganto ekadivasam arannato madhuraphalaphalam aharitva assame thapetva
@Footnote: 1 ka. mahanubhavena
Matapitaro vanditva "paniyam adaya agamissami"ti migaganaparivuto dve mige ekato
katva tesam pitthiyam paniyaghatam thapetva hatthena gahetva naditittham agamasi. Tasmim
samaye baranasiyam piliyakkho nama raja rajjam karesi. So migamamsalobhena mataram rajjam
paticchadetva sannaddhapancavudho himavantam pavisitva mige vadhitva mamsam khaditva
caranto migasammatam nadim patva anupubbena samassa paniyagahanatittham patto
migapadavalanjam disva gacchanto 1- tam tatha gacchantam disva "maya ettakam kalam evam
vicaranto manusso na ditthapubbo, devo nu kho esa nago nu kho, sacaham upasankamitva
pucchissami, sahasa pakkameyyati yannunaham etam vijjhitva dubbalam katva
puccheyyan"ti cintetva mahasattam 2- nhatva vakaciram nivasetva ajinacammam
ekamsam karitva paniyaghatam puretva ukkhipitva vamamsakute thapanakale "idani
tam vijjhitum samayo"ti visapitena 3- sarena dakkhinapasse vijjhi. Saro vamapassena
nikkhami. Tassa viddhabhavam natva migagano bhito palayi.
     Samapandito pana viddhopi paniyaghatam yatha va tatha va anavasumbhetva 4-
satim paccupatthapetva sanikam otaretva valukam byuhitva thapetva disam
vavatthapetva matapitunam vasanatthanadisabhagena sisam katva nipajjitva mukhena
lohitam chaddetva "mama koci veri nama natthi, mamapi katthaci veram nama natthi"ti
vatva imam gathamaha:-
            "ko nu mam usuna vijjhi     pamattam udaharakam
            khattiyo brahmano vesso  ko mam viddha niliyati"ti. 5-
     Tam sutva raja "ayam maya vijjhitva pathaviyam patitopi neva mam akkosati na
paribhasati, mama hadayamamsam sambahanto viya piyavacanena samudacarati, gamissamissa
@Footnote: 1 Ma. agacchanto  2 Ma. mahasattassa  3 Ma. visalittena  4 Si. amuncitva
@5 khu.ja. 28/296/154
Santikan"ti cintetva upasankamitva attanam attana ca viddhabhavam avikatva
"ko va tvam kassa va putto"ti mahasattam pucchi.
     So "samo namaham dukulapanditassa nama nesadaisino putto, kissa
pana mam vijjhi"ti aha. So pathamam "migasannaya"ti musavadam vatva "aham imam
niraparadham akaranena vijjhin"ti anusocitva yathabhutam avikatva tassa matapitunam
vasanatthanam pucchitva tattha gantva tesam attanam avikatva tehi katapatisantharo
"samo maya viddho"ti vatva te paridevante sokasamapanne "yam samena kattabbam
paricarikakammam, tam katva aham vo upatthahissami"ti samassasetva samassa santikam
anesi. Te tattha gantva nanappakaram paridevitva tassa ure hattham thapetva
"puttassa me sarire usuma vattateva, visavegena visannitam apanno bhavissatiti
nibbisabhavatthaya saccakiriyam karissama"ti cintetva:-
            "yam kincitthi katam punnam      mayhanceva pitucca te
            sabbena tena kusalena      visam samassa hannatu"ti 1-
matara,
            "yam kincitthi katam punnam      mayhanceva matucca te
            sabbena tena kusalena      visam samassa hannatu"ti 2-
pitara,
            "pabbatyaham gandhamadane    cirarattanivasini 3-
            na me piyataro koci       anno samena vijjati
            etena saccavajjena       visam samassa hannatu"ti 4-
devataya ca saccakiriyaya kataya mahasatto khippam vutthasi. Padumapattaphalase
udakabindu viya vinivattetva abadho vigato. Viddhatthanam arogam pakatikameva
@Footnote: 1 khu.ja. 28/388/162  2 khu.ja. 28/396/163  3 ka. ciram rattam nivasini  4 khu.ja.
@28/398/163
Ahosi. Matapitunam cakkhuni uppajjimsu. Iti mahasattassa arogata, matapitunanca
cakkhupatilabho, arunuggamanam, tesam catunnampi assameyeva avatthananti 1- sabbam
ekakkhaneyeva ahosi.
     Atha mahasatto ranna saddhim patisantharam katva "dhammam cara maharaja"ti-
adina 2- dhammam desetva uttarimpi ovaditva panca silani adasi. So tassa
ovadam sirasa patiggahetva vanditva baranasim gantva danadini punnani
katva saggaparayano ahosi. Bodhisattopi saddhim matapituhi abhinnasamapattiyo
nibbattetva ayupariyosane brahmalokupago ahosi. Tada raja anandatthero
ahosi, devadhita uppalavanna, sakko anuruddho, pita mahakassapatthero, mata
bhaddakapilani, samapandito lokanatho.
     Tassa hettha vuttanayeneva sesaparamiyo niddharetabba. Tatha visapitena
sallena dakkhinapassena pavisitva vamapassato vinivijjhanavasena viddhopi kinci
kayavikaram akatva udakaghatassa bhumiyam nikkhipanam, vadhake annatepi nate viya
cittavikarabhavo, piyavacanena samudacaro, matapituupatthanapunnato mayham parihaniti
anusocanamattam, aroge jate ranno karunnam mettanca upatthapetva dhammadesana,
ovadadananti evamadayo gunanubhava vibhavetabbati.
                     Suvannasamacariyavannana nitthita.
                          ------------



             The Pali Atthakatha in Roman Book 52 page 300-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6667&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6667&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12193              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]