ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      13. Suvaṇṇasāmacariyāvaṇṇanā
       [111] Terasame sāmo yadā vane āsinti himavantasmiṃ migasammatāya nāma
nadiyā tīre mahati araññe sāmo 1- nāma tāpasakumāro yadā ahosi. Sakkena
abhinimmitoti sakkassa devānamindassa upadesasampattiyā jātattā sakkena
nibbattito janito. Tatrāyaṃ anupubbikathā:- atīte bārāṇasito avidūre nadiyā
tīre eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa putto jāto, tassa
"dukūlo"ti nāmamakaṃsu. Tassā eva nadiyā paratīrepi eko nesādagāmo ahosi.
Tattha jeṭṭhanesādassa dhītā jātā, tassā "pārikā"ti nāmamakaṃsu. Te ubhopi
brahmalokato āgatā suddhasattā. Tesaṃ vayappattānaṃ anicchamānānaṃ āvāhavivāhaṃ
kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci
nesādakammaṃ karonti.
@Footnote: 1 Ma. suvaṇṇasāmo

--------------------------------------------------------------------------------------------- page301.

Kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci nesādakammaṃ karonti. Atha dukūlaṃ mātāpitaro "tāta tvaṃ nesādakammaṃ na karosi, neva gharāvāsaṃ icchasi, kiṃ nāma karissasī"ti āhaṃsu. So "tumhesu anujānantesu pabbajissāmī"ti āha. "tena hi pabbajāhī"ti. Dvepi janā himavantaṃ pavisitvā yasmiṃ ṭhāne migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ pahāya migasammatābhimukhā abhihariṃsu. Tadā sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko taṃ kāraṇaṃ ñatvā vissakammunā tasmiṃ ṭhāne assamaṃ māpesi. Te tattha gantvā pabbajitvā sakkadattiye assame kāmāvacaramettaṃ bhāvetvā paṭivasiṃsu. Sakkopi tesaṃ upaṭṭhānaṃ āgacchati. So ekadivasaṃ "tesaṃ cakkhū parihāyissantī"ti ñatvā upasaṅkamitvā "bhante vo cakkhūnaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, jānāmi tumhākaṃ suddhacittataṃ, tasmā pārikāya utunikāle nābhiṃ hatthena parāmaseyyātha, evaṃ vo putto jāyissati, so vo upaṭṭhahissatī"ti vatvā pakkāmi, dukūlapaṇḍito taṃ kāraṇaṃ pārikāya ācikkhitvā tassā utunikāle nābhiṃ parāmasi. Tadā bodhisatto devalokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi, tenevassa "suvaṇṇasāmo"ti nāmaṃ kariṃsu. Taṃ aparabhāge vaḍḍhitvā soḷasavassuddesikampi mātāpitaro rakkhantā assame nisīdāpetvā sayameva vanamūlaphalāphalatthāya gacchanti. Athekadivasaṃ vane phalāphalaṃ ādāya nivattitvā assamapadato avidūre meghe uṭṭhite rukkhamūlaṃ pavisitvā vammikamatthake ṭhitānaṃ sarīrato sedagandhamissake udake tasmiṃ vammikabile ṭhitassa āsivisassa nāsāpuṭaṃ paviṭṭhe āsiviso kujjhitvā nāsāvātena pahari. Dve andhā hutvā paridevamānā viraviṃsu. Atha mahāsatto

--------------------------------------------------------------------------------------------- page302.

"mama mātāpitaro aticirāyanti, kā nu kho tesaṃ pavattī"ti paṭimaggaṃ gantvā saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ katvā puttasinehena "tāta sāma idha paripantho atthi, mā āgamī"ti vatvā saddānusārena sayameva samāgamiṃsu. So "kena vo kāraṇena cakkhūni vinaṭṭhānī"ti pucchitvā "tāta mayaṃ na jānāma, deve vassante rukkhamūle vammikamatthake ṭhitā, atha na passāmā"ti vuttamatte eva aññāsi "tattha āsivisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī"ti. Atha "mā cintayittha, ahaṃ vo paṭijaggissāmī"ti mātāpitaro assamaṃ netvā tesaṃ rattiṭṭhānadivāṭṭhānādisañcaraṇaṭṭhāne rajjuke bandhi. Tato paṭṭhāya te assame ṭhapetvā vanamūlaphalāphalāni āharati, pātova vasanaṭṭhānaṃ sammajjati, pānīyaṃ āharati, paribhojanīyaṃ upaṭṭhāpeti, dantakaṭṭhamukhodakāni datvā madhuraphalāphalaṃ deti. Tehi mukhe vikkhālite sayaṃ paribhuñjitvā mātāpitaro vanditvā tesaṃ avidūreyeva icchati "kiṃ nu kho ime āṇāpentī"ti. Visesena ca mettaṃ bahulamakāsi, tenassa sattā appaṭikkūlā ahesuṃ. Yathā cassa sattā, evaṃ sattānaṃ so bodhisatto appaṭikkūlo. Evaṃ so divase divase phalāphalatthāya araññaṃ gacchantopi āgacchantopi migagaṇaparivuto eva ahosi. Sīhabyagghādivipakkhasattāpi tena saddhiṃ ativiya vissatthā, mettānubhāvena panassa vasanaṭṭhāne aññamaññaṃ tiracchānagatā muducittataṃ paṭilabhiṃsu. Iti so sabbattha mettānubhāvena abhīrū anutrāsī brahmā viya avero vihāsi. Tena vuttaṃ:- #[111] "sāmo yadā vane āsiṃ sakkena abhinimmito pavane sīhabyagghe ca mettāyamupanāmayiṃ. [112] Sīhabyagghehi dīpīhi acchehi mahisehi ca pasadamigavarāhehi parivāretvā vane vasin"ti.

--------------------------------------------------------------------------------------------- page303.

Tattha mettāyamupanāmayinti makāro padasandhikaro, mettābhāvanāya kurūrakammante sīhabyagghepi phari, pageva sesasatteti adhippāyo. Atha vā mettā ayati pavattati etenāti mettāyo, mettābhāvanā. Taṃ mettāyaṃ upanāmayiṃ sattesu anodhiso upanesiṃ. "sīhabyagghehī"tipi pāṭho, tassattho:- na kevalamahameva, atha kho pavane sīhabyagghehi yasmiṃ mahāvane tadā ahaṃ viharāmi, tattha sīhabyagghehi saddhiṃ ahaṃ sattesu mettaṃ upanāmesiṃ. Sīhabyagghāpi hi tadā mamānubhāvena 1- sattesu mettacittaṃ paṭilabhiṃsu, pageva itare sattāti dasseti. #[112] Pasadamigavarāhehīti pasadamigehi ceva vanasūkarehi ca. Parivāretvāti etehi attānaṃ parivāritaṃ katvā tasmiṃ araññe vasiṃ. [113] Idāni tadā attano mettābhāvanāya laddhaṃ ānisaṃsaṃ matthakappattiñcassa dassetuṃ:- #[113] "na maṃ koci uttasati na pihaṃ bhāyāmi kassaci mettābalenupatthaddho ramāmi pavane tadā"ti osānagāthamāha. Tassattho:- sasabiḷārādiko bhīrukajātikopi koci satto maṃ na uttasati na ubbijjeti. Ahampi kassaci sīhabyagghāditiracchānato yakkhādiamanussato luddalohitapāṇimanussatoti kutocipi na bhāyāmi. Kasmā? yasmā mettābalenupatthaddho cirakālaṃ bhāvitāya mettāpāramitāyānubhāvena upatthambhito tasmiṃ pavane mahāaraññe tadā ramāmi abhiramāmīti. Sesaṃ suviññeyyameva. Evaṃ pana mahāsatto sabbasatte mettāyanto mātāpitaro ca sādhukaṃ paṭijagganto ekadivasaṃ araññato madhuraphalāphalaṃ āharitvā assame ṭhapetvā @Footnote: 1 ka. mahānubhāvena

--------------------------------------------------------------------------------------------- page304.

Mātāpitaro vanditvā "pānīyaṃ ādāya āgamissāmī"ti migagaṇaparivuto dve mige ekato katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Tasmiṃ samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ paṭicchādetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khāditvā caranto migasammataṃ nadiṃ patvā anupubbena sāmassa pānīyagahaṇatitthaṃ patto migapadavalañjaṃ disvā gacchanto 1- taṃ tathā gacchantaṃ disvā "mayā ettakaṃ kālaṃ evaṃ vicaranto manusso na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sacāhaṃ upasaṅkamitvā pucchissāmi, sahasā pakkameyyāti yannūnāhaṃ etaṃ vijjhitvā dubbalaṃ katvā puccheyyan"ti cintetvā mahāsattaṃ 2- nhātvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsaṃ karitvā pānīyaghaṭaṃ pūretvā ukkhipitvā vāmaṃsakūṭe ṭhapanakāle "idāni taṃ vijjhituṃ samayo"ti visapītena 3- sarena dakkhiṇapasse vijjhi. Saro vāmapassena nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇo bhīto palāyi. Sāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhetvā 4- satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ byūhitvā ṭhapetvā disaṃ vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā nipajjitvā mukhena lohitaṃ chaḍḍetvā "mama koci verī nāma natthi, mamapi katthaci veraṃ nāma natthī"ti vatvā imaṃ gāthamāha:- "ko nu maṃ usunā vijjhi pamattaṃ udahārakaṃ khattiyo brāhmaṇo vesso ko maṃ viddhā nilīyatī"ti. 5- Taṃ sutvā rājā "ayaṃ mayā vijjhitvā paṭhaviyaṃ pātitopi neva maṃ akkosati na paribhāsati, mama hadayamaṃsaṃ sambāhanto viya piyavacanena samudācarati, gamissāmissa @Footnote: 1 Ma. āgacchanto 2 Ma. mahāsattassa 3 Ma. visalittena 4 Sī. amuñcitvā @5 khu.jā. 28/296/154

--------------------------------------------------------------------------------------------- page305.

Santikan"ti cintetvā upasaṅkamitvā attānaṃ attanā ca viddhabhāvaṃ āvikatvā "ko vā tvaṃ kassa vā putto"ti mahāsattaṃ pucchi. So "sāmo nāmāhaṃ dukūlapaṇḍitassa nāma nesādaisino putto, kissa pana maṃ vijjhī"ti āha. So paṭhamaṃ "migasaññāyā"ti musāvādaṃ vatvā "ahaṃ imaṃ niraparādhaṃ akāraṇena vijjhin"ti anusocitvā yathābhūtaṃ āvikatvā tassa mātāpitūnaṃ vasanaṭṭhānaṃ pucchitvā tattha gantvā tesaṃ attānaṃ āvikatvā tehi katapaṭisanthāro "sāmo mayā viddho"ti vatvā te paridevante sokasamāpanne "yaṃ sāmena kattabbaṃ paricārikakammaṃ, taṃ katvā ahaṃ vo upaṭṭhahissāmī"ti samassāsetvā sāmassa santikaṃ ānesi. Te tattha gantvā nānappakāraṃ paridevitvā tassa ure hatthaṃ ṭhapetvā "puttassa me sarīre usumā vattateva, visavegena visaññitaṃ āpanno bhavissatīti nibbisabhāvatthāya saccakiriyaṃ karissāmā"ti cintetvā:- "yaṃ kiñcitthi kataṃ puññaṃ mayhañceva pitucca te sabbena tena kusalena visaṃ sāmassa haññatū"ti 1- mātarā, "yaṃ kiñcitthi kataṃ puññaṃ mayhañceva mātucca te sabbena tena kusalena visaṃ sāmassa haññatū"ti 2- pitarā, "pabbatyāhaṃ gandhamādane cirarattanivāsinī 3- na me piyataro koci añño sāmena vijjati etena saccavajjena visaṃ sāmassa haññatū"ti 4- devatāya ca saccakiriyāya katāya mahāsatto khippaṃ vuṭṭhāsi. Padumapattaphalāse udakabindu viya vinivaṭṭetvā ābādho vigato. Viddhaṭṭhānaṃ arogaṃ pākatikameva @Footnote: 1 khu.jā. 28/388/162 2 khu.jā. 28/396/163 3 ka. ciraṃ rattaṃ nivāsinī 4 khu.jā. @28/398/163

--------------------------------------------------------------------------------------------- page306.

Ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti 1- sabbaṃ ekakkhaṇeyeva ahosi. Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā "dhammaṃ cara mahārājā"ti- ādinā 2- dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi. So tassa ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo nibbattetvā āyupariyosāne brahmalokūpago ahosi. Tadā rājā ānandatthero ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā bhaddakāpilānī, sāmapaṇḍito lokanātho. Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā, ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti. Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 300-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6667&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6667&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12193              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]