ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       14. Ekarājacariyāvaṇṇanā
       [114] Punāparaṃ yadā homi        ekarājāti vissuto
            paramaṃ sīlaṃ adhiṭṭhāya        pasāsāmi mahāmahiṃ.
@Footnote: 1 Sī. avatthānanti  2 khu.jā. 28/411-20/164-5

--------------------------------------------------------------------------------------------- page307.

[115] Dasakusalakammapathe vattāmi anavasesato catūhi saṅgahavatthūhi saṅgaṇhāmi mahājananti. #[114] Cuddasame ekarājāti vissutoti ekarājāti iminā anvatthanāmena 1- jambudīpatale pākaṭo. Mahāsatto hi tadā bārāṇasirañño putto hutvā nibbatti, vayappatto sabbasippanipphattiṃ patto hutvā pitu accayena rajjaṃ kārento kusalasīlācārasaddhā sutādianaññasādhāraṇaguṇavisesayogena pāramiparibhāvanena ca jambudīpatale adutiyattā padhānabhāvena ca "ekarājā"ti pakāsanāmo ahosi. Paramaṃ sīlaṃ adhiṭṭhāyāti suparisuddhakāyikavācasikasaṃvarasaṅkhātañceva suparisuddhamanosamācārasaṅkhātañca paramaṃ uttamaṃ dasakusalakammapathasīlaṃ samādānavasena ca avītikkamanavasena ca adhiṭṭhahitvā. 2- Pasāsāmi mahāmahinti tiyojanasatike kāsiraṭṭhe mahatiṃ mahiṃ anusāsāmi rajjaṃ kāremi. #[115] Dasakusalakammapatheti pāṇātipātāveramaṇi yāva sammādiṭṭhīti etasmiṃ dasavidhe kusalakammapathe, ete vā anavasesato samādāya vattāmi. Catūhi saṅgahavatthūhīti dānaṃ piyavacanaṃ atthacariyā samānattatāti imehi catūhi saṅgahavatthūhi saṅgaṇhanakāraṇehi yadā ekarājāti vissuto homi, tadā yathārahaṃ mahājanaṃ saṅgaṇhāmīti sambandho. [116] Evanti dasakusalakammapathasīlaparipūraṇaṃ catūhi saṅgahavatthūhi mahājanasaṅgaṇhananti 3- yathāvuttena iminā ākārena appamattassa. Idha loke parattha cāti imasmiṃ loke yaṃ appamajjanaṃ, tattha diṭṭhadhammike atthe paraloke yaṃ appamajjanaṃ tattha samparāyike atthe appamattassa me satoti attho. Dabbasenoti evaṃnāmako kosalarājā. Upagantvāti caturaṅginiṃ senaṃ sannayhitvā abbhuyyānavasena mama rajjaṃ upagantvā. Acchindanto puraṃ mamāti mama bārāṇasinagaraṃ balakkārena gaṇhanto. @Footnote: 1 Ma. attano nāmena 2 cha.Ma. adhiṭṭhahitvā anuṭṭhahitvā 3 Sī. mahājanaṃ...

--------------------------------------------------------------------------------------------- page308.

Tatrāyaṃ anupubbikathā:- mahāsatto hi tadā nagarassa catūsu dvāresu catasso majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo kāretvā kapaṇaddhikādīnaṃ dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tasseko amacco antepuraṃ padussitvā aparabhāge pākaṭova jāto. Amaccā rañño ārocesuṃ. Rājā pariggaṇhanto taṃ attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā "andhabāla ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañca puttadārañca gahetvā aññattha yāhī"ti raṭṭhā pabbājesi. So kosalajanapadaṃ gantvā dabbasenaṃ nāma kosalarājānaṃ upaṭṭhahanto anukkamena tassa vissāsiko hutvā ekadivasaṃ taṃ rājānaṃ āha "deva bārāṇasirajjaṃ nimmakkhikamadhupaṭalasadisaṃ, atimuduko rājā, sukheneva taṃ rajjaṃ gaṇhituṃ sakkosī"ti. 1- Dabbaseno bārāṇasirañño mahānubhāvatāya tassa vacanaṃ asaddahanto manusse pesetvā kāsiraṭṭhe gāmaghātādīni kāretvā tesaṃ corānaṃ bodhisattena dhanaṃ datvā vissajjitabhāvaṃ sutvā "ativiya dhammiko rājā"ti ñatvā "bārāṇasirajjaṃ gaṇhissāmī"ti balavāhanaṃ ādāya niyyāsi. Atha bārāṇasirañño mahāyodhā "kosalarājā āgacchatī"ti sutvā "amhākaṃ rajjasīmaṃ anokkamantameva naṃ pothetvā gaṇhāmā"ti attano rañño vadiṃsu. Bodhisatto "tātā maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthikā rajjaṃ gaṇhantu, mā gamitthā"ti nivāresi. Kosalarājā janapadamajjhaṃ pāvisi. Mahāyodhā punapi rañño tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Dabbaseno bahinagare ṭhatvā "rajjaṃ vā detu yuddhaṃ vā"ti ekarājassa sāsanaṃ pesesi. Ekarājā "natthi mayā yuddhaṃ rajjaṃ gaṇhātū"ti paṭisāsanaṃ pesesi. Punapi mahāyodhā "deva na mayaṃ @Footnote: 1 Sī. sakkāti

--------------------------------------------------------------------------------------------- page309.

Kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā"ti āhaṃsu. Rājā purimanayeneva nivāretvā nagaradvārāni avāpurāpetvā mahātale pallaṅkamajjhe nisīdi. Dabbaseno mahantena balavāhanena nagaraṃ pavisitvā ekampi paṭisattuṃ apassanto sabbarajjaṃ hatthagataṃ katvā rājanivesanaṃ gantvā mahātalaṃ āruyha niraparādhaṃ bodhisattaṃ gaṇhāpetvā āvāṭe nikhaṇāpesi. Tena vuttaṃ:- #[116] "evaṃ me appamattassa idha loke parattha ca dabbaseno upagantvā 1- acchindanto puraṃ mama. [117] Rājūpajīve nigame sabalaṭṭhe saraṭṭhake sabbaṃ hatthagataṃ katvā kāsuyā nikhaṇī maman"ti. #[117] Tattha rājūpajīveti amaccapārisajjabrāhmaṇagahapatiādike rājānaṃ upanissāya jīvante. Nigameti negame. Sabalaṭṭheti senāpariyāpannatāya bale tiṭṭhantīti balaṭṭhā, hatthārohādayo, balaṭṭhehi sahāti sabalaṭṭhe. Saraṭṭhaketi sajanapade, rājūpajīve nigame ca aññañca sabbaṃ hatthagataṃ katvā. Kāsuyā nikhaṇī mamanti sabalavāhanaṃ sakalaṃ mama rajjaṃ gahetvā mampi galappamāṇe āvāṭe nikhaṇāpesi. Jātakepi:- "anuttare kāmaguṇe samiddhe bhutvāna pubbe vasi ekarājā so dāni dugge narakamhi khitto nappajjahe vaṇṇabalaṃ purāṇan"ti 2- āvāṭe khittabhāvo āgato. Jātakaṭṭhakathāyaṃ pana "sikkāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambesī"ti vuttaṃ. @Footnote: 1 pāḷi. upāgantvā (syā) 2 khu.jā. 27/9/97

--------------------------------------------------------------------------------------------- page310.

Mahāsatto corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānābhiññāyo nibbattetvā kāsuto uggantvā ākāse pallaṅkena nisīdi. Tena vuttaṃ:- [118] "amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama acchinditvāna gahitaṃ piyaputtaṃva passahan"ti. #[118] Tattha amaccamaṇḍalanti tasmiṃ tasmiṃ rājakicce raññā amā saha vattantīti amaccā. Saddhiṃ vā tesaṃ maṇḍalaṃ samūhaṃ. Phītanti balavāhanena nagarajanapadādīhi samiddhaṃ rajjaṃ. Itthāgāradāsidāsaparijanehi ceva vatthābharaṇādiupabhogūpakaraṇehi ca samiddhaṃ mama antepurañca acchinditvā gahitakaṃ gaṇhantaṃ amittarājānaṃ yāya 1- attano piyaputtaṃva passiṃ ahaṃ, tāya evaṃ bhūtāya mettāya me samo sakalaloke natthi, tasmā evaṃbhūtā esā me mettāpāramī paramatthapāramibhāvaṃ pattāti adhippāyo. Evaṃ pana mahāsatte taṃ corarājānaṃ ārabbha mettaṃ pharitvā ākāse pallaṅkena nisinne tassa sarīre dāho uppajji. So "ḍayhāmi ḍayhāmī"ti bhūmiyaṃ aparāparaṃ parivattati. "kimetan"ti vutte mahārāja tumhe niraparādhaṃ dhammikarājānaṃ āvāṭe nikhaṇāpayitthāti. "tena hi vegena gantvā taṃ uddharathā"ti āha. Purisā gantvā taṃ rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dabbasenassa ārocesuṃ. So vegena gantvā vanditvā khamāpetvā "tumhākaṃ rajjaṃ tumhe kāretha, ahaṃ vo core paṭibāhessāmī"ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyātetvā isipabbajjaṃ pabbajitvā mahājanaṃ sīlādiguṇesu patiṭṭhāpetvā āyupariyosāne brahmalokaparāyaṇo ahosi. Tadā dabbaseno ānandatthero ahosi, ekarājā lokanātho. @Footnote: 1 Sī., Ma. nissāya

--------------------------------------------------------------------------------------------- page311.

Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī, sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī, dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī, duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ:- "panujja dukkhena sukhaṃ janinda sukhena vā dukkhamasayhasāhi ubhayattha santo abhinibbutattā sukhe ca dukkhe ca bhavanti tulyā"ti. 1- Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya samānukampatādayo guṇavisesā niddhāretabbāti. Ekarājacariyāvaṇṇanā niṭṭhitā. Mettāpāramī niṭṭhitā. ----------- @Footnote: 1 khu.jā. 27/12/98


             The Pali Atthakatha in Roman Book 52 page 306-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6810&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6810&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9422              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12202              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]