ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      15. Mahālomahaṃsacariyāvaṇṇanā
       [119] Susāne seyyaṃ kappemi     chavaṭṭhikaṃ upanidhāya
            gāmamaṇḍalā upāgantvā    rūpaṃ dassentinappakanti. 1-
       #[119] Paṇṇarasame "susāne seyyaṃ kappemī"ti etthāyaṃ anupubbikathā:-
     mahāsatto hi tadā mahati uḷārabhoge kule nibbattitvā vuddhimanvāya
disāpāmokkhassa ācariyassa santike garuvāsaṃ vasanto sabbasippānaṃ nipphattiṃ
patvā kulagharaṃ āgantvā mātāpitūnaṃ accayena ñātakehi "kuṭumbaṃ saṇṭhapehī"ti
yāciyamānopi aniccatāmanasikāramukhena sabbabhāvesu abhivaḍḍhamānasaṃvego kāye ca
asubhasaññaṃ paṭilabhitvā gharāvāsapalibodhādhibhūtaṃ kilesagahanaṃ anogāhetvāva
cirakālasamparicitaṃ nekkhammajjhāsayaṃ upabrūhayamāno mahantaṃ bhogakkhandhaṃ pahāya
pabbajitukāmo hutvā puna cintesi "sacāhaṃ pabbajissāmi, guṇasambhāvanāpākaṭo 2-
bhavissāmī"ti.
     So lābhasakkāraṃ jigucchanto pabbajjaṃ anupagantvā "pahomi cāhaṃ
lābhālābhādīsu nibbikāro hotun"ti attānaṃ takkento "visesato
paraparibhavasahanādipaṭipadaṃ upekkhāpāramiṃ matthakaṃ pāpessāmī"ti nivatthavattheneva gehato
nikkhamitvā paramasallekhavuttikopi abalabalo amandamando viya paresaṃ acittakarūpena
hīḷitaparibhūto hutvā gāmanigamarājadhānīsu ekarattivāseneva vicarati. Yattha pana
mahantaṃ paribhavaṃ paṭilabhati, tattha cirampi vasati. So nivatthavatthe jiṇṇe pilotikakhaṇḍena
tasmimpi jiṇṇe kenaci dinnaṃ aggaṇhanto hirikopīnapaṭicchādanamatteneva
carati. Evaṃ gacchante kāle ekaṃ nigamagāmaṃ agamāsi.
     Tattha gāmadārakā dhuttajātikā vedhaverā keci 3- rājavallabhānaṃ puttanattudāsādayo
ca uddhatā unnaḷā capalā mukharā vikiṇṇavācā kālena kālaṃ
@Footnote: 1 cha.Ma. upanidhāyāhaṃ, i. nidhāyahaṃ  2 Sī. guṇabhāvasakkato  3 Sī. ye
Kīḷābahulā vicaranti. Duggate mahallake purise ca itthiyo ca gacchante disvā
bhasmapuṭena piṭṭhiyaṃ ākiranti, ketakīpaṇṇaṃ kacchantare olambenti, tena vippakārena
parivattetvā olokente yathāvajjakīḷitaṃ dassetvā upahasanti. Mahāpuriso tasmiṃ
nigame te evaṃ vicarante dhuttadārake disvā "laddho vata dāni me upekkhāpāramiyā
paripūraṇūpāyo"ti cintetvā tattha vihāsi. Taṃ te dhuttadārakā passitvā
vippakāraṃ kātuṃ ārabhanti.
     Mahāsatto taṃ asahanto viya ca tehi bhāyanto viya ca uṭṭhahitvā gacchati.
Taṃ te anubandhanti. So tehi anubandhiyamāno "ettha natthi koci paṭivattā"ti
susānaṃ gantvā aṭṭhikaṃ sīsūpadhānaṃ katvā sayati. Dhuttadārakāpi tattha gantvā
oṭṭhubhanādikaṃ nānappakāraṃ katvā pakkamanti. Evaṃ te divase divase karonti
eva. Ye pana viññū purisā, te evaṃ karonte passanti, te te paṭibāhitvā
"ayaṃ mahānubhāvo tapassī mahāyogī"ti ca ñatvā uḷāraṃ sakkārasammānaṃ karonti.
Mahāsatto pana sabbattha ekasadisova hoti majjhattabhūto. Tena vuttaṃ:-
            "susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāya
            gāmamaṇḍalā upāgantvā    rūpaṃ dassentinappakaṃ.
       [120] Apare gandhañca mālañca     bhojanaṃ vividhaṃ bahuṃ
            upāyanāni upanenti       haṭṭhā saṃviggamānasā.
       [121] Ye me dukkhaṃ upaharanti     ye ca denti sukhaṃ mama
            sabbesaṃ samako homi       dayā kopo na vijjatī"ti-
ādi.
     Tattha susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyāti āmakasusāne chaḍḍitakaḷevarato
soṇasiṅgālādīhi tahiṃ tahiṃ vikkhittesu aṭṭhikesu ekaṃ aṭṭhikaṃ sīsūpadhānaṃ
Katvā sucimhi ca asucimhi ca samānacittatāya tasmiṃ susāne seyyaṃ kappemi,
sayāmīti attho. Gāmamaṇḍalāti 1- gāmadārakā. Rūpaṃ dassentinappakanti
yathāvajjakīḷitāya oṭṭhubhanaupahasanaummihanādīhi kaṇṇasote salākappavesanādīhi ca
atikakkhaḷaṃ anappakaṃ nānappakāraṃ rūpaṃ vikāraṃ karonti.
    #[120] Apareti tesu eva gāmadārakesu ekacce. Upāyanāni upanentīti
"ayaṃ imesu paribhavavasena evarūpaṃ vippakāraṃ karontesu na kiñci vikāraṃ dasseti,
sammānane nu kho kīdiso"ti pariggaṇhantā vividhaṃ bahuṃ gandhamālaṃ bhojanaṃ aññāni
ca upāyanāni paṇṇākārāni upanenti upaharanti. Aparehi vā tehi anācāragāmadārakehi
aññe viññū manussā "ayaṃ imesaṃ evaṃ vividhampi vippakāraṃ karontānaṃ na kuppati,
aññadatthu khantimettānuddayaṃyeva tesu upaṭṭhapeti, aho acchariyapuriso"ti haṭṭhā
"bahu vatimehi etasmiṃ vippaṭipajjantehi apuññaṃ pasutan"ti saṃviggamānasāva
hutvā bahuṃ gandhamālaṃ vividhaṃ bhojanaṃ aññāni ca upāyanāni upanenti upaharanti.
       #[121] Ye me dukkhaṃ upaharantīti ye gāmadārakā mayhaṃ sarīradukkhaṃ upaharanti
upanenti. "upadahantī"tipi pāṭho, uppādentīti attho. Ye ca denti sukhaṃ mamāti
ye ca viññū manussā mama mayhaṃ sukhaṃ denti, mālāgandhabhojanādisukhūpakaraṇehi mama
sukhaṃ upaharanti. Sabbesaṃ samako homīti katthacipi vikārānuppattiyā samānacittatāya
vividhānampi tesaṃ janānaṃ samako ekasadiso homi bhavāmi. Dayā kopo na vijjatīti
yasmā mayhaṃ upakārake mettacittatāsaṅkhātā dayā, apakārake manopadosasaṅkhāto
kopopi na vijjati, tasmā sabbesaṃ samako homīti dasseti.
       [122] Idāni bhagavā tadā upakārīsu apakārīsu ca sattesu samupacitañāṇasambhārassa
attano samānacittatā vikārābhāvo yā ca lokadhammesu anupalittatā ahosi, taṃ dassetuṃ:-
@Footnote: 1 Sī., ka. gomaṇḍalāti, cha.Ma. gāmaṇḍalāti
            "sukhadukkhe tulābhūto       yasesu ayasesu ca
            sabbattha samako homi       esā me upekkhāpāramī"ti
osānagāthamāha.
     Tattha sukhadukkheti sukhe ca dukkhe ca. Tulābhūtoti samakaṃ gahitatulā viya
onatiunnatiapanatiṃ vajjetvā majjhattabhūto, sukhadukkhaggahaṇeneva cettha
taṃnimittabhāvato lābhālābhāpi gahitāti veditabbaṃ. Yasesūti kittīsu. Ayasesūti
nindāsu. Sabbatthāti sabbesu sukhādīsu lokadhammesu. Iti bhagavā tadā sabbasattesu
sabbalokadhammesu ca anaññasādhāraṇaṃ attano majjhattabhāvaṃ kittetvā tena tasmiṃ
attabhāve attano upekkhāpāramiyā sikhāppattabhāvaṃ vibhāvento "esā me
upekkhāpāramī"ti desanaṃ niṭṭhāpesi.
     Idhāpi mahāsattassa paṭhamaṃ dānapāramī nāma visesato sabbavibhavapariccāgo
"ye keci imaṃ sarīraṃ gahetvā yaṃ kiñci attano icchitaṃ karontū"ti anapekkhabhāvena
attano attabhāvapariccāgo ca dānapāramī, hīnādikassa sabbassa akattabbassa
akaraṇaṃ sīlapāramī, kāmassādavimukhassa gehato nikkhantassa sato kāye
asubhasaññānubrūhanā nekkhammapāramī, sambodhisambhārānaṃ upakāradhammapariggahaṇe
tappaṭipakkhappahāne ca kosallaṃ aviparītato dhammasabhāvacintanā ca paññāpāramī,
kāmavitakkādivinodanaṃ dukkhādhivāsanavīriyañca vīriyapāramī, sabbāpi adhivāsanakhanti
khantipāramī, vacīsaccaṃ samādānāvisaṃvādanena viratisaccañca saccapāramī, anavajjadhamme
acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, anodhiso sabbasattesu mettānuddayabhāvo
mettāpāramī, upekkhāpāramī panassa yathāvuttavaseneva veditabbāti dasa pāramiyo
labbhanti, upekkhāpāramī cettha atisayavatīti katvā sāyeva desanaṃ āruḷhā. Tathā
idha mahāsattassa mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ
gehato nikkhamanaṃ, tathā nikkhamitvā lābhasakkāraṃ jigucchato paresaṃ sambhāvanaṃ
Pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe
adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena
attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ,
ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya
paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito
lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya 1- upekkhāpāramiyā sikhāppattīti
evamādayo guṇānubhāvā vibhāvetabbāti.
                    Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā.
                        Upekkhāpāramī niṭṭhitā.
                    Tatiyavaggassa atthavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 52 page 312-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12215              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]