ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page312.

15. Mahālomahaṃsacariyāvaṇṇanā [119] Susāne seyyaṃ kappemi chavaṭṭhikaṃ upanidhāya gāmamaṇḍalā upāgantvā rūpaṃ dassentinappakanti. 1- #[119] Paṇṇarasame "susāne seyyaṃ kappemī"ti etthāyaṃ anupubbikathā:- mahāsatto hi tadā mahati uḷārabhoge kule nibbattitvā vuddhimanvāya disāpāmokkhassa ācariyassa santike garuvāsaṃ vasanto sabbasippānaṃ nipphattiṃ patvā kulagharaṃ āgantvā mātāpitūnaṃ accayena ñātakehi "kuṭumbaṃ saṇṭhapehī"ti yāciyamānopi aniccatāmanasikāramukhena sabbabhāvesu abhivaḍḍhamānasaṃvego kāye ca asubhasaññaṃ paṭilabhitvā gharāvāsapalibodhādhibhūtaṃ kilesagahanaṃ anogāhetvāva cirakālasamparicitaṃ nekkhammajjhāsayaṃ upabrūhayamāno mahantaṃ bhogakkhandhaṃ pahāya pabbajitukāmo hutvā puna cintesi "sacāhaṃ pabbajissāmi, guṇasambhāvanāpākaṭo 2- bhavissāmī"ti. So lābhasakkāraṃ jigucchanto pabbajjaṃ anupagantvā "pahomi cāhaṃ lābhālābhādīsu nibbikāro hotun"ti attānaṃ takkento "visesato paraparibhavasahanādipaṭipadaṃ upekkhāpāramiṃ matthakaṃ pāpessāmī"ti nivatthavattheneva gehato nikkhamitvā paramasallekhavuttikopi abalabalo amandamando viya paresaṃ acittakarūpena hīḷitaparibhūto hutvā gāmanigamarājadhānīsu ekarattivāseneva vicarati. Yattha pana mahantaṃ paribhavaṃ paṭilabhati, tattha cirampi vasati. So nivatthavatthe jiṇṇe pilotikakhaṇḍena tasmimpi jiṇṇe kenaci dinnaṃ aggaṇhanto hirikopīnapaṭicchādanamatteneva carati. Evaṃ gacchante kāle ekaṃ nigamagāmaṃ agamāsi. Tattha gāmadārakā dhuttajātikā vedhaverā keci 3- rājavallabhānaṃ puttanattudāsādayo ca uddhatā unnaḷā capalā mukharā vikiṇṇavācā kālena kālaṃ @Footnote: 1 cha.Ma. upanidhāyāhaṃ, i. nidhāyahaṃ 2 Sī. guṇabhāvasakkato 3 Sī. ye

--------------------------------------------------------------------------------------------- page313.

Kīḷābahulā vicaranti. Duggate mahallake purise ca itthiyo ca gacchante disvā bhasmapuṭena piṭṭhiyaṃ ākiranti, ketakīpaṇṇaṃ kacchantare olambenti, tena vippakārena parivattetvā olokente yathāvajjakīḷitaṃ dassetvā upahasanti. Mahāpuriso tasmiṃ nigame te evaṃ vicarante dhuttadārake disvā "laddho vata dāni me upekkhāpāramiyā paripūraṇūpāyo"ti cintetvā tattha vihāsi. Taṃ te dhuttadārakā passitvā vippakāraṃ kātuṃ ārabhanti. Mahāsatto taṃ asahanto viya ca tehi bhāyanto viya ca uṭṭhahitvā gacchati. Taṃ te anubandhanti. So tehi anubandhiyamāno "ettha natthi koci paṭivattā"ti susānaṃ gantvā aṭṭhikaṃ sīsūpadhānaṃ katvā sayati. Dhuttadārakāpi tattha gantvā oṭṭhubhanādikaṃ nānappakāraṃ katvā pakkamanti. Evaṃ te divase divase karonti eva. Ye pana viññū purisā, te evaṃ karonte passanti, te te paṭibāhitvā "ayaṃ mahānubhāvo tapassī mahāyogī"ti ca ñatvā uḷāraṃ sakkārasammānaṃ karonti. Mahāsatto pana sabbattha ekasadisova hoti majjhattabhūto. Tena vuttaṃ:- "susāne seyyaṃ kappemi chavaṭṭhikaṃ upanidhāya gāmamaṇḍalā upāgantvā rūpaṃ dassentinappakaṃ. [120] Apare gandhañca mālañca bhojanaṃ vividhaṃ bahuṃ upāyanāni upanenti haṭṭhā saṃviggamānasā. [121] Ye me dukkhaṃ upaharanti ye ca denti sukhaṃ mama sabbesaṃ samako homi dayā kopo na vijjatī"ti- ādi. Tattha susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyāti āmakasusāne chaḍḍitakaḷevarato soṇasiṅgālādīhi tahiṃ tahiṃ vikkhittesu aṭṭhikesu ekaṃ aṭṭhikaṃ sīsūpadhānaṃ

--------------------------------------------------------------------------------------------- page314.

Katvā sucimhi ca asucimhi ca samānacittatāya tasmiṃ susāne seyyaṃ kappemi, sayāmīti attho. Gāmamaṇḍalāti 1- gāmadārakā. Rūpaṃ dassentinappakanti yathāvajjakīḷitāya oṭṭhubhanaupahasanaummihanādīhi kaṇṇasote salākappavesanādīhi ca atikakkhaḷaṃ anappakaṃ nānappakāraṃ rūpaṃ vikāraṃ karonti. #[120] Apareti tesu eva gāmadārakesu ekacce. Upāyanāni upanentīti "ayaṃ imesu paribhavavasena evarūpaṃ vippakāraṃ karontesu na kiñci vikāraṃ dasseti, sammānane nu kho kīdiso"ti pariggaṇhantā vividhaṃ bahuṃ gandhamālaṃ bhojanaṃ aññāni ca upāyanāni paṇṇākārāni upanenti upaharanti. Aparehi vā tehi anācāragāmadārakehi aññe viññū manussā "ayaṃ imesaṃ evaṃ vividhampi vippakāraṃ karontānaṃ na kuppati, aññadatthu khantimettānuddayaṃyeva tesu upaṭṭhapeti, aho acchariyapuriso"ti haṭṭhā "bahu vatimehi etasmiṃ vippaṭipajjantehi apuññaṃ pasutan"ti saṃviggamānasāva hutvā bahuṃ gandhamālaṃ vividhaṃ bhojanaṃ aññāni ca upāyanāni upanenti upaharanti. #[121] Ye me dukkhaṃ upaharantīti ye gāmadārakā mayhaṃ sarīradukkhaṃ upaharanti upanenti. "upadahantī"tipi pāṭho, uppādentīti attho. Ye ca denti sukhaṃ mamāti ye ca viññū manussā mama mayhaṃ sukhaṃ denti, mālāgandhabhojanādisukhūpakaraṇehi mama sukhaṃ upaharanti. Sabbesaṃ samako homīti katthacipi vikārānuppattiyā samānacittatāya vividhānampi tesaṃ janānaṃ samako ekasadiso homi bhavāmi. Dayā kopo na vijjatīti yasmā mayhaṃ upakārake mettacittatāsaṅkhātā dayā, apakārake manopadosasaṅkhāto kopopi na vijjati, tasmā sabbesaṃ samako homīti dasseti. [122] Idāni bhagavā tadā upakārīsu apakārīsu ca sattesu samupacitañāṇasambhārassa attano samānacittatā vikārābhāvo yā ca lokadhammesu anupalittatā ahosi, taṃ dassetuṃ:- @Footnote: 1 Sī., ka. gomaṇḍalāti, cha.Ma. gāmaṇḍalāti

--------------------------------------------------------------------------------------------- page315.

"sukhadukkhe tulābhūto yasesu ayasesu ca sabbattha samako homi esā me upekkhāpāramī"ti osānagāthamāha. Tattha sukhadukkheti sukhe ca dukkhe ca. Tulābhūtoti samakaṃ gahitatulā viya onatiunnatiapanatiṃ vajjetvā majjhattabhūto, sukhadukkhaggahaṇeneva cettha taṃnimittabhāvato lābhālābhāpi gahitāti veditabbaṃ. Yasesūti kittīsu. Ayasesūti nindāsu. Sabbatthāti sabbesu sukhādīsu lokadhammesu. Iti bhagavā tadā sabbasattesu sabbalokadhammesu ca anaññasādhāraṇaṃ attano majjhattabhāvaṃ kittetvā tena tasmiṃ attabhāve attano upekkhāpāramiyā sikhāppattabhāvaṃ vibhāvento "esā me upekkhāpāramī"ti desanaṃ niṭṭhāpesi. Idhāpi mahāsattassa paṭhamaṃ dānapāramī nāma visesato sabbavibhavapariccāgo "ye keci imaṃ sarīraṃ gahetvā yaṃ kiñci attano icchitaṃ karontū"ti anapekkhabhāvena attano attabhāvapariccāgo ca dānapāramī, hīnādikassa sabbassa akattabbassa akaraṇaṃ sīlapāramī, kāmassādavimukhassa gehato nikkhantassa sato kāye asubhasaññānubrūhanā nekkhammapāramī, sambodhisambhārānaṃ upakāradhammapariggahaṇe tappaṭipakkhappahāne ca kosallaṃ aviparītato dhammasabhāvacintanā ca paññāpāramī, kāmavitakkādivinodanaṃ dukkhādhivāsanavīriyañca vīriyapāramī, sabbāpi adhivāsanakhanti khantipāramī, vacīsaccaṃ samādānāvisaṃvādanena viratisaccañca saccapāramī, anavajjadhamme acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, anodhiso sabbasattesu mettānuddayabhāvo mettāpāramī, upekkhāpāramī panassa yathāvuttavaseneva veditabbāti dasa pāramiyo labbhanti, upekkhāpāramī cettha atisayavatīti katvā sāyeva desanaṃ āruḷhā. Tathā idha mahāsattassa mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya mahābhinikkhamanasadisaṃ gehato nikkhamanaṃ, tathā nikkhamitvā lābhasakkāraṃ jigucchato paresaṃ sambhāvanaṃ

--------------------------------------------------------------------------------------------- page316.

Pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ, ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya 1- upekkhāpāramiyā sikhāppattīti evamādayo guṇānubhāvā vibhāvetabbāti. Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā. Upekkhāpāramī niṭṭhitā. Tatiyavaggassa atthavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 312-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6926&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6926&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12215              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]