ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      3.  Kururājacariyāvaṇṇanā 1-
      [20]  Punāparaṃ yadā homi       indapatthe 2- puruttame
            rājā dhanañjayo nāma     kusale dasahupāgato.
      [21]  Kaliṅgaraṭṭhavisayā         brāhmaṇā upagañchu maṃ
            āyācuṃ maṃ hatthināgaṃ      dhaññaṃ maṅgalasammataṃ.
      [22]  Avuṭṭhiko janapado        dubbhikkho chātako mahā
            dadāhi pavaraṃ nāgaṃ        nīlaṃ añjanasavhayan"ti.
@Footnote: 1 ka. kurudhammacariyāvaṇṇanā  2 Sī.,Ma. indapatte
     #[20]  Tatiye indapatthe puruttameti indapatthanāmake kururaṭṭhassa puravare
uttamanagare. Rājāti dhammena samena catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā.
Kusale dasahupāgatoti kusalehi dasahi samannāgato, dānādīhi dasahi puññakiriyāvatthūhi,
dasahi kusalakammapathehi vā yuttoti attho.
     #[21]  Kaliṅgaraṭṭhavisayāti kāliṅgaraṭṭhasaṅkhātavisayā. Brāhmaṇā upagañchu
manti kaliṅgarājena uyyojitā aṭṭha brāhmaṇā maṃ upasaṅkamiṃsu. Upasaṅkamitvā ca
pana āyācuṃ maṃ hatthināganti hatthibhūtaṃ mahānāgaṃ maṃ āyāciṃsu. Dhaññanti
dhanāyitabbasirisobhaggappattaṃ lakkhaṇasampannaṃ. Maṅgalasammatanti tāyayeva
lakkhaṇasampattiyā maṅgalaṃ abhivuḍḍhikāraṇanti abhisammataṃ janehi.
     #[22]  Avuṭṭhikoti vassarahito. Dubbhikkhoti dullabhabhojano. Chātako mahāti
mahatī jighacchābādhā vattatīti attho. Dadāhīti dehi. Nīlanti nīlavaṇṇaṃ.
Añjanasavhayanti añjanasaddena avhātabbaṃ, añjananāmakanti attho. Idaṃ vuttaṃ hoti:-
amhākaṃ kaliṅgaraṭṭhaṃ avuṭṭhikaṃ, tena idāni mahādubbhikkhaṃ tattha mahantaṃ chātakabhayaṃ
uppannaṃ, tassa vūpasamatthāya imaṃ añjanagirisaṅkāsaṃ tuyhaṃ añjananāmakaṃ maṅgalahatthiṃ
dehi, imasmiṃ hi tattha nīte devo vassissati, tena taṃ sabbabhayaṃ vūpasammissatīti.
Tatrāyaṃ anupubbikathā:-
      atīte kururaṭṭhe indapatthanagare bodhisatto kururājassa aggamahesiyā
kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto, takkasilaṃ gantvā
yogavihitāni sippāyatanāni vijjāṭṭhānāni ca uggahetvā paccāgato pitarā
uparajje ṭhapito, aparabhāge pitu accayena rajjaṃ patvā dasa rājadhamme akopento
dhammena rajjaṃ kāresi dhanañjayo nāma nāmena. So catūsu nagaradvāresu nagaramajjhe
nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ 1- chasatasahassaṃ dhanaṃ vissajjento
@Footnote: 1 Sī.,Ma. devasikaṃ devasikaṃ
Sakalajambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa dānajjhāsayatā dānābhirati
sakalajambudīpaṃ patthari.
      Tasmiṃ kāle kaliṅgaraṭṭhe dubbhikkhabhayaṃ chātakabhayaṃ rogabhayanti tīṇi bhayāni
uppajjiṃsu. Sakalaraṭṭhavāsino dantapuraṃ gantvā rājabhavanadvāre ukkaṭṭhimakaṃsu
"devaṃ vassāpehi devā"ti. Rājā taṃ sutvā "kiṃ kāraṇā ete viravantī"ti
amacce pucchi. Amaccā rañño tamatthaṃ ārocesuṃ. Rājā porāṇakarājāno deve
avassante kiṃ karontīti. "devo vassatū"ti dānaṃ datvā uposathaṃ adhiṭṭhāya
samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjantīti. Taṃ sutvā
tathā akāsi. Devo na vassi, evaṃ rājā ahaṃ mayā kattabbakiccaṃ akāsiṃ,
devo na vassati, kinti karomāti. Deva indapatthanagare dhanañjayassa nāma kururājassa
maṅgalahatthimhi ānīte devo vassissatīti. So rājā balavāhanasampanno duppasaho,
kathamassa hatthī ānessāmāti. Mahārāja tena saddhiṃ yuddhakiccaṃ natthi, dānajjhāsayo
so rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni
akkhīnipi uppāṭetvā sakalarajjampi niyyātetvā dadeyya, hatthimhi vattabbameva
natthi, avassaṃ yācito samāno dassatīti. Ke pana yācituṃ samatthāti. Brāhmaṇā
mahārājāti. Rājā aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā
paribbayaṃ datvā hatthiyācanatthaṃ pesesi. Te sabbattha ekarattivāsena turitagamanaṃ
gantvā katipāhaṃ nagaradvāre dānasālāsu bhuñjantā sarīraṃ santappetvā rañño
dānaggaṃ āgamanapathe kālaṃ āgamayamānā pācīnadvāre aṭṭhaṃsu.
      Bodhisattopi pātova nhātānulitto sabbālaṅkārappaṭimaṇḍito
alaṅkatavaravāraṇakhandhagato mahantena rājānubhāvena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ
sahatthena dānaṃ datvā "imināva nīhārena dethā"ti vatvā hatthiṃ abhiruhitvā
dakkhiṇadvāraṃ
Agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā
dakkhiṇadvāraṃ gantvā rājānaṃ āgacchantaṃ ullokayamānā dvārato nātidūre
unnataṭṭhāne ṭhitā sampattaṃ rājānaṃ hatthe ukkhipitvā jayāpesuṃ. Rājā vajiraṅkusena
vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā te brāhmaṇe 1- "kiṃ icchathā"ti pucchi.
Brāhmaṇā "kaliṅgaraṭṭhaṃ dubbhikkhabhayena chātakabhayena rogabhayena ca upaddutaṃ, so
upaddavo imasmiṃ tava maṅgalahatthimhi nīte vūpasammissati, tasmā imaṃ añjanavaṇṇaṃ
nāgaṃ amhākaṃ dehī"ti āhaṃsu. Tamatthaṃ pakāsento satthā āha "kaliṅgaraṭṭhavisayā .pe.
Añjanasavhayan"ti. Tassattho vutto eva.
      Atha bodhisatto "na metaṃ patirūpaṃ, yaṃ me yācakānaṃ manorathavighāto siyā,
mayhañca samādānabhedo siyā"ti hatthikkhandhato otaritvā "sace analaṅkataṭṭhānaṃ atthi,
alaṅkaritvā dassāmī"ti samantato oloketvā analaṅkataṭṭhānaṃ adisvā soṇḍāya
naṃ gahetvā brāhmaṇānaṃ hatthesu ṭhapetvā ratanabhiṅgārena pupphagandhavāsitaṃ udakaṃ
pātetvā adāsi. Tena vuttaṃ:-
      [23]  "na me yācakamanuppatte   paṭikkhepo anucchavo
            mā me bhijji samādānaṃ    dassāmi vipulaṃ gajaṃ.
      [24]  Nāgaṃ gahetvā soṇḍāya   bhiṅgāre ratanāmaye
            jalaṃ hatthe ākiritvā     brāhmaṇānaṃ adaṃ gajan"ti.
      Tattha yācakamanuppatteti yācake anuppatte. Anucchavoti anucchaviko
patirūPo. Mā me bhijji samādānanti sabbaññutaññāṇatthāya sabbassa yācakassa
sabbaṃ anavajjaṃ icchitaṃ dadanto dānapāramiṃ pūressāmīti yaṃ mayhaṃ samādānaṃ,
@Footnote: 1 Sī. bhonto brāhmaṇā
Taṃ mā bhijji. Tasmā dassāmi vipulaṃ gajanti mahantaṃ imaṃ maṅgalahatthiṃ dassāmīti.
Adanti adāsiṃ.
      [25]  Tasmiṃ pana hatthimhi dinne amaccā bodhisattaṃ etadavocuṃ "kasmā
mahārāja maṅgalahatthiṃ dadattha, nanu añño hatthī dātabbo, raññā nāma evarūpo
opavayho maṅgalahatthī issariyaṃ abhivijayañca ākaṅkhantena na dātabbo"ti. Mahāsatto
"yaṃ maṃ yācakā yācanti, tadeva mayā dātabbaṃ, sace pana maṃ rajjaṃ yāceyyuṃ, rajjampi
tesaṃ dadeyyaṃ, mayhaṃ rajjatopi jīvitatopi sabbaññutaññāṇameva piyataraṃ, tasmā taṃ
hatthiṃ adāsin"ti āha. Tena vuttaṃ "tassa nāge padinnamhī"tiādi. Tattha tassāti
tassa tena, tasmiṃ nāge hatthimhi dinne.
      [26]  Maṅgalasampannanti maṅgalaguṇehi samannāgataṃ. Saṅgāmavijayuttamanti
saṅgāmavijayā uttamaṃ, saṅgāmavijaye vā uttamaṃ padhānaṃ pavaraṃ nāgaṃ. Kinte rajjaṃ
karissatīti tasmiṃ nāge apagate tava rajjaṃ kiṃ karissati, rajjakiccaṃ na karissati,
rajjampi apagatamevāti dasseti.
      [27]  Rajjampi me dade sabbanti tiṭṭhatu nāgo tiracchānagato, idaṃ
me sabbaṃ kururaṭṭhampi yācakānaṃ dadeyyaṃ. Sarīraṃ dajjamattanoti rajjepi vā kiṃ
vattabbaṃ, attano sarīrampi yācakānaṃ dadeyyaṃ, sabbopi hi me ajjhattikabāhiro
pariggaho lokahitatthameva mayā pariccatto. Yasmā sabbaññutaṃ piyaṃ mayhaṃ
sabbaññutā ca dānapāramiṃ ādiṃ katvā sabbapāramiyo apūrentena na sakkā
laddhuṃ, tasmā nāgaṃ adāsiṃ ahanti dasseti.
      Evampi tasmiṃ nāge ānīte kāliṅgaraṭṭhe devo na vassateva. Kāliṅgarājā
"idānipi na vassati, kiṃ nu kho kāraṇan"ti pucchitvā "kururājā garudhamme 1-
rakkhati,
@Footnote: 1 Sī.,Ma. kurudhamme
Tenassa raṭṭhe anvaddhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo esa, na
imassa tiracchānagatassāti jānitvā "mayampi garudhamme rakkhissāma, gacchatha
dhanañjayakorabyassa santike te suvaṇṇapaṭṭe likhāpetvā ānethā"ti amacce pesesi.
Garudhammā vuccanti pañca sīlāni, tāni bodhisatto suparisuddhāni katvā rakkhati,
yathā ca bodhisatto, evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito
brāhmaṇo rajjuggāhako amacco sārathī seṭṭhī doṇamāpako dovāriko nagarasobhinī
vaṇṇadāsīti. Tena vuttaṃ:-
            "rājā mātā mahesī ca   uparājā purohito
            rajjuggāho sārathī seṭṭhī  doṇo dovāriko tathā
            gaṇikā te ekādasa      garudhamme patiṭṭhitā"ti.
      Te amaccā bodhisattaṃ upasaṅkamitvā vanditvā tamatthaṃ ārocesuṃ. Mahāsatto
"mayhaṃ garudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike
gaṇhathā"ti vatvā tehi "mahārāja kukkuccaṃ nāma bhikkhākāmassa sallekhavuttino
hoti, detha no"ti yācito "pāṇo na hantabbo, adinnaṃ na ādātabbaṃ,
kāmesumicchācāro na caritabbo, musā na bhaṇitabbaṃ, majjaṃ na pātabban"ti suvaṇṇapaṭṭe
likhāpetvā "evaṃ santepi mātu santike gaṇhathā"ti āha.
      Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā "devi tumhe kira garudhammaṃ
rakkhatha, taṃ no dethā"ti vadiṃsu. Bodhisattassa mātāpi tatheva attano kukkuccassa
atthibhāvaṃ vatvāva tehi yācitā adāsi. Tathā mahesīādayopi. Te sabbesampi
santike suvaṇṇapaṭṭe garudhamme likhāpetvā dantapuraṃ gantvā kaliṅgarañño
datvā taṃ pavattiṃ ārocesuṃ. Sopi rājā tasmiṃ dhamme vattamāno pañca sīlāni
pūresi. Tato sakalakaliṅgaraṭṭhe devo vassi. Tīṇi bhayāni vūpasantāni. Raṭṭhaṃ khemaṃ
Subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā sapariso saggapuraṃ
pūresi. Tadā gaṇikādayo uppalavaṇṇādayo ahesuṃ. Vuttañhetaṃ:-
            "gaṇikā uppalavaṇṇā      puṇṇo dovāriko tadā
            rajjuggāho ca kaccāno   doṇamāpako ca kolito.
            Sāriputto tadā seṭṭhī    anuruddho ca sārathi
            brāhmaṇo kassapo thero  uparājānandapaṇḍito.
            Mahesī rāhulamātā       māyādevī janettikā
            kururājā bodhisatto      evaṃ dhāretha jātakan"ti. 1-
      Idhāpi nekkhammapāramiādayo sesadhammā ca vuttanayeneva niddhāretabbāti. 2-
                      Kururājacariyāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 52 page 43-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=917              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=917              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8682              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11390              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11390              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]