ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                      Aṭṭhasālinī nāma abhidhammaṭṭhakathā
                          dhammasaṅgaṇīvaṇṇanā
                           ----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ārambhakathā 1-
           [1] Karuṇā viya sattesu         paññā yassa mahesino
               ñeyyadhammesu sabbesu       pavattittha yathāruciṃ.
           [2] Dayāya tāya sattesu        samussāhitamānaso
               pāṭiherāvasānamhi         vasanto tidasālaye.
           [3] Pāricchattakamūlamhi          paṇḍukambalanāmake
               silāsane sannisinno        ādiccova yugandhare.
           [4] Cakkavāḷasahassehi          dasahāgamma sabbaso
               sannisinnena devānaṃ        gaṇena parivārito.
           [5] Mātaraṃ pamukhaṃ katvā         tassā paññāya tejasā
               abhidhammakathāmaggaṃ           devānaṃ sampavattayi.
           [6] Tassa pāde namassitvā      sambuddhassa sirīmato
               saddhammañcassa pūjetvā      katvā saṃghassa cañjaliṃ.
           [7] Nipaccakārassetassa         katassa ratanattaye
               ānubhāvena sosetvā      antarāye asesato.
           [8] Visuddhācārasīlena          nipuṇāmalabuddhinā
               bhikkhunā buddhaghosena        sakkaccaṃ abhiyācito.
@Footnote: 1 cha.Ma. ganthārambhakathā
           [9] Yaṃ devadevo devānaṃ       desetvā nayato puna
               therassa sāriputtassa        samācikkhi vināyako.
          [10] Anotattadahe katvā        upaṭṭhānaṃ mahesino
               yañca sutvāna so thero     āharitvā mahītalaṃ.
          [11] Bhikkhūnaṃ payirupāhāsi 1-      iti bhikkhūhi dhārito
               saṅgītikāle saṅgīto        vedehamuninā puna.
          [12] Tassa gambhīrañāṇehi 2-      ogāḷhassa abhiṇhaso
               nānānayavicittassa          abhidhammassa ādito.
          [13] Yā mahākassapādīhi         vasīhaṭṭhakathā purā
               saṅgītā anusaṅgītā         pacchāpi ca isīhi yā.
          [14] Ābhaṭā puna therena        mahindenetamuttamaṃ
               yā dīpaṃ dīpavāsīnaṃ          bhāsāya abhisaṅkhitā. 3-
          [15] Apanetvā tato bhāsaṃ       tambapaṇṇinivāsinaṃ
               āropayitvā niddosaṃ       bhāsaṃ tantinayānugaṃ.
          [16] Nikāyantaraladdhīhi           asammissaṃ anākulaṃ
               mahāvihāravāsīnaṃ           dīpayanto vinicchayaṃ.
          [17] Atthaṃ pakāsayissāmi         āgamaṭṭhakathāsupi
               gahetabbaṃ gahetvāna        tosayanto vicakkhaṇe.
          [18] Kammaṭaṭhānāni sabbāni       cariyābhiññā vipassanā
               visuddhimagge panidaṃ          yasmā sabbaṃ pakāsitaṃ.
          [19] Tasmā taṃ aggahetvāna      sakalāyapi tantiyā
               padānukkamato eva         karissāmatthavaṇṇanaṃ.
@Footnote: 1 cha.Ma. payirudāhāsi       2 Sī. gambhīraññāṇena          3 cha.Ma. abhisaṅkhatā
          [20] Iti me bhāsamānassa        abhidhammakathaṃ imaṃ
               avikkhittā nisāmetha        dullabhā hi ayaṃ kathāti.
                             Nidānakathā
           tattha abhidhammoti 1- kenaṭṭhena abhidhammo? dhammātirekadhammavisesaṭṭhena.
Atirekavisesaṭṭhadīpako hi ettha abhisaddo "bāḷhā me dukkhā vedanā abhikkamanti,
no paṭikkamanti 2- abhikkantavaṇṇenā"tiādīsu 3- viya. Tasmā yathā samussitesu
bahūsu chattesu ca dhajesu ca yaṃ atirekappamāṇaṃ visesavaṇṇasaṇṭhānañca chattaṃ, taṃ
aticchattanti vuccati. Yo atirekappamāṇo nānāvirāgavaṇṇavisesasampannova dhajo, so
atidhajoti vuccati. Yathā ca ekato sannipatitesu bahūsu rājakumāresu ceva devesu ca
yo jātibhogayasaissariyādisampattīhi atirekataro ceva visesavaṇṇataro 4- ca rājakumāro,
so atirājakumāroti vuccati. Yo āyuvaṇṇaissariyayasasampattiādīhi atirekataro ceva
visesavaṇṇataro ca devo, so atidevoti vuccati. Tathārūpo brahmāpi atibrahmāti
vuccati. Evameva ayampi dhammo dhammātirekadhammavisesaṭṭhena abhidhammoti vuccati.
           Suttantaṃ hi patvā pañcakkhandhā ekadeseneva vibhattā, na nippadesena.
Abhidhammaṃ patvā pana suttantabhājanīyaabhidhammabhājanīyapañhāpucchakanayānaṃ vasena
nippadesato vibhattā. Tathā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni
bāvīsatindriyāni dvādasaṅgadīpako 5- paccayākāro. Kevalaṃ hi indriyavibhaṅge
suttantabhājanīyaṃ paccayākāre ca pañhāpucchakaṃ natthi. Suttantañhi patvā cattāro
satipaṭṭhānā ekadeseneva vibhattā, na nippadesena. Abhidhammaṃ patvā pana tiṇṇampi
nayānaṃ vasena nippadesato vibhattā. Tathā cattāro sammappadhānā 6- cattāro
iddhipādā satta sambojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāri jhānāni catasso
appamaññāyo pañca sikkhāpadāni catasso paṭisambhidā. Kevalaṃ hi ettha sikkhāpadavibhaṅge
suttantabhājanīyaṃ natthi. Suttantaṃ patvā pana ñāṇaṃ ekadeseneva vibhattaṃ, na
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati        2 Ma.u. 14/384/330, saṃ.kha. 17/87/96
@3 cha.Ma. abhikkantavaṇṇā ti          4 cha.Ma. visesavantataro. evamuparipi
@5 cha.Ma. dvādasapadiko             6 cha.Ma. cattāri sammappadhānāni
Nippadesena. Tathā kilesā. Abhidhammaṃ patvā pana "ekavidhena ñāṇavatthū"tiādinā 1-
nayena  mātikaṃ ṭhapetvā nippadesato vibhattaṃ. Tathā ekekato paṭṭhāya anekehi
nayehi kilesā vibhattā. Suttantaṃ patvā ca pana bhummantaraparicchedo 2- ekadeseneva
vibhatto, na nippadesena. Abhidhammaṃ patvā pana tiṇṇampi nayānaṃ vasena
bhummantaraparicchedo nippadesatova paññatto. 3- Evaṃ dhammātirekadhammavisesaṭṭhena
abhidhammoti veditabbo.
           Pakaraṇaparicchedato panesa dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattikathāvatthu-
yamakapaṭṭhānānaṃ sattannaṃ pakaraṇānaṃ vasena ṭhitopi. Ayamettha ācariyānaṃ samānakathā.
Vitaṇḍavādī panāha "kathāvatthu kasmā gahitaṃ, nanu sammāsambuddhassa parinibbānato
aṭṭhārasavassādhikāni dve vassasatāni atikkamitvā moggalliputtatissattherena
etaṃ ṭhapitaṃ? tasmā sāvakabhāsitattā chaḍḍetha nan"ti. Kiṃ pana chappakaraṇāni
abhidhammoti. Evaṃ na vadāmīti. Atha kiṃ  vadasīti. Sattappakaraṇānīti. Kataraṃ gahetvā
satta karosīti. Mahādhammahadayaṃ nāma atthi, etena saha sattāti. Mahādhammahadaye
apubbaṃ natthi, katipayā ca pañhāvārā avasesā, kathāvatthunā saddhiṃ sattāti. No
kathāvatthunā mahādhātukathā nāma atthi, tāya saddhiṃ sattāti. 4- Mahādhammahadaye tāva
katipayā ca pañhāvārā avasesā, 4-  mahādhātukathāyaṃ apubbaṃ natthi, appamattakāva
tanti avasesā, kathāvatthunāva saddhiṃ sattāti.
      Sammāsambuddho hi sattappakaraṇāni desento kathāvatthuṃ patvā yāva esā
puggalavāde 5-  tāva catūsu pañhesu dvinnaṃ  pañcakānaṃ vasena aṭṭhamukhavādayutti, taṃ
ādikaṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya pāliyā mātikaṃ ṭhapesi.
Sā panesā tanti "puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti 6-? āmantā. Yo
Sacchikaṭṭho paramaṭṭho tato so puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti? na
Hevaṃ vattabbe. Ājānāhi niggahaṃ .pe. Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti?
@Footnote: 1 abhi. 35/751/377     2 cha.Ma. bhūmantaraparicchedo. evamuparipi   3 cha.Ma. vibhatto
@4-4 cha.Ma. ime pāṭhā na dissanti          5 cha.Ma. puggalavāre
@6 ka. sacchikatthaparamatthenāti. evamuparipi, cha.Ma. saccikaṭṭhaparamatthenāti. evamuparipi
Āmantā. Yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti?
na hevaṃ  vattabbe. Ājānāhi niggahaṃ .pe. Paṭikammaṃ. Sabbattha puggalo upalabbhati
sacchikaṭṭhaparamaṭṭhenāti? āmantā. Yo sacchikaṭṭho paramaṭṭho tato so  puggalo
sabbattha  upalabbhati sacchikaṭṭhaparamaṭṭhenāti? na hevaṃ vattabbe. Ājānāhi paṭikammaṃ.
Sabbadā puggalo upalabbhati sabbadā puggalo nūpalabbhati sabbesu puggalo upalabbhati
sabbesu puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti? āmantā. Yo sacchikaṭṭho
paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti? na hevaṃ vattabbe.
Ājānāhi paṭikamman"ti 1- evaṃ paṭhamaṃ vādaṃ nissāya paṭhamaṃ niggahaṃ dutiyaṃ nissāya
dutiyaṃ niggahaṃ .pe. Aṭṭhamaṃ nissāya aṭṭhamaṃ niggahaṃ dassentena satthārā
ṭhapitā. Iminā nayena sabbattha mātikāṭhapanaṃ  veditabbaṃ. Taṃ panetaṃ mātikaṃ  ṭhapento
idaṃ disvāva ṭhapesi:- "mama parinibbānato aṭṭhārasavassādhikānaṃ dvinnaṃ  vassasatānaṃ
matthake moggalliputtatissatthero nāma bhikkhu bhikkhusahassamajjhe nisinno sakavāde
pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā dīghanikāyappamāṇaṃ
kathāvatthuppakaraṇaṃ bhājessatī"ti.
        Moggalaliputtatissattheropi imaṃ pakaraṇaṃ desento na attano ñāṇena
desesi, satthārā pana dinnanayena ṭhapitamātikāya desesi. Iti satthārā dinnanayena
ṭhapitamātikāya desitattā sakalampetaṃ pakaraṇaṃ buddhabhāsitameva nāma jātaṃ. Yathā kiṃ?
yathā madhupiṇḍikasuttantādīni. Madhupiṇḍikasuttasmiṃ hi bhagavā "yatonidānaṃ bhikkhu
purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ
ajjhositabbaṃ, esevanto rāgānusayānan"ti 2- mātikaṃ ṭhapetvā uṭṭhāyāsanā vihāraṃ
pāvisi.
     Dhammapaṭiggāhakā bhikkhū mahākaccānattheraṃ 3- upasaṅkamitvā dasabalena ṭhapitamātikāya
atthaṃ pucchiṃsu. Thero pucchitamatteneva 4- akathetvā dasabalassa apacitiṃ dassanatthaṃ
@Footnote: 1 abhi. 37/1-10/1-8   2 Ma.Ma. 12/202/170
@3 ka. mahākaccāyanattheraṃ. evamuparipi  4 cha.Ma. pucchitamattakeneva
"seyyathāpi āvuso puriso sāratthiko sāragavesī"ti 1- sāropamaṃ āharitvā
sārarukkho viya bhagavā sākhāpalāsasadisā sāvakā. So hāvuso bhagavā jānaṃ jānāti,
passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa
ninnetā amatassa dātā dhammasāmī tathāgatoti satthāraṃ thometvā punappunaṃ therehi
yācito satthārā ṭhapitamātikāya atthaṃ vibhajitvā "ākaṅkhamānā ca pana tumhe āyasmanto
bhagavantaṃyeva upasaṅkamitvā etamatthaṃ  puccheyyātha, sace sabbaññutañāṇena saddhiṃ
saṃsandiyamānaṃ sameti, taṃ gaṇheyyātha. No ce mā gaṇhathā"ti iminā adhippāyena
"yathā ca vo bhagavā byākaroti, tathā taṃ dhāreyyāthā"ti vatvā uyyojesi.
        Te satthāraṃ upasaṅkamitvā etamatthaṃ pucchiṃsu. Satthā "dukathitaṃ kaccānenā"ti
avatvā suvaṇṇāliṅgaṃ 2- ussāpento viya gīvaṃ upanāmetvā 3-
supupphitasatapattasassirikaṃ viya mahāmukhaṃ pūrento brahmassaraṃ nicchāretvā "sādhu
sādhū"ti therassa sādhukāraṃ datvā "paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave
mahākaccāno, mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha, ahampi maṃ evamevaṃ
byākareyyaṃ, yathā taṃ mahākaccānena byākatan"ti 4- āha.
        Evaṃ  satthārā anumoditakālato paṭṭhāya pana sakalaṃ suttantaṃ buddhabhāsitaṃ
nāma jātaṃ. Ānanadattherādīhi vitthāritasuttantesvapi eseva nayo. Evameva
sammāsambuddho sattappakaraṇāni desento kathāvatthuṃ patvā vuttanayena mātikaṃ
ṭhapesi. Ṭhapento ca idamaddasa:-
           "mama parinibbānato aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ
      matthake moggalliputtatissatthero nāma bhikkhu bhikkhusahassamajjhe nisinno
      sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā
      dīghanikāyappamāṇaṃ kathāvatthuppakaraṇaṃ bhājessatī"ti.
      Moggalliputtatissattheropi imaṃ pakaraṇaṃ desento na attano ñāṇena
desesi, satthārā pana dinnanayena ṭhapitamātikāya desesi. Iti satthārā dinnanayena
@Footnote: 1 Ma.mū. 12/203/171      2 ka. suvaṇṇaḷiṅgaṃ
@3 cha.Ma. unnāmetvā  4 Ma.mū. 12/205/175
Ṭhapitamātikāya desitattā sakalametaṃ pakaraṇaṃ buddhabhāsitaṃeva nāma jātaṃ. Evaṃ
kathāvatthunā saddhiṃ sattappakaraṇāni abhidhammo nāma.
        Tattha dhammasaṅgaṇippakaraṇe catasso vibhattiyo cittavibhatti rūpavibhatti
nikkheparāsi atthuddhāroti. Tattha kāmāvacarakusalato aṭṭha akusalato dvādasa
kusalavipākato soḷasa akusalavipākato satta kiriyato ekādasa rūpāvacarakusalato pañca
vipākato pañca kiriyato pañca arūpāvacarakusalato cattāri vipākato cattāri kiriyato
cattāri lokuttarakusalato cattāri vipākato cattārīti ekūnanavuti cittāni
cittavibhatti nāma. Cittuppādakaṇḍantipi etasseva nāmaṃ. Taṃ vācanāmaggato
atirekachabhāṇavāraṃ, vitthāriyamānaṃ  pana anantamaparimāṇaṃ hoti.
        Tadanantaraṃ  "ekavidhena duvidhenā"tiādinā nayena mātikaṃ ṭhapetvā vitthārena
vibhajitvā dassitā rūpavibhatti nāma. Rūpakaṇḍantipi tasseva nāmaṃ. Taṃ vācanāmaggato
atirekadvebhāṇavāraṃ, vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
        Tadanantaraṃ mūlato  khandhato dvārato bhūmito atthato dhammato nāmato liṅgatoti
evaṃ mūlādīhi 1- nikkhipitvā desito nikkheparāsi nāma. So:-
             mūlato khandhato cāpi       dvārato cāpi bhūmito
             atthato dhammato cāpi      nāmato cāpi liṅgato
             nikkhipitvā desitattā      nikkhepoti pavuccati.
        Nikkhepakaṇḍantipi tasseva nāmaṃ. Taṃ vācanāmaggato timattabhāṇavāraṃ,
vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
        Tadanantaraṃ pana tepiṭakassa buddhavacanassa atthuddhārabhūtaṃ yāva saraṇadukā
nikkhittaṃ aṭṭhakathākaṇaḍaṃ nāma, yato mahāpakaraṇiyā bhikkhū mahāpakaraṇe gaṇanacāraṃ
asallakkhentā gaṇanaṃ 2- samānenti. Taṃ vācanāmaggato dvimattabhāṇavāraṃ, vitthāriyamānaṃ
pana anantamaparimāṇaṃ hoti.
@Footnote: 1 Ma., Sī. mūlādīni         2 cha.Ma. gaṇanacāraṃ, Sī. gaṇanavāraṃ
        Iti sakalaṃ dhammasaṅgaṇippakaraṇaṃ. Taṃ vācanāmaggato atirekaterasamattabhāṇavāraṃ,
vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti. Evametaṃ:-
             cittavibhatti rūpañca      nikkhepo   atthajotanā
             gambhīraṃ nipuṇaṃ  ṭhānaṃ     tampi buddhena desitaṃ.
     Tadanantaraṃ vibhaṅgappakaraṇaṃ nāma. Taṃ "khandhavibhaṅgo āyatanavibhaṅgo dhātuvibhaṅgo
saccavibhaṅgo indriyavibhaṅgo paccayākāravibhaṅgo satipaṭṭhānavibhaṅgo
sammappadhānavibhaṅgo iddhipādavibhaṅgo bojjhaṅgavibhaṅgo  maggavibhaṅgo 1- jhānavibhaṅgo
appamaññāvibhaṅgo sikkhāpadavibhaṅgo paṭisambhidāvibhaṅgo ñāṇavibhaṅgo
khuddakavatthuvibhaṅgo dhammahadayavibhaṅgo"ti aṭṭhārasavidhena vibhattaṃ.
        Tattha khandhavibhaṅgo suttantabhājanīyaabhidhammabhājanīyapañhāpucchakānaṃ vasena tidhā
vibhatto. So vācanāmaggato pañcamattabhāṇavāro, vitthāriyamāno pana ananto
aparimāṇo hoti. Tato paraṃ āyatanavibhaṅgādayopi teheva tīhi nayehi vibhattā.
Tesu āyatanavibhaṅgo vācanāmaggato atirekabhāṇavāro. Dhātuvibhaṅgo dvimattabhāṇavāro.
Tathā saccavibhaṅgo. Indriyavibhaṅge suttantabhājanīyaṃ natthi. Vācanāmaggato panesa
atirekabhāṇavāramatto. Paccayākāravibhaṅgo chamattabhāṇavāro. Pañhāpucchakaṃ 2- panettha
natthi. Satipaṭṭhānavibhaṅgo atirekabhāṇavāramatto. Tathā sammappadhānaiddhipāda-
bojjhaṅgamaggavibhaṅgā. Jhānavibhaṅgo dvibhāṇavāramatto. Appamaññāvibhaṅgo
atirekabhāṇavāramatto. Sikkhāpadavibhaṅgepi suttantabhājanīyaṃ natthi. Vācanāmaggato
panesa atirekabhāṇavāramatto. Tathā paṭisambhidāvibhaṅgo. Ñāṇavibhaṅgo dasavidhena vibhatto.
Vācanāmaggato panesa timattabhāṇavāro. Khuddakavatthuvibhaṅgopi dasavidhena vibhatto.
Vācanāmaggato panesa timattabhāṇavāro. Dhammahadayavibhaṅgo tividhena vibhatto.
Vācanāmaggato panesa atirekadvibhāṇavāramatto. Sabbepi vitthāriyamānā anantā
aparimāṇā honti. Evametaṃ vibhaṅgappakaraṇaṃ nāma vācanāmaggato pañcatiṃsamattabhāṇavāraṃ,
vitthāriyamānaṃ 3- pana anantamaparimāṇaṃ hoti.
@Footnote: 1 cha.Ma. maggaṅgavibhaṅgo      2 cha.Ma. pañhapucchakaṃ      3 cha.Ma. vitthārato
     Tadanantaraṃ dhātukathāpakaraṇaṃ nāma. Taṃ "saṅgaho asaṅgaho saṅgahitena asaṅgahitaṃ
asaṅgahitena saṅgahitaṃ saṅgahitena saṅgahitaṃ asaṅgahitena  asaṅgahitaṃ sampayogo
vippayogo sampayuttena vippayuttaṃ vippayuttena sampayuttaṃ sampayuttena
sampayuttaṃ vippayuttena vippayuttaṃ saṅgahitena sampayuttaṃ vippayuttaṃ
sampayuttena saṅgahitaṃ asaṅgahitaṃ asaṅgahitena sampayuttaṃ vippayuttaṃ vippayuttena
saṅgahitaṃ asaṅgahitan"ti cuddasavidhena vibhattaṃ. Taṃ vācanāmaggato
atirekachabhāṇavāramattaṃ, vitthāriyamānaṃ pana anantamaparimāṇaṃ hoti.
      Tadanantaraṃ puggalapaññatti nāma. Sā "khandhapaññatti āyatanapaññatti
dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattī"ti chabbidhena
vibhattā. Sā vācanāmaggato atirekapañcabhāṇavārā, vitthāriyamānā pana anantā
aparimāṇāeva hoti.
        Tadanantaraṃ kathāvatthuppakaraṇaṃ nāma. Taṃ "sakavāde pañca suttasatāni paravāde
pañcā"ti suttasahassaṃ samodhānetvā vibhattaṃ. Taṃ vācanāmaggato idāni potthake
likhitaṃ aggahetvā saṅgītiāropitanayena dīghanikāyappamāṇaṃ, vitthāriyamānaṃ pana
anantamaparimāṇaṃ hoti.
      Tadanantaraṃ yamakaṃ nāma pakaraṇaṃ. Taṃ "mūlayamakaṃ khandhayamakaṃ āyatanayamakaṃ dhātuyamakaṃ saccayamakaṃ
saṅkhārayamakaṃ anusayayamakaṃ cittayamakaṃ dhammayamakaṃ indriyayamakan"ti dasavidhena vibhattaṃ.
Taṃ vācanāmaggato vīsatibhāṇavārasatamattaṃ, 1- vitthārato pana anantamaparimāṇaṃ hoti.
        Tadanantaraṃ mahāpakaraṇaṃ nāma. Paṭṭhānantipi tasseva nāmaṃ. Taṃ "hetupaccayo
ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo
aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo
āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo
maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo
avigatapaccayo"ti paccayavasena tāva catuvīsatividhena vibhattaṃ.
        Imasmiṃ pana ṭhāne paṭṭhānaṃ samānetabbaṃ:- kusalattikādayo hi bāvīsatitikā
nāma. Hetū dhammā nahetū dhammā .pe. Saraṇā dhammā araṇā dhammāti ime
@Footnote: 1 cha.Ma. vīsabhāṇavārasataṃ, Sī. vīsaṃ bhāṇavārasataṃ
Satadukā. Aparepi dukā vijjābhāgino dhammā avijjābhāgino dhammā .pe. Khaye
ñāṇaṃ anuppāde ñāṇanti dvācattāḷīsasuttantikadukā nāma. Tesu dvāvīsatitikā
satadukāti ayaṃ āhacca bhāsitā jinavacanabhūtā sabbaññutañāṇabuddhena 1- desitā
sattannaṃ pakaraṇānaṃ mātikā nāma. Athāpare dvācattāḷīsasuttantikadukā kuto pabhavā
kena ṭhapitā kena desitāti. Dhammasenāpati sāriputtattherappabhavā, tena ṭhapitā
tena desitāti. Ime ṭhapento pana thero na sāmukkaṃsikena attano ñāṇena ṭhapesi.
Ekuttariyaṃ pana ekanipātādisaṅgīti 2- dasuttarasuttantehi samodhānetvā
ābhidhammikattherānaṃ suttantaṃ patvā akilamatthaṃ ṭhapitā. Tena 3- panete ekasmiṃ
nikkhepakaṇḍeyeva matthakaṃ pāpetvā vibhattā, sesaṭṭhānesu yāva saraṇadukā abhidhammo
vibhatto.
     Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma
niddiṭṭhaṃ. Sataduke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsatitike
gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ. 4- Tato paraṃ dukasataṃ
gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ. Tike pana
tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ. Duke pana dukesuyeva pakkhipitvā
dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukatikañceva tikadukañca
                     tikatikañceva dukadukañca
                     cha anulomamhi nayā sugambhīrāti. 5-
        Paccanīyapaṭṭhānepi dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma, dukasataṃ nissāya
dukapaṭṭhānaṃ nāma, dvāvīsatitike dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma, dukasataṃ
bāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma, tike tikesuyeva pakkhipitvā
tikatikapaṭṭhānaṃ nāma, duke dukesu pakkhipitvā dukadukapaṭṭhānaṃ nāmāti paccanīyepi
chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. 6- Tena vuttaṃ:-
@Footnote: 1 cha.Ma. sabbaññubuddhena    2 cha.Ma. ekanipātadukanipātasaṅgīti   3 cha.Ma. te
@4 ka. dasseti. evamuparipi  5 abhi. 40/44/20 (syā)     6 ka. niṭṭhitaṃ
                     Tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukatikañceva tikadukañca
                     tikatikañceva dukadukañca
                     cha paccanīyamhi nayā sugambhīrāti. 1-
        Tato paraṃ anulomapaccanīyepi eteneva upāyena cha nayā dassitā. Tenāha:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukatikañceva tikadukañca
                     tikatikañceva dukadukañca
                     cha anulomapaccanīyamhi nayā sugambhīrāti. 2-
        Tadanantaraṃ paccanīyānulomepi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukatikañceva tikadukañca
                     tikatikañceva dukadukañca
                     cha paccanīyānulomamhi nayā sugambhīrāti. 3-
        Evaṃ anulome cha paṭṭhānāni paṭilome cha anulomapaccanīye cha paccanīyānulome
cha paṭṭhānānīti idaṃ catuvīsatisamantapaṭṭhānassa samodhānapaṭṭhānaṃ mahāpakaraṇaṃ nāma.
        Idāni imassa abhidhammassa gambhīrabhāvavijānanatthaṃ cattāro sāgarā veditabbā
saṃsārasāgaro jalasāgaro nayasāgaro ñāṇasāgaroti. Tattha saṃsārasāgaro nāma:-
              khandhānañca paṭipāṭi      dhātuāyatanāna ca
              abbhocchinnaṃ vattamānā   saṃsāroti pavuccatīti
evaṃ vuttaṃ saṃsāravaṭṭaṃ. Svāyaṃ  yasmā imesaṃ sattānaṃ uppattiyā purimakoṭi na
paññāyati. Ettakānaṃ hi vassasatānaṃ vā vassasahassānaṃ vā vassasatasahassānaṃ vā
kappasatānaṃ vā kappasahassānaṃ vā kappasatasahassānaṃ vā matthake sattā uppannā,
@Footnote: 1 abhi. 40/47/21  (syā)   2 abhi. 40/51/23 (syā)  3 abhi. 40/55/24 (syā)
Tato pubbe nāhesunti vā asukassa rañño kāle uppannā, asukassa buddhassa
kāle uppannā, tato pubbe nāhesunti vā ayaṃ paricchedo natthi. "purimā
bhikkhave koṭi na paññāyati avijjāya ito pubbe avijjā nāhosi, atha pacchā
sambhavī"ti 1- iminā pana nayena ayaṃ saṃsārasāgaro nāma anamataggova.
        Mahāsamuddo pana jalasāgaro nāmāti veditabbo. So caturāsītiyojana-
sahassagambhīro. Tattha udakassa āḷhakasatehi vā āḷhakasahassehi vā āḷhakasatasahassehi
vā pamāṇaṃ nāma natthi, atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva
saṅkhyaṃ 2- gacchati. Ayaṃ jalasāgaro nāma.
        Katamo nayasāgaro? tepiṭakaṃ buddhavacanaṃ. Dvepi hi tantiyo paccavekkhantānaṃ
Saddhāsampannānaṃ pasādabahulānaṃ ñāṇuttarānaṃ kulaputtānaṃ anantaṃ pītisomanassaṃ
uppajjati. Katamā dvepi? vinayañca abhidhammañca. Vinayadharānaṃ bhikkhūnaṃ vinayatantiṃ
paccavekkhantānaṃ "dosānurūpaṃ sikkhāpadapaññāpanaṃ nāma `imasmiṃ dose imasmiṃ
vītikkame idaṃ nāma hotī'ti sikkhāpadapaññāpanaṃ aññesaṃ avisayo, buddhānameva
visayo"ti uttarimanussadhammapeyyālaṃ paccavekkhantānaṃ nīlapeyyālaṃ paccavekkhantānaṃ
sañcarittapeyyālaṃ paccavekkhantānaṃ anantaṃ pītisomanassaṃ uppajjati. Ābhidhammika-
bhikkhūnampi "khandhantaraṃ āyatanantaraṃ dhātvantaraṃ indriyabalabojjhaṅgakammavipākantaraṃ
rūpārūpaparicchedaṃ saṇhasukhumadhammaṃ gaganatale tārakarūpāni gaṇento 3- viya rūpārūpadhamme
pabbapabbaṃ koṭṭhāsakoṭṭhāsaṃ katvā vibhajanto dassesi vata no satthā"ti abhidhammatantiṃ
paccavekkhantānaṃ anantaṃ pītisomanassaṃ uppajjati.
     Evaṃ uppattiyā panassa idaṃ vatthumpi veditabbaṃ:-
mahānāgatimiyatissadattatthero 4- kira nāma "mahābodhiṃ vandissāmī"ti
paratīraṃ gacchanto nāvāya uparitale nisinno mahāsamuddaṃ oloketi. 5-
Athassa tasmiṃ samaye neva paratīraṃ paññāyittha, na orimatīraṃ.
@Footnote: 1 aṅ. dasaka. 24/61/90      2 Sī. saṅkhaṃ
@3 cha.Ma. gaṇhanto
@4 cha.Ma. mahāgatigamiyatissadattatthero, Sī. mahāgatimbayatissadattatthero
@5 cha.Ma. olokesi
Ūmivegappabhedasamuggatajalacuṇṇavippakiṇṇo 1- pana pasāritarajatapaṭasumanapupphasantharasadiso
mahāsamuddo paññāyittha. So "kinnukho mahāsamuddassa ūmivego balavā, udāhu
catuvīsatippabhede samantapaṭṭhāne nayamukhaṃ balavan"ti cintesi. Athassa mahāsamudde
paricchedo paññāyati. Ayaṃ hi heṭṭhā paṭhaviyā 2- paricchinno, upari ākāsena
ekato cakkavāḷapabbatena ekato velantena paricchinno. Samantapaṭṭhānassa pana
paricchedo na paññāyatīti saṇhasukhumadhammaṃ paccavekkhantassa balavapīti uppannā,
so pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā yathānisinno sabbakilese khepetvā
aggaphale arahatte patiṭṭhāya udānaṃ udānesi:-
                     attheva gambhīragataṃ sudubbudhaṃ
                     sayaṃ abhiññāya sahetusambhavaṃ
                     yathānupubbaṃ nikhilena desitaṃ
                     mahesinā rūpagataṃva passatīti.
Ayaṃ nayasāgaro nāma.
        Katamo ñāṇasāgaro? sabbaññutañāṇaṃ ñāṇasāgaro nāma. "ayaṃ  saṃsārasāgaro
Nāma ayaṃ jalasāgaro nāma ayaṃ nayasāgaro nāmā"ti taṃ 3- aññena na sakkā
jānituṃ, sabbaññutañāṇeneva sakkā jānitunti sabbaññutañāṇaṃ ñāṇasāgaro nāma.
Imesu catūsu sāgaresu imasmiṃ ṭhāne nayasāgaro adhippeto. Imañhi sabbaññū
buddhāeva paṭivijjhanti.
      Ayampi bhagavā bodhimūle nisinno imaṃ paṭivijjhitvā "imaṃ vata me dhammaṃ
esantassa gavesantassa kappasatasahassādhikāni cattāri  asaṅkheyyāni vītivattāni, atha
me imasmiṃ pallaṅke nisinnena diyaḍḍhakilesasahassaṃ khepetvā ayaṃ dhammo
paṭividdho"ti paṭividdhadhammaṃ paccavekkhanto sattāhaṃ ekapallaṅkena nisīdi. Tato
tasmā pallaṅkā vuṭṭhāya "imasmiṃ vata me pallaṅke sabbaññutañāṇaṃ paṭividdhan"ti
animmisehi cakkhūhi sattāhaṃ pallaṅkaṃ olokento aṭṭhāsi. Tato devatānaṃ "ajjāpi
nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī"ti
parivitakko udapādi.
@Footnote: 1 cha.Ma....parikiṇṇo      2 cha.Ma. mahāpathaviyā     3 cha.Ma. hi
     Satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkaṃ vūpasamatthaṃ vehāsaṃ abbhuggantvā
yamakapāṭihāriyaṃ dassesi. Mahābodhipallaṅkasmiṃ hi katapāṭihāriyañca ñātisamāgame
katapāṭihāriyañca pāṭaliputtasamāgame 1- katapāṭihāriyañca sabbaṃ gaṇḍāmbarukkhamūle
katayamakapāṭihāriyasadisameva ahosi. Evaṃ yamakapāṭihāriyaṃ katvā pallaṅkassa ṭhitaṭṭhānassa ca
antare ākāsato oruyha sattāhaṃ caṅkami. Imesu ca ekavīsatiyā divasesu
ekadivasepi satthu sarīrato rasmiyo na nikkhantā.
     Catutthe pana sattāhe pacchimuttarāya disāya ratanaghare nisīdi. Ratanagharaṃ nāma na
ratanamayaṃ 2- gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ "ratanagharan"ti veditabbaṃ.
Tattha dhammasaṅgaṇiṃ sammasantassāpi sarīrato rasmiyo na nikkhantā. Vibhaṅgappakaraṇaṃ,
dhātukathaṃ, puggalapaññattiṃ, kathāvatthuppakaraṇaṃ, yamakappakaraṇaṃ sammasantassāpi sarīrato
rasmiyo na nikkhantā. Yadā pana mahāpakaraṇaṃ oruyha "hetupaccayo ārammaṇapaccayo
.pe. Avigatapaccayo"ti sammasanaṃ ārabhi. Athassa catuvīsatisamantapaṭṭhānaṃ sammasantassa
ekantato sabbaññutañāṇaṃ mahāpakaraṇeyeva okāsaṃ labhati. 3- Yathā hi
timirapiṅgalamahāmaccho caturāsītiyojanasahassagambhīre mahāsamuddeyeva ekantato
lokāsaṃ labhati, evameva sabbaññutañāṇaṃ ekantato mahāpakaraṇeyeva okāsaṃ labhati. 3-
        Satthu evaṃ laddhokāsena sabbaññutañāṇena yathāsukhaṃ saṇhasukhumadhammaṃ sammasantassa
sarīrato nīlapītalohitodātamañjeṭṭhapabhassaravasena chabbaṇṇarasmiyo nikkhamiṃsu. Kesamassūhi
ceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamiṃsu, yāsaṃ vasena gaganatalaṃ
añjanacuṇṇasamokiṇṇaṃ viya ummāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ
viya sampasāritamecakapaṭaṃ viya ca ahosi.
        Chavito ceva akkhīnañca pītaṭṭhānehi pītarasmiyo nikkhamiṃsu, yāsaṃ vasena
disābhāgā suvaṇṇarasābhisiñcamānā 4- viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇarañjitā
5- viya kaṇṇikārapupphasamparikiṇṇā viya ca virociṃsu.
@Footnote: 1 cha.Ma. pāthikaputtasamāgame, Sī. pāṭhikaputtasamāgame   2 cha.Ma. sattaratanamayaṃ
@3 cha.Ma. labhi    4 cha. suvaṇṇarasadhārābhisiñcamānā,  Ma. suvaṇṇadhāranisiñcamānā,
@Sī. suvaṇṇarasadhārāhi siñcamānā    5 ka. kukkuṭṭhacuṇṇarañjitā
        Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamiṃsu, yāsaṃ
vasena disābhāgā cīnapiṭṭhacuṇṇarañjitā viya supakkalākhārasābhisiñcamānā viya
rattakambalaparikkhittā viya jayasumanapālibhaddakabandhujīvakakusumasamparikiṇṇā viya ca
virociṃsu.
        Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamiṃsu,
yāsaṃ vasena disābhāgā rajatakūṭehi 1- āsiñcamānakhīradhārāsamparikiṇṇā viya
pasāritarajatapaṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasinduvāra-
sumanamallikādikusumasañchannā viya ca virociṃsu.
        Mañjeṭṭhapabhassarā pana tamhā tamhā sarīrappadesā nikkhamiṃsu. Iti tā
chabbaṇṇarasmiyo nikkhamitvā ghanamahāpaṭhaviṃ gaṇhiṃsu.
        Catunahutādhikadviyojanasatasahassabahalā mahāpaṭhavī niddhantasuvaṇṇapiṇḍi viya ahosi.
Atha paṭhaviṃ bhinditvā heṭṭhā udakaṃ gaṇhiṃsu. Paṭhavīsandhārakaṃ aṭṭhanahutādhikacatuyojana-
satasahassabahalaṃ udakaṃ suvaṇṇakalalehi āsiñcamānavilīnasuvaṇṇaṃ viya ahosi. Udakaṃ
vinivijjhitvā vātamaggahesuṃ. Chanahutādhikanavayojanasatasahassabahalo vāto
samussitasuvaṇṇakkhandho viya ahosi. Vātaṃ vinivijjhitvā heṭṭhā ajjaṭākāsaṃ
pakkhandiṃsu.
        Uparibhāgena uggantvāpi cātumahārājike gaṇhiṃsu. Tepi vinivijjhitvā
tāvatiṃse, tato yāme, tato tusite, tato nimmānaratī, tato paranimmitavasavattī,
tato nava brahmaloke, tato vehapphale, tato pañcasuddhāvāse vinivijjhitvā
cattāro arūpe 2- gaṇhiṃsu. Cattāro arūpe vinivijjhitvā ajjaṭākāsaṃ pakkhandiṃsu.
      Tiriyabhāgehi anantā lokadhātuyo pakkhandiṃsu. Ettakesu ṭhānesu candamhi
candappabhā natthi. Suriye suriyappabhā natthi, tārakarūpesu tārakarūpappabhā natthi,
devatānaṃ uyyānavimānakapparukkhesu sarīresu ābharaṇesūti sabbattha pabhā natthi.
Tisahassimahāsahassī lokadhātuyo 3- ālokapharaṇasamattho mahābrahmāpi suriyassuggamane
khajjopanako viya ahosi. Candimasuriyatārakarūpānaṃ devauyyānavimānakapparukkhānaṃ
paricchedamattakameva paññāyittha. Ettakañhi ṭhānaṃ buddharasmīhiyeva ajjhotthaṭaṃ
ahosi. Ayampi neva
@Footnote: 1 cha.Ma. rajataghaṭehi  2 cha.Ma. āruppe. evamuparipi  3 cha. lokadhātuyā
Buddhānaṃ adhiṭṭhānaiddhi na bhāvanāmayā iddhi. Saṇhasukhumadhammaṃ pana sammasato
lokanāthassa lohitaṃ pasīdi, vatthurūpaṃ pasīdi, chavivaṇṇo pasīdi, cittasamuṭṭhānā
vaṇṇadhātu samantā asītihatthamatte padese niccalā aṭṭhāsi. Iminā nīhārena
sattāhaṃ sammasi.
        Sattarattindivaṃ sammasitadhammo kittako ahosīti? ananto aparimāṇo ahosi.
Ayaṃ tāva manasā desanā nāma. Satthā pana evaṃ sattāhaṃ manasā cintitaṃ dhammaṃ
vacībhedaṃ katvā desento vassasatenapi vassasahassenapi vassasatasahassenapi matthakaṃ
pāpetvā desetuṃ na sakkotīti na vattabbaṃ. Aparabhāgasmiṃ hi tathāgato tāvatiṃsabhavane
pāricchattakamūle paṇḍukambalasilāyaṃ dasasahassacakkavāḷadevatānaṃ majjhe nisinno mātaraṃ
kāyasakkhiṃ katvā "kulasā dhammā akusalā  dhammā abyākatā dhammā"ti dhammaṃ desento
satabhāgena sahassabhāgena satasahassabhāgena dhammantarā dhammantaraṃ 1- saṅkhipitvā
saṅkhipitvā 1- desesi. Tayo māse nirantaraṃ pavattadesanā 2- vegena
pavattaākāsagaṅgā viya adhomukhaṭhapitaudakaghaṭā nikkhantaudakadhārā viya ca hutvā
anantā aparimāṇā ahosi.
        Buddhānaṃ hi bhattānumodanakālepi thokaṃ vaḍḍhetvā anumodantānaṃ desanā
dīghamajjhimanikāyappamāṇā ahosi. 3- Pacchābhattaṃ pana sampattaparisāya dhammaṃ desentānaṃ
desanā saṃyuttaaṅguttaranikāyadvemahānikāyappamāṇā ahosi. Kasmā? buddhānaṃ hi
bhavaṅgaparivāso lahuko, dantāvaraṇaṃ suphussitaṃ, 4- mukhādānaṃ siliṭṭhaṃ, jivhā mudukā,
saro madhuro, vacanaṃ lahukaparivattaṃ, tasmā taṃ muhuttaṃ desitadhammopi ettako ahosi.
Temāsaṃ desitadhammo pana ananto aparimāṇoyeva ahosi.
        Ānandatthero hi bahussuto tipiṭakadharo pañcadasagāthāsahassāni
saṭṭhipadasahassāni latāpupphāni ākaḍḍhanto viya ṭhitappadeneva ṭhatvā gaṇhāti vā
vāceti vā deseti vā. Ettako therassa eko uddesamaggo nāma hoti.
Therassa hi anupadaṃ uddesaṃ dadamāno añño dātuṃ na sakkoti na sampāpuṇāti,
@Footnote: 1-1 cha.Ma. saṅkamitvā saṅkamitvā     2 cha.Ma. pavattitadesanā
@3 cha.Ma. hoti. evamuparipi          4 Sī. suphassitaṃ
Sammāsambuddhova sampāpuṇeyya. Evaṃ adhimattasatimā adhimattagatimā adhimattadhitimā
sāvako satthārā temāsaṃ iminā nīhārena desitaṃ desanaṃ vassasataṃ vassasahassaṃ
uggaṇhantopi matthakaṃ pāpetuṃ na sakkoti.
        Evaṃ temāsaṃ nirantaraṃ desentassa pana tathāgatassa kabaḷiṅkārāhārapaṭibaddhaṃ
upādinnakasarīraṃ kathaṃ yāpesīti? paṭijagganeneva. Buddhānaṃ hi so kālo suvavaṭṭhito
suparicchinno supaccavekkho. 1- Tasmā bhagavā dhammaṃ desento manussaloke kālaṃ
oloketi. So bhikkhācāravelaṃ sallakkhetvā nimmitabuddhaṃ māpetvā "imassa
cīvaragahaṇaṃ pattagahaṇaṃ sarakutti ākappo ca evarūpo nāma hotu, ettakaṃ nāma dhammaṃ
desetū"ti adhiṭṭhāya pattacīvaramādāya anotattadahaṃ gacchati. Devatā nāgalatādantakaṭṭhaṃ
deti. Taṃ khāditvā anotattadahe sarīraṃ paṭijaggitvā manosilātale ṭhito surattaṃ dupaṭaṃ
nivāsetvā cīvaraṃ pārupitvā mahārājadattiyaṃ 2- selamayaṃ pattaṃ ādāya uttarakuruṃ
gacchati. Tato piṇḍapātaṃ āharitvā anotattadahatīre nisinno paribhuñjitvā
divāvihārāya candanavanaṃ gacchati.
        Dhammasenāpati sāriputtattheropi tattha gantvā sammāsambuddhassa vattaṃ
katvā ekamantaṃ nisīdi. 3- Athassa satthā nayaṃ deti "sāriputta ettako dhammo
desito"ti ācikkhati. Evaṃ sammāsambuddhe nayaṃ dente paṭisambhidāpattassa
aggasāvakassa velante ṭhatvā hatthaṃ pasāretvā dassitasamuddasadisaṃ nayadānaṃ hoti.
Therassāpi nayasatena nayasahassena nayasatasahassena bhagavatā desitadhammo upaṭṭhātiyeva.
        Satthā divāvihāraṃ nisīditvā dhammaṃ desetvā 4- kāya velāya gacchatīti?
Sāvatthīvāsīnaṃ sampattānaṃ dhammadesanavelā nāma atthi, tāya velāya gacchati.
Dhammaṃ desetvā gacchantaṃ vā āgacchantaṃ vā ke jānanti, ke na jānanti?
Mahesakkhā devatā jānanti, appesakkhā na jānanti. Kasmā na jānantīti?
Sammāsambuddhassa vā nimmitabuddhassa vā rasmiādīsu nānattābhāvā. Ubhinnampi hi
tesaṃ rasmīsu vā saresu vā vacanesu vā nānattaṃ natthīti. 5-
@Footnote: 1 cha.Ma. supaccakkho       2 cha.Ma. cātumahārājadattiyaṃ    3 cha.Ma. nisīdati
@4 cha.Ma. desetuṃ         5 cha.Ma. iti-saddo na dissati
        Sāriputtattheropi satthārā desitaṃ desitaṃ dhammaṃ āharitvā attano
saddhivihārikānaṃ pañcannaṃ bhikkhusatānaṃ desesi. Tesaṃ ayaṃ pubbayogo:- te kira
kassapadasabalassa kāle khuddakavagguliyoniyaṃ nibbattā pabbhāre olambantā dvinnaṃ
ābhidhammikabhikkhūnaṃ abhidhammaṃ sajjhāyantānaṃ sare nimittaṃ gahetvā kaṇhapakkhaṃ
sukkapakkhaṃ ajānitvāpi sare nimittagāhamattakeneva kālaṃ katvā devaloke nibbattiṃsu,
ekaṃ buddhantaraṃ devaloke vasitvā tasmiṃ kāle manussaloke nibbattitvā 1-
yamakapāṭihāriye pasīditvā therassa santike pabbajiṃsu. Thero satthārā desitadesitadhammaṃ
āharitvā tesaṃ desesi. Sammāsambuddhassa abhidhammadesanāpariyosānañca tesaṃ bhikkhūnaṃ
sattappakaraṇauggahaṇañca ekappahāreneva ahosi.
        Abhidhamme vācanāmaggo nāma sāriputtattherappabhavo, mahāpakaraṇe gaṇanavāropi
2- thereneva ṭhapito. Thero hi "iminā nīhārena dhammantaraṃ amakkhetvāva sukhaṃ
gahetuṃ dhāretuṃ pariyāpuṇituṃ vācetuñca hotī"ti 3- gaṇanavāraṃ ṭhapesi. Evaṃ sante therova
paṭhamataraṃ ābhidhammiko hotīti? na hoti, sammāsambuddhova paṭhamataraṃ ābhidhammiko
hoti. So hi taṃ mahābodhipallaṅke nisīditvā paṭivijjhi. Buddho hutvā ca pana
sattāhaṃ ekapallaṅkena nisinno udānaṃ udānesi:-
                   "yadā have pātubhavanti dhammā
                   ātāpino jhāyato brāhmaṇassa
                   athassa kaṅkhā vapayanti sabbā
                   yato pajānāti sahetudhammaṃ.
                   Yadā have pātubhavanti dhammā
                   ātapino jhāyato brāhamṇassa
                   athassa kaṅkhā vapayanti sabbā
                   yato khayaṃ paccayānaṃ avedi.
@Footnote: 1 cha.Ma. nibbattā       2 cha.Ma. gaṇanacāropi. evamuparipi    3 cha.Ma. pahotīti
                   Yadā have pātubhavanti dhammā
                   ātāpino jhāyato brāhmaṇassa
                   vidhūpayaṃ tiṭṭhati mārasenaṃ
                   sūrova 1- obhāsayamantalikkhan"ti. 2-
Idaṃ paṭhamabuddhavacanaṃ nāma. Dhammapadabhāṇakā pana:-
        "anekajātisaṃsāraṃ             sandhāvissaṃ anibbisaṃ
         gahakāraṃ 3- gavesanto        dukkhā jāti punappunaṃ
         gahakāraka diṭṭhosi            puna gehaṃ na kāhasi
         sabbā te phāsukā bhaggā      gahakūṭaṃ visaṅkhataṃ 4-
         visaṅkhāragataṃ cittaṃ            taṇhānaṃ khayamajjhagā"ti. 5-
Idaṃ paṭhamabuddhavacanaṃ nāmāti vadanti.
        Yamakasālānamantare nipannena bhagavatā parinibbānasamaye "handadāni
bhikkhave āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā"ti 6- vuttavacanaṃ
pacchimabuddhavacanaṃ nāma.
        Ubhinnamantare pañcacattāḷīsavassāni pupphadāmaṃ ganthentena viya ratanāvaliṃ
āvuṇantena viya ca kathito amatappakāsano 7- saddhammo majjhimabuddhavacanaṃ nāma.
        Taṃ sabbampi saṅgayhamānaṃ piṭakato tīṇi piṭakāni honti, nikāyato pañca
nikāyā, aṅgato nava aṅgāni dhammakkhandhato caturāsīti dhammakkhandhasahassāni. Kathaṃ?
sabbampi hetaṃ piṭakato vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tippabhedameva hoti.
Tattha ubhayāni pāṭimokkhāni 8- dve vibhaṅgā dvāvīsatikkhandhakā soḷasa parivārāti 8-
idaṃ vinayapiṭakaṃ nāma. Brahmajālādicatuttiṃsasuttasaṅgaho dīghanikāyo,
mūlapariyāyasuttādidiyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo, oghataraṇasuttādi-
sattasuttasahassasattasatadvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo, cittapariyādāna-
suttādinavasuttasahassapañcasatasattapaññāsasuttasaṅgaho aṅguttaranikāyo,
@Footnote: 1 cha.Ma. lūriyova  2 vinaYu. 4/1-3/2-3, khu.u. 25/1-3/94-96  3 Sī.,i. gahakārakaṃ
@4 Sī. visaṅkhitaṃ  5 khu.dha. 25/153-154/44  6 dī.Ma. 10/218/135
@7 Sī. amatappakāsako  8-8 ka. dve vibhaṅgāni dvāvīsatikkhandhakāni soḷasa parivārānīti
Khuddakapāṭhadhammapadaudānaitivuttakasuttanipātavimānavatthupetavatthutheragāthātherīgāthājātaka-
niddesapaṭisambhidāapadānabuddhavaṃsacariyāpiṭakavasena paṇṇarasappabhedo khuddakanikāyoti idaṃ
suttantapiṭakaṃ nāma. Dhammasaṅgaṇīādīni sattappakaraṇāni abhidhammapiṭakaṃ nāma. Tattha:-
                vividhavisesanayattā vinayanato ceva kāyavācānaṃ
                vinayatthavidūhi ayaṃ vinayo "vinayo"ti akkhāto.
     Vividhā hi ettha pañcavidhapāṭimokkhuddesapārājikādisattaāpattikkhandhamātikā-
vibhaṅgādippabhedanayā, visesabhūtā ca daḷhīkammasithilakaraṇappayojanā anupaññattinayā,
kāyikavācasikaajjhācārānaṃ nisedhanato cesa kāyaṃ vācañca vineti. Tasmā vividhanayattā
visesanayattā kāyavācānañca vinayanato ayaṃ vinayo "vinayo"ti akkhāto. Tenetametassa
vacanatthakosallatthaṃ vuttaṃ:-
               "vividhavisesanayattā vinayanato ceva kāyavācānaṃ
                vinayatthavidūhi ayaṃ vinayo `vinayo'ti akkhāto"ti.
        Itaraṃ pana:-
                atthānaṃ sūcanato suvuttato savanatotha sūdanato
                suttāṇā suttasabhāgato ca suttaṃ "suttan"ti akkhātaṃ.
        Tañhi attatthaparatthādibhede atthe sūceti, suvuttā cettha atthā
veneyyajjhāsayānulomena vuttattā. Savati cetaṃ atthe sassamiva phalaṃ, pasavatīti vuttaṃ
hoti. Sūdati cetaṃ dhenu viya khīraṃ, paggharatīti vuttaṃ hoti. Suṭṭhu ca ne tāyati,
rakkhatīti vuttaṃ hoti. Suttasabhāgaṃ cetaṃ, yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti,
evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni  na vikīriyanti na
viddhaṃsiyanti, evametena saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ:-
                   "atthānaṃ sūcanato suvuttato savanatotha sūdanato
                    suttāṇā suttasabhāgato ca suttaṃ `suttan'ti akkhātan"ti.
        Itaro pana:-
                   yaṃ ettha vuḍḍhimanto salakkhaṇā pūjitā paricchinnā
                   vuttādhikā ca dhammā abhidhammo tena akkhāto.
      Ayaṃ hi abhisaddo vuḍḍhisalakkhaṇapūjitaparicchinnādhikesu 1- dissati. Tathā hesa
"bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamantī"tiādīsu 2- vuḍḍhiyaṃ āgato.
"yā tā rattiyo abhiññātā abhilakkhitā"tiādīsu 3- salakkhaṇe. "rājābhirājā
manujindo"tiādīsu 4- pūjite. "paṭibalo vinetuṃ abhidhamme abhivinaye "tiādīsu 5-
paricchinne. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti vuttaṃ hoti. "abhikkantena
vaṇṇenā"tiādīsu 6- adhike.
     Ettha ca "rūpūpapattiyā maggaṃ bhāveti mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharatī"tiādinā 7- nayena vuḍḍhimantopi dhammā vuttā. "rūpārammaṇaṃ vā
saddārammaṇaṃ vā"tiādinā 8- nayena ārammaṇādīhi sallakkhaṇīyattā salakkhaṇāpi. "sekkhā
dhammā, asekkhā dhammā, lokuttarā dhammā"tiādinā 9- nayena pūjitāpi, pūjārahāti
adhippāyo. "phasso hoti, vedanā hotī"tiādinā 8- nayena sabhāvaparicchinnattā
paricchinnāpi. "mahaggatā dhammā, appamāṇā dhammā, anuttarā dhammā"ti-
ādinā 10- nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ:-
           "yaṃ ettha vuḍḍhimanto salakkhaṇā pūjitā paricchinnā
           vuttādhikā ca dhammā abhidhammo tena akkhāto"ti.
      Yaṃ panettha avisiṭṭhaṃ, taṃ:-
           piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu
           idāni tena samodhānetvā tayopi vinayādayo ñeyyā.
      Pariyattipi hi "mā piṭakasampadānenā"tiādīsu 11- piṭakanti vuccati. "atha
puriso āgaccheyya kuddālapiṭakaṃ ādāyā"tiādīsu 12- yaṅkiñci bhājanampi. Tasmā
piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu.
@Footnote: 1 cha.Ma. vuḍaḍhilakkhaṇapūjitaparicchinnādhikesu
@2 Ma.u. 14/384/329,14/389/336, saṃ.Ma. 19/195/72
@3 Ma.mū. 12/49/27    4 Ma.Ma. 13/399/384, khu.su. 25/559/447
@5 vinaYu. 4/84/95     6 khu.vi. 26/75/12
@7 abhi. 34/167/53    8 abhi. 34/1/21
@9 abhi. 34/11, 12/2,6  10 abhi. 34/12, 99/3,16
@11 aṅ tika. 20/66/184    12 Ma.mū. 12/228/192, aṅ tika. 20/70/199
        Idāni tena samodhānetvā tayopi vinayādayo ñeyyāti te evaṃ duvidhatthena
piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato tassa tassa
atthassa bhājanato cāti vinayapiṭakaṃ. Yathāvutteneva nayena suttantañca taṃ piṭakañcāti
suttantapiṭakaṃ. Abhidhammo ca so piṭakañcāti abhidhammapiṭakanti evamete tayopi
vinayādayo ñeyyā.
      Evaṃ ñatvā ca punapi tesveva piṭakesu nānappakārakosallatthaṃ:-
                 desanāsāsanakathā-       bhedantesu yathārahaṃ
                 sikkhāpahānagambhīra-       bhāvañca paridīpaye.
                 Pariyattibhedaṃ sampattiṃ      vipattiñcāpi yaṃ yahiṃ
                 pāpuṇāti yathā bhikkhu      tampi sabbaṃ vibhāvaye.
      Tatrāyaṃ paridīpanā vibhāvanā ca:- etāni hi tīṇi piṭakāni yathākkamaṃ
āṇāvohāraparamatthadesanā yathāparādhayathānulomayathādhammasāsanāni
saṃvarāsaṃvaradiṭṭhiviniveṭhananāmarūpaparicchedakathā cāti vuccanti.
     Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā
āṇādesanā, suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā
vohāradesanā, abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā
paramatthadesanāti vuccati.
     Tathā paṭhamaṃ ye te pacurāparādhā sattā, te yathāparādhaṃ ettha sāsitāti
yathāparādhasāsanaṃ, dutiyaṃ anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha
sāsitāti yathānulomasāsanaṃ, tatiyaṃ dhammapuñjamatte "ahaṃ mamā"ti saññino sattā
yathādhammaṃ ettha sāsitāti yathādhammasāsananti vuccati.
     Tathā paṭhamaṃ ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā,
saṃvarāsaṃvaroti khuddako ceva mahanto ca saṃvarāsaṃvaro kammākammaṃ viya phalāphalaṃ viya ca,
dutiyaṃ dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitāti
diṭṭhiviniveṭhanakathā, tatiyaṃ rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha
kathitoti nāmarūpaparicchedakathāti vuccati.
     Tīsupi cetesu tisso sikkhā, tīṇi pahānāni, catubbidho ca gambhīrabhāvo
veditabbo. Tathāhi vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake
adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā.
     Vinayapiṭake ca vītikkamappahānaṃ kilesānaṃ vītikkamapaṭipakkhattā sīlassa,
suttantapiṭake pariyuṭṭhānappahānaṃ pariyuṭṭhānapaṭipakkhattā samādhissa, abhidhammapiṭake
anusayappahānaṃ anusayapaṭipakkhattā paññāya.
     Paṭhame ca tadaṅgappahānaṃ kilesānaṃ, itaresu vikkhambhanasamucchedappahānāni.
Paṭhame ca duccaritasaṅkilesānaṃ pahānaṃ, itaresu taṇhādiṭṭhisaṅkilesānaṃ pahānaṃ.
     Ekamekasmiṃ cettha catubbidhopi dhammatthadesanāpaṭivedhagambhīrabhāvo veditabbo.
Tattha dhammoti tanti, atthoti tassāyeva attho, desanāti tassā manasā
suvavaṭṭhāpitāya tantiyā 1- desanā, paṭivedhoti tantiyā, tantiatthassa ca
yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā yasmā sasādīhi
viya mahāsamuddo mandabuddhīhi dukkhogāḷhā, 2- alabbhaneyyapatiṭṭhā ca, tasmā
gambhīRā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.
     Aparo nayo. Dhammoti hetu, vuttaṃ hetaṃ "hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 3-
Atthoti hetuphalaṃ, vuttaṃ hetaṃ "hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 3- Desanāti
paññatti, yathādhammaṃ dhammābhilāpoti adhippāyo. Anulomapaṭilomasaṅkhepavitthārādivasena
vā kathanaṃ. Paṭivedhoti abhisamayo. So ca lokiyalokuttaro visayato asammohato
ca atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattiyathānurūpaṃ paññattīsu
avabodho. Tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto
aviparītasabhāvo.
     Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā, yo
cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti, tathā tathā
tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho tesaṃ tesaṃ vā
@Footnote: 1 Ma. pāḷiyā. evamuparipi     2 cha. dukkhogāhā     3 abhi. 35/718/359
Dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo, sabbametaṃ
anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāḷhaṃ
alabbhaneyyapatiṭṭhañca, tasmā gambhīraṃ. Evampi ekamekasmiṃ ettha catubbidhopi
gambhīrabhāvo veditabbo. Ettāvatā ca:-
               desanāsāsanakathā-       bhedantesu yathārahaṃ
               sikkhāpahānagambhīra-       bhāvañca paridīpayeti
iti ayaṃ gāthā vuttatthā hoti.
               Pariyattibhedaṃ sampattiṃ      vipattiñcāpi yaṃ yahiṃ
               pāpuṇāti yathā bhikkhu      tampi sabbaṃ vibhāvayeti
ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo
alagaddūpamā nissaraṇatthā bhaṇḍāgārikapariyattīti.
        Tattha yā duggahitā upārambhādihetupariyāputā, ayaṃ alagaddūpamā. Yaṃ sandhāya
vuttaṃ:- "seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ
caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya,
tassa so alagaddo paṭiparivattitvā 1- hatthe vā bāhāya vā aññatarasmiṃ vā
aṅgapaccaṅge ḍaṃseyya. So tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.
Taṃ kissa hetu? duggahitattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce
Moghapurisā dhammaṃ pariyāpuṇanti suttaṃ .pe. Vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā
tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ
anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti
itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ
nānubhonti. Tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ
kissa hetu? duggahitattā bhikkhave dhammānan"ti. 2-
@Footnote: 1 ka.,Ma. parivattitvā      2 Ma.mū. 12/238/200-201
     Yā pana sugahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāputā, na
upārambhādihetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ:- "tesaṃ te dhammā sugahitā
dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? sugahitattā bhikkhave
dhammānan"ti. 1-
     Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo
sacchikatanirodho khīṇāsavo kevalaṃ paveṇipālanatthāya vaṃsānurakkhaṇatthāya pariyāpuṇāti, ayaṃ
bhaṇḍāgārikapariyattīti. 2- Evameva tesu piṭakesu tividho pariyattibhedo veditabbo. 2-
     Vinaye pana supaṭipanno bhikkhu sīlasampadaṃ nissāya tisso vijjā pāpuṇāti
tāsaṃyeva ca tattha pabhedavacanato. Sutte supaṭipanno samādhisampadaṃ nissāya chaḷabhiññā
pāpuṇāti tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme supaṭipanno paññāsampadaṃ nissāya
catasso paṭisambhidā pāpuṇāti tāsaṃyeva ca tattha pabhedavacanato. Evametesu supaṭipanno
yathākkamena imaṃ vijjāttayachaḷabhiññācatupaṭisambhidāpabhedasampattiṃ pāpuṇāti.
     Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāpuraṇādisamphassasāmaññato
paṭikkhittesu upādinnakaphassādīsu anavajjasaññī hoti. Vuttampi hetaṃ:- "tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te
paṭisevato nālaṃ antarāyāyā"ti. 3- Tato dussīlabhāvaṃ pāpuṇāti. Sutte duppaṭipanno
"cattārome bhikkhave puggalā santo saṃvijjamānā lokasmin"tiādīsu 4- adhippāyaṃ
ajānanto duggahitaṃ gaṇhāti. Yaṃ sandhāya vuttaṃ:- "attanā duggahitena amhe ceva
abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatī"ti. 5- Tato micchādiṭṭhitaṃ
pāpuṇāti. Abhidhamme duppaṭipanno dhammacinataṃ atidhāvanto acinteyyānipi cinteti,
tato cittavikkhepaṃ pāpuṇāti. Vuttaṃ hetaṃ:- "cattārimāni bhikkhave acinteyyāni na
cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā"ti. 6- Evametesu
duppaṭipanno yathākkamena imaṃ dussīlabhāvamicchādiṭṭhitācittavikkhepapabhedavipattiṃ
pāpuṇāti. Ettāvatā ca:-
@Footnote: 1 Ma.mū. 12/239/201              2-2 cha.Ma. ime pāṭhā na dissanti
@3 vinaYu. 2/417/305, Ma.mū. 12/234/196   4 aṅa. catukka. 21/5/6
@5 vinaYu. 2/417/307, Ma.mū. 12/236/199   6 aṅ. catukka. 21/77/91
            Pariyattibhedaṃ sampattiṃ           vipattiñcāpi yaṃ yahiṃ
            pāpuṇāti yathā bhikkhu           tampi sabbaṃ vibhāvaye
iti ayampi gāthā vuttatthā hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ
vasena sabbampetaṃ saṅgayhamānaṃ tīṇi piṭakāni hontīti. 1-
        Kathaṃ nikāyato pañca nikāyāti? sabbameva hetaṃ dīghanikāyo majjhimanikāyo
saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcappabhedaṃ hoti.
     Tattha katamo dīghanikāyo? tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni.
            Catuttiṃseva suttantā           tivaggo yassa saṅgaho
            esa dīghanikāyoti             paṭhamo anulomiko.
     Kasmā panesa dīghanikāyoti vuccati? dīghappamāṇānaṃ suttānaṃ samūhato ca
Nivāsato ca. Samūhanivāsā hi nikāyoti pavuccanti. "nāhaṃ bhikkhave aññaṃ ekanikāyampi
samanupassāmi evaṃ cittaṃ, yathayidaṃ bhikkhave tiracchānagatā pāṇā. 2- Poṇikanikāyo
cikkhallikanikāyo"ti evamādīni cettha sādhakāni sāsanato ca lokato ca. Evaṃ
sesānampi nikāyabhāve vacanattho veditabbo.
     Katamo majjhimanikāyo? majjhimappamāṇāni pañcadasavaggasaṅgahāni mūlapariyāya-
suttādīni diyaḍḍhasataṃ dve ca suttāni.
           Diyaḍḍhasatasuttantā              dve ca suttāni yattha so
           nikāyo majjhimo pañca-          dasavaggapariggaho.
     Katamo saṃyuttanikāyo? devatāsaṃyuttādivasena ṭhitāni oghataraṇādīni 3-
Satta suttasahassāni satta ca suttasatāni dvāsaṭṭhi ca suttāni.
           Satta suttasahassāni             satta suttasatāni ca
           dvāsaṭṭhi ceva suttantā         eso saṃyuttasaṅgaho.
        Katamo aṅguttaranikāyo? ekekaaṅgātirekavasena ṭhitāni cittapariyādānādīni
Nava suttasahassāni pañca suttasatāni sattapaññāsa ca suttāni.
@Footnote: 1 cha.Ma. iti-saddo na dissati    2 saṃ.kha. 17/100/119   3 Sī. oghataraṇasuttādīni
           Nava suttasahassāni                pañca suttasatāni ca
           sattapaññāsa suttāni              saṅkhyā aṅguttare ayaṃ.
     Katamo khuddakanikāyo? sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ khuddakapāṭhadhammapadādayo
Ca pubbe dassitā pañcadasappabhedā ṭhapetvā cattāro nikāye avasesaṃ buddhavacananti.
           Ṭhapetvā caturopete             nikāye dīghaādike
           tadaññaṃ buddhavacanaṃ                 nikāyo khuddako matoti.
     Evaṃ nikāyavasena 1- pañca nikāyā honti.
     Kathaṃ aṅgavasena nava aṅgānīti? sabbameva hidaṃ suttaṃ geyyaṃ veyyākaraṇaṃ
Gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navappabhedaṃ hoti. Tattha
ubhatovibhaṅganiddesakhandhakaparivārā suttanipāte maṅgalasuttaratanasuttanālakasuttatuvaṭaka-
suttādīni aññampi ca suttantanāmakaṃ tathāgatavacanaṃ "suttan"ti veditabbaṃ. Sabbampi
sagāthakasuttaṃ "geyyan"ti veditabbaṃ, visesena saṃyuttake sakalopi sagāthakavaggo. 2-
Sakalampi abhidhammapiṭakaṃ niggāthakasuttaṃ yañca aññaṃ aṭṭhahi aṅgehi asaṅgahitaṃ
buddhavacanaṃ, taṃ "veyyākaraṇan"ti veditabbaṃ. Dhammapadatheragāthātherīgāthā suttanipāte
nosuttanāmikā suddhikagāthā ca "gāthā"ti veditabbā. Somanassañāṇamayikagāthā-
paṭisaṃyuttā dveasītisuttantā "udānan"ti veditabbā. "vuttaṃ hetaṃ 3-
bhagavatā"ti 4-  ādinayappavattā dasuttarasatasuttantā "itivuttakan"ti veditabbā.
Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni "jātakan"ti veditabbāni.
"cattārome bhikkhave acchariyā abbhutā dhammā ānande"ti 5- ādinayappavattā
sabbepi acchariyabbhutadhammapaṭisaṃyuttā suttantā "abbhutadhamman"ti veditabbā.
Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājanīyamahāpuṇṇamasuttādayo sabbepi
vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā "vedallan"ti veditabbā.
Evameva aṅgato nava aṅgāni.
@Footnote: 1 cha.Ma. nikāyato        2 cha.Ma. sagāthāvaggo
@3 ka. vuttamidaṃ     4 khu.iti. 25/1/233
@5 dī.mahā. 10/209/127, aṅa. catukka. 21/129/149
     Kathaṃ dhammakkhandhato caturāsīti dhammakkhandhasahassānīti? sabbameva hidaṃ buddhavacanaṃ:-
           "dvāsīti buddhato gaṇhi 1-    dve sahassāni bhikkhuto
            caturāsītisahassāni          ye me dhammā pavattino"ti 2-
evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ
suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ, tattha anusandhivasena dhammakkhandhagaṇanā.
Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho, vissajjanaṃ eko. Abhidhamme
ekamekantikadukabhājanaṃ ekamekañca cittavārabhājanaṃ eko 3- dhammakkhandho. Vinaye
atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi āpatti, atthi anāpatti,
atthi antarāpatti, atthi tikacchedo, 4- atthi atekiccho, atthi satekiccho. 4-
Tattha ekameko koṭṭhāso ekameko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhato
caturāsīti dhammakkhandhasahassāni.
        Evameva taṃ sabbampi buddhavacanaṃ pañcasatikasaṅgītikāle saṅgāyantena
mahākassapappamukhena vasigaṇena "ayaṃ dhammo ayaṃ vinayo, idaṃ paṭhamabuddhavacanaṃ idaṃ
majjhimabuddhavacanaṃ idaṃ pacchimabuddhavacanaṃ, idaṃ vinayapiṭakaṃ idaṃ suttantapiṭakaṃ idaṃ
abhidhammapiṭakaṃ, ayaṃ dīghanikāyo .pe. Ayaṃ khuddakanikāyo, imāni  suttādīni
navaṅgāni, imāni caturāsītidhammakkhandhasahassānī"ti imaṃ pabhedaṃ vavaṭṭhapetvāva
saṅgītaṃ. Na kevalañca imameva, aññampi udānasaṅgahavaggasaṅgahapeyyālasaṅgahaekakanipāta-
dukanipātādinipātasaṅgahasaṃyuttasaṅgahapaṇṇāsakasaṅgahādimanekavidhaṃ tīsu piṭakesu
sandissamānaṃ saṅgahappabhedaṃ vavaṭṭhapetvāva sattahi māsehi saṅgītaṃ.
     Saṅgītipariyosāne cassa "idaṃ mahākassapattherena dasabalassa sāsanaṃ
pañcavassasahassapparimāṇakālappavattanasamatthaṃ katan"ti sañjātappamodā sādhukāraṃ viya
dadamānā ayaṃ mahāpaṭhavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi
sampavedhi, anekāni ca acchariyāni pāturahesuṃ.
@Footnote: 1 cha.Ma. gaṇhiṃ       2 khu. thera. 26/1027/399
@3 Ma. ekameko     4-4 cha.Ma. ime pāṭhā na dissanti
     Evaṃ saṅgīte panettha ayaṃ abhidhammo piṭakato abhidhammapiṭakaṃ, nikāyato
khuddakanikāyo, aṅgato veyyākaraṇaṃ, dhammakkhandhato katipayāni dhammakkhandhasahassāni
honti.
     Taṃ dhārayantesu bhikkhūsu pubbe eko bhikkhu sabbasāmayikaparisāya nisīditvā
abhidhammato suttaṃ āharitvā dhammaṃ kathento "rūpakkhandho abyākato, cattāro
khandhā siyā kusalā siyā akusalā siyā abyākatā. Dasāyatanāni abyākatā, dve
āyatanāni siyā kusalā siyā akusalā siyā abyākatā. Soḷasa dhātuyo abyākatā,
dve dhātuyo siyā kusalā siyā akusalā siyā abyākatā. Samudayasaccaṃ akusalaṃ,
maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā
abyākataṃ. Dasindriyā abyākatā, domanassindriyaṃ akusalaṃ,
anaññātaññassāmītindriyaṃ kusalaṃ, cattāri indriyāni siyā kusalā siyā
abyākatā, cha indriyāni siyā kusalā siyā akusalā siyā abyākatā"ti dhammakathaṃ
kathesi.
     Tasmiṃ ṭhāne eko bhikkhu nisinno "dhammakathika tvaṃ sineruṃ parikkhipanto
viya dīghasuttaṃ āharasi, kiṃ suttaṃ nāmetan"ti āha. Abhidhammasuttaṃ nāma
āvusoti. Abhidhammasuttaṃ kasmā āharasi, kiṃ aññaṃ buddhabhāsitaṃ suttaṃ āharituṃ
na vaṭṭatīti? abhidhammo kena bhāsitoti? na eso buddhabhāsitoti. Kiṃ pana te
āvuso vinayapiṭakaṃ uggahitanti? na uggahitaṃ āvusoti. Avinayadhāritāya maññe tvaṃ
ajānanto evaṃ vadasīti. 1- Vinayamattameva āvuso uggahitanti. Tampi te duggahitaṃ,
parisapariyante nisīditvā niddāyantena uggahitaṃ bhavissati, tumhādise hi
pabbājento vā upasampādento vā sātisāro hoti. Kiṃkāraṇā? vinayamattassapi
duggahitattā. Vuttaṃ hetaṃ tattha "anāpatti na vivaṇṇetukāmo `iṅgha tāva suttantaṃ
vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchāpi vinayaṃ pariyāpuṇissasī'ti 2-
bhaṇati. `suttante Okāsaṃ kārāpetvā abhidhammaṃ vā vinayaṃ vā pucchati, abhidhamme
okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, vinaye okāsaṃ kārāpetvā
suttantaṃ vā abhidhammaṃ vā pucchatī"ti. 3- Tvaṃ pana ettakampi na jānāsīti.
Ettakenāpi paravādī niggahito hoti.
@Footnote: 1 cha.Ma. vadesīti      2 vinaYu. 2/442/321
@3 vinaYu. 3/1221/220
     Mahāgosiṅgasuttaṃ pana itopi buddhabhāsitabhāvakāraṇato 1- balavataraṃ. Tatra hi
dhammasenāpati sāriputtatthero 2- aññamaññaṃ pucchitapañhañca vissajjanañca ārocetuṃ
satthu santikaṃ gantvā mahāmoggallānattherassa vissajjanaṃ ārocento 3- "idhāvuso
sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti,
aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, 4- dhammī 5- ca nesaṃ
kathā pavattinī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ
sobheyyā"ti 6- āha. Satthā "ābhidhammikā nāma mama sāsane paribāhirā"ti avatvā
suvaṇṇāliṅgasadisaṃ gīvaṃ unnāmetvā puṇṇacandasassirikaṃ mahāmukhaṃ pūretvā
brahmaghosaṃ nicchārento  "sādhu sādhu sāriputtā"ti mahāmoggallānattherassa
sādhukāraṃ datvā "yathā taṃ moggallānova sammā byākaramāno byākareyya, moggallāno
hi sāriputta dhammakathiko"ti 7- āha. Ābhidhammikabhikkhūyeva kira dhammakathikā nāma,
avasesā dhammaṃ 8- kathentāpi na dhammakathikā. Kasmā? te hi dhammaṃ kathentā kammantaraṃ
vipākantaraṃ rūpārūpaparicchedaṃ dhammantaraṃ āloḷetvā kathenti, ābhidhammikā pana
dhammantaraṃ na āloḷenti. Tasmā ābhidhammiko bhikkhu dhammaṃ kathetu vā mā vā,
pucchitakāle pana pañhaṃ kathessatīti ayameva 9- ekantadhammakathiko nāma hoti. Idaṃ
sandhāya satthā sādhukāraṃ datvā "sukathitaṃ moggallānenā"ti āha.
     Abhidhammaṃ paṭibāhanto imasmiṃ jinacakke pahārandeti, sabbaññutañāṇaṃ paṭibāhati,
satthu vesārajjañāṇaṃ paṭinivatteti, sotukāmaṃ parisaṃ visaṃvādeti, ariyamagge
āvaraṇaṃ bandhati, aṭṭhārasasu bhedakaravatthūsu ekekasmiṃ sandissati,
ukkhepanīyakammaniyasakammatajjanīyakammāraho 10- hoti, taṃ taṃ kammaṃ katvā
uyyojetabbo "gaccha vighāsādo hutvā jīvissasī"ti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 Ma. dhammasenāpatimhi sāriputtatthere
@3 Ma. ārocente     4 Ma. saṃsārenti    5 ka. dhammikā
@6 Ma. mū. 12/343/304  7 Ma.mū. 12/343/304
@8 cha.Ma. dhammakathaṃ  9 Sī. ayameva kira
@10 cha.Ma. ukkhepanīyakammatajjanīyakammāraho
     Athāpi evaṃ vadeyya "sace abhidhammo buddhabhāsito, yathā anekesu suttasahassesu
`ekaṃ samayaṃ bhagavā rājagahe viharatī'tiādinā nayena nidānaṃ sajjitaṃ, evamassāpi
nidānaṃ sajjitaṃ bhaveyyā"ti. So "jātakasuttanipātadhammapadādīnaṃ evarūpaṃ nidānaṃ
natthi, na  cetāni na buddhabhāsitānī"ti paṭikkhipitvā uttarimpi evaṃ vattabbo
"paṇḍita abhidhammo nāmesa sabbaññubuddhānaṃyeva visayo, na aññesaṃ visayo. Buddhānaṃ
hi okkanti pākaṭā, abhijāti pākaṭā, abhisambodhi pākaṭā, dhammacakkappavattanaṃ
pākaṭaṃ, yamakapāṭihāriyaṃ pākaṭaṃ, tidivakkamo 1- pākaṭo, devaloke desitabhāvo
pākaṭo, devorohaṇaṃ pākaṭaṃ. Yathā nāma cakkavattirañño hatthiratanaṃ vā assaratanaṃ vā
thenetvā yānake yojetvā vicaraṇaṃ nāma aṭṭhānaṃ akāraṇaṃ, cakkaratanaṃ vā pana
thenetvā palālasakaṭe olambetvā vicaraṇaṃ nāma aṭṭhānaṃ akāraṇaṃ, yojanappamāṇaṃ
obhāsanasamatthaṃ maṇiratanaṃ vā pana thenetvā kappāsapacchiyaṃ pakkhipitvā vaḷañjanaṃ
nāma aṭṭhānaṃ akāraṇaṃ. Kasmā? rājārahabhaṇḍatāya. Evameva abhidhammo nāma
aññesaṃ na visayo, sabbaññubuddhānaṃyeva visayo, tesaṃ vasena desitabbadesanā.
Buddhānaṃ hi okkanti pākaṭā .pe. Devorohaṇaṃ pākaṭaṃ, abhidhammassa nidānakiccaṃ
nāma natthi paṇḍitā"ti. Na hi sakkā evaṃ vutte paravādinā sahadhammikaṃ
udāharaṇaṃ udāharituṃ.
     Maṇḍalārāmavāsī tissaguttatthero 2- pana "mahābodhinidāno esa abhidhammo nāmā"ti
dassetuṃ "yena svāhaṃ bhikkhave vihārena paṭhamābhisambuddho viharāmi, tassa padesena
vihāsin"ti 3- imaṃ  padesavihārasuttantaṃ āharitvā kathesi. Dasavidho hi padeso nāma
khandhapadeso āyatanapadeso  dhātupadeso saccapadeso indriyapadeso paccayākārapadeso
satipaṭṭhānapadeso jhānapadeso nāmapadeso dhammapadesoti. Tesu satthā mahābodhimaṇḍe
pañcakkhandhe nippadesato paṭivijjhi, imaṃ temāsaṃ vedanākkhandhavaseneva vihāsi.
Dvādasāyatanāni aṭṭhārasa dhātuyo nippadesena paṭivijjhi, imaṃ temāsaṃ
dhammāyatane vedanāvasena,
@Footnote: 1 cha. tivikkamo, Ma. divikkamo  2 cha.Ma. tissabhūtitthero  3 saṃ.Ma. 19/11/10
Dhammadhātuyañca vedanāvaseneva vihāsi. Cattāri saccāni nippadesena paṭivijjhi, imaṃ
temāsaṃ dukkhasacce vedanāvaseneva vihāsi. Bāvīsatindriyāni nippadesena paṭivijjhi,
imaṃ temāsaṃ vedanāpañcake 1- indriyavaseneva vihāsi. Dvādasapadikaṃ paccayākāravaṭṭaṃ
nippadesena paṭivijjhi, imaṃ temāsaṃ phassapaccayavedanāvaseneva vihāsi. Cattāro
satipaṭṭhāne nippadesena paṭivijjhi, imaṃ temāsaṃ vedanāsatipaṭṭhānavaseneva vihāsi.
Cattāri jhānāni nippadesena paṭivijjhi, imaṃ temāsaṃ jhānaṅgesu vedanāvaseneva
vihāsi. Nāmaṃ nippadesena paṭivijjhi, imaṃ temāsaṃ tattha vedanāvaseneva vihāsi.
Dhamme nippadesena paṭivijjhi, imaṃ temāsaṃ vedanātikavaseneva vihāsīti evaṃ thero
padesavihārasuttantavasena abhidhammassa nidānaṃ kathesi.
     Gāmavāsī sudhammadevatthero 2- pana heṭṭhālohapāsāde dhammaṃ parivattento
"ayaṃ paravādī bāhā paggayha araññe kandanto viya asakkhikaṃ aṭṭaṃ 3- karonto
viya ca abhidhamme nidānassa atthibhāvampi na jānātī"ti vatvā nidānaṃ kathento
evamāha "ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsesu pāricchattakamūle
paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesi
`kusalā dhammā akusalā dhammā abyākatā dhammā"ti.
     Aññesu pana suttesu ekameva nidānaṃ, abhidhamme dve nidānāni
adhigamanidānañca desanānidānañca. Tattha adhigamanidānaṃ dīpaṅkaradasabalato paṭṭhāya
yāva mahābodhipallaṅkā veditabbaṃ. Desanānidānaṃ yāva dhammacakkappavattanā. Evaṃ
ubhayanidānasampannassa abhidhammassa nidānakosallatthaṃ idaṃ tāva pañhākammaṃ
veditabbaṃ "ayaṃ abhidhammo nāma kena pabhāvito, kattha paripācito, kattha
adhigato, kadā adhigato, kena adhigato, kattha vicito, kadā vicito, kena
vicito, kattha desito, kassatthāya desito, kimatthaṃ desito, kehi paṭiggahito, ke
sikkhanti, ke sikkhitasikkhā, ke dhārenti, kassa vacanaṃ, kenābhaṭo"ti.
     Tatridaṃ vissajjanaṃ:- kena pabhāvitoti bodhiabhinīhārasaddhāya pabhāvito. Kattha
paripācitoti aḍḍhachakkesu jātakasatesu. Kattha adhigatoti bodhimūle. Kadā adhigatoti
@Footnote: 1 cha.Ma. vedanāpañcaka...  2 cha.Ma. sumanadevatthero    3 cha.Ma. aḍḍaṃ
Visākhapuṇṇamāyaṃ. 1- Kena adhigatoti sabbaññubuddhena. Kattha vicitoti  bodhimaṇḍe.
Kadā vicitoti ratanagharasattāhe. Kena vicitoti sabbaññubuddhena. Kattha desitoti
devesu tāvatiṃsesu. Kassatthāya desitoti devatānaṃ atthāya. Kimatthaṃ desitoti
caturoghanittharaṇatthaṃ. Kehi paṭiggahitoti devehi. Ke sikkhantīti sekhā
puthujjanakalyāṇakā ca. Ke sikkhitasikkhāti arahanto khīṇāsavā. Ke dhārentīti yesaṃ
vattanti, te dhārenti. Kassa vacananti bhagavato vacanaṃ arahato sammāsambuddhassa.
Kenābhaṭoti ācariyaparamparāya.
     Ayaṃ hi sāriputtatthero bhaddaji sobhito piyajālī piyapālo piyadassī kosiyaputto
siggavo sandeho moggaliputto tissadatto 2- dhammiyo dāsako soṇako revatoti
evamādīhi yāva tatiyasaṅgītikālā ābhaṭo, tato uddhaṃ tesaṃyeva sissānusissehīti
evaṃ tāva jambūdīpatale ācariyaparamparāya ābhaṭo. Imaṃ pana dīpaṃ:-
            tato mahindo aṭṭiyo       uttiyo ceva sambalo 3-
                     bhaddanāmo ca paṇḍito.
            Ete nāgā mahāpaññā     jambūdīpā idhāgatāti. 4-
        Imehi mahānāgehi ābhaṭo, tato uddhaṃ tesaṃyeva sissānusissasaṅkhātāya
ācariyaparamparāya yāvajjatanakālā ābhaṭo.
                         Sumedhakathā
        evaṃ ābhaṭassa panassa yantaṃ dīpaṅkaradasabalato paṭṭhāya yāva mahābodhipallaṅkā
adhigamanidānaṃ yāva dhammacakkappavattanā desanānidānañca vuttaṃ, tassa āvībhāvatthaṃ
ayamanupubbikathā veditabbā.
        Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amaravatī nāma
nagaraṃ ahosi, tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito
ca pitito ca saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho
jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.
@Footnote: 1 cha.Ma. visākhāpuṇṇamāsiyaṃ     2 cha.Ma. sudatto
@3 cha.Ma. uttiyo sambalo tathā  4 vinaYu. 8/3/3
So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva
mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapoṭṭhakaṃ āharitvā
suvaṇṇarajatamaṇimuttādibharite 1- gabbhe vivaritvā "ettakante kumāra mātu santakaṃ,
ettakaṃ pitu santakaṃ, 2- ettakaṃ ayyakaayyikānan"ti 2- yāva sattamā
kulaparivaṭṭā dhanaṃ ācikkhitvā "etaṃ paṭipajjāhī"ti āha. Sumedhapaṇḍito
cintesi "imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekaṃ
kahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī"ti rañño
ārocetvā nagare bheriṃ cārāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji.
Imasmiṃ pana ṭhāne sumedhakathā kathetabbā. Vuttaṃ hetaṃ buddhavaṃse 3-:-
        "kappe ca satasahasse          caturo ca asaṅkhiye
        amaraṃ nāma nagaraṃ              dassaneyyaṃ manoramaṃ.
        Dasahi saddehi avivittaṃ          annapānasamāyutaṃ
        hatthisaddaṃ assasaddaṃ            bherisaṅkharathāni ca.
        Vīṇāmudiṅgasaddañca             tālasaddaṃ tatheva ca
        khādatha pivatha ceva             annapānena ghositaṃ.
        Nagaraṃ sabbaṅgasampannaṃ           sabbakammamupāgataṃ
        sattaratanasampannaṃ              nānājanasamākulaṃ.
        Samiddhaṃ devanagaraṃva             āvāsaṃ puññakamminaṃ
        nagare amaravatiyā             sumedho nāma brāhmaṇo.
        Anekakoṭisanniccayo           pahūtadhanadhaññavā
        ajjhāyiko 4- mantadharo        tiṇṇaṃ vedānapāragū.
@Footnote: 1 cha.Ma. suvaṇṇarajatamaṇimuttādipūrite   2-2 cha.Ma. ettakā ayyakapayyakānaṃ santakāti
@3 khu. buddha. 33/2/416 (syā)      4 cha.Ma. ajjhāyako
        Lakkhaṇe itihāse ca           saddhamme pāramiṃ gato
        rahogato nisīditvā            evaṃ cintesihaṃ 1- tadā.
        Dukkho punabbhavo nāma          sarīrassa pabhedanaṃ 2-
        sammohamaraṇaṃ dukkhaṃ             jarāya abhimaddanaṃ.
        Jātidhammo jarādhammo          byādhidhammo cahaṃ 3- tadā
        ajaraṃ amaraṃ khemaṃ              pariyesissāmi nibbutiṃ.
        Yannūnimaṃ pūtikāyaṃ              nānākuṇapapūritaṃ
        chaḍḍayitvāna gaccheyyaṃ          anapekkho anatthiko.
        Atthi hehiti so maggo         na so sakkā na hetuye
        pariyesissāmi taṃ maggaṃ          bhavato parimuttiyā.
        Yathāpi dukkhe vijjante         sukhaṃ nāmapi vijjati
        evaṃ bhave vijjamāne          vibhavo icchitabbako.
        Yathāpi  uṇhe vijjante        aparaṃ 4- vijjati sītalaṃ
        evaṃ tividhaggi vijjante         nibbānaṃ icchitabbakaṃ.
        Yathāpi pāpe vijjante         kalyāṇamapi vijjati
        evameva jāti vijjante        ajāti icchitabbakā.
        Yathā gūthagato puriso           taḷākaṃ disvāna pūritaṃ
        na gavesati taṃ taḷākaṃ           na doso taḷākassa so.
        Evaṃ kilesamaladhove           vijjante amatantaḷe
        na gavesati  taṃ taḷākaṃ          na doso amatantaḷe.
@Footnote: 1 cha.Ma. cintesahaṃ        2 cha.Ma. sarīrassa ca bhedanaṃ
@3 cha.Ma. sahaṃ    4 Ma. aparampi
        Yathā arīhi pariruddho           vijjante gamanampathe
        na palāyati so puriso          na doso añjasassa so.
        Evaṃ kilesapariruddho           vijjamāne sive pathe
        na gavesati taṃ maggaṃ            na doso sivamañjase.
        Yathāpi byādhiko puriso         vijjamāne tikicchake
        na tikicchāpeti taṃ byādhiṃ        na so doso tikicchake.
        Evaṃ kilesabyādhīhi            dukkhito paripīḷito
        na gavesati taṃ ācariyaṃ          na so doso vināyake.
        Yathāpi kuṇapaṃ puriso            kaṇṭhe bandhaṃ 1- jigucchiyaṃ
        mocayitvāna gaccheyya          sukhī serī sayaṃ  vaSī.
        Tathevimaṃ pūtikāyaṃ              nānākuṇapasañcayaṃ
        chaḍḍayitvāna gaccheyyaṃ          anapekkho anatthiko.
        Yathā uccāraṭṭhānamhi          karīsaṃ naranāriyo
        chaḍḍayitvāna gacchanti           anapekkho anatthikā.
        Evamevāhaṃ imaṃ kāyaṃ          nānākuṇapapūritaṃ
        chaḍḍayitvāna gacchissaṃ           vaccaṃ katvā yathā kuṭiṃ.
        Yathāpi  jajjaraṃ nāvaṃ           paluggaṃ udakagāhiṇiṃ
        sāmikā chaḍḍayitvāna 2-        anapekkhā anatthikā.
        Evamevāhaṃ imaṃ kāyaṃ          navacchiddaṃ dhuvassavaṃ
        chaḍḍayitvāna gacchissaṃ           jiṇṇanāvaṃva sāmikā.
@Footnote: 1 cha.Ma. baddhaṃ           2 cha.Ma. sāmī chaḍḍetvā gacchanti
        Yathāpi puriso corehi           gacchanto bhaṇḍamādiya
        bhaṇḍacchedabhayaṃ disvā            chaḍḍayitvāna gacchati.
        Evameva ayaṃ kāyo            mahācorasamo viya
        pahāyimaṃ gamissāmi              kusalacchedanā bhayā.
        Evāhaṃ cintayitvāna            nekakoṭisataṃ dhanaṃ
        nāthānāthānaṃ datvāna           himavantaṃ upāgamiṃ.
        Himavantassāvidūre              dhammiko 1- nāma pabbato
        assamo sukato mayhaṃ            paṇṇasālā sumāpitā.
        Caṅkamaṃ tattha māpesiṃ            pañcadosavivajjitaṃ
        aṭṭhaguṇasamūpetaṃ                abhiññābalamāhariṃ.
        Sāṭakaṃ pajahiṃ tattha              navadosamupāgataṃ
        vākacīraṃ nivāsesiṃ              dvādasaguṇamupāgataṃ.
        Aṭṭhadosasamākiṇṇaṃ              pajahiṃ paṇṇasālakaṃ
        upāgamiṃ rukkhamūlaṃ               guṇehi 2- dasahupāgataṃ.
        Vāpitaṃ ropitaṃ dhaññaṃ             pajahiṃ niravasesato
        anekaguṇasampannaṃ               pavattaphalamādiyiṃ.
        Tatthappadhānaṃ padahiṃ              nisajjaṭṭhānacaṅkame
        abbhantaramhi sattāhe           abhiññābala pāpuṇin"ti.
    Tattha assamo sukato mayhaṃ, paṇṇasālā sumāpitāti imāya pāliyā
sumedhapaṇḍitena 3- pabbajissāmīti nikkhamantena 3- assamapaṇṇasālā caṅkamā sahatthā
@Footnote: 1 Sī. dhammako       2 cha.Ma. guṇe    3-3 cha.Ma. ime pāṭhā na dissanti
Māpitā viya vuttā, ayaṃ panettha attho:- mahāsattañhi  "himavantaṃ ajjhogahetvā
ajja dhammikaṃ pabbataṃ pavisissāmī"ti nikkhantaṃ disvā sakko devānamindo
vissukammaṃ devaputtaṃ āmantesi "ayaṃ sumedhapaṇḍito `pabbajissāmī'ti nikkhanto,
gaccha tāta mahāsattassa vasanaṭṭhānaṃ māpehī"ti. So tassa vacanaṃ sampaṭicchitvā
ramaṇīyaṃ assamapadaṃ suguttaṃ paṇṇasālaṃ manoramaṃ caṅkamaṃ ca māpesi. Bhagavā pana
tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya "sāriputta tasmiṃ
dhammikapabbate:-
        assamo sukato mayhaṃ          paṇṇasālā sumāpitā
        caṅkamaṃ tattha māpesiṃ          pañcadosavivajjitan"ti
āha. Tattha assamo sukato mayhanti sukato mayā. Paṇṇasālā sumāpitāti
paṇṇacchādanā 1- sālāpi me sumāpitā ahosi.
        Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā antorukkhatā
gahanacchannatā atisambādhatā ativisālatāti. Thaddhavisamabhūmibhāgasmiṃ hi caṅkame
caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na labhati,
kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati.
Tasmā thaddhavisamabhūmibhāgatā 2- caṅkame paṭhamo dosoti veditabbā. 2- Caṅkamanassa anto
vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā
paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto
andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ
āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā
aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti
atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati,
ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu
passesu ratanamattaṃ anucaṅkamanaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavipkiṇṇavālukaṃ caṅkamanaṃ
@Footnote: 1 cha. paṇṇacchadanā, Ma. paṇṇacchannā  2-2 cha.Ma. eko dosoti veditabbo
Vaṭṭati cetiyagirimhi dīpappasādakamahāmahindattherassa caṅkamanaṃ viya, tādisantaṃ ahosi.
Tenāha "caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitan"ti.
        Aṭṭhaguṇasamūpetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma
dhanadhaññādipariggahābhāvo, anavajjapiṇḍapariyesanabhāvo, 1- nibbutapiṇḍaparibhuñjanabhāvo,
raṭṭhaṃ pīḷetvā dhanasāraṃ vā dāsīdāsakahāpaṇādīni 2- vā gaṇhantesu rājakulesu
raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo,
rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti. Idaṃ vuttaṃ
hoti "yathā tasmiṃ assame vasantena sakkā honti 3- imāni aṭṭha samaṇasukhāni vindituṃ,
evaṃ aṭṭhaguṇasamūpetaṃ taṃ assamaṃ māpesin"ti.
        Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā
abhiññānañca samāpattīnañca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā
thāmappattaṃ vipassanābalamāhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi,
evantaṃ assamantassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti
attho.
              Sāṭakaṃ pajahiṃ tattha     navadosamupāgataṃ
              vākacīraṃ nivāsesiṃ     dvādasaguṇamupāgatanti.
        Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā:- tadā kira
kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ
apagatabālamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu
antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamanavemajjhe samatalaṃ muggavaṇṇaṃ
silaṃ māpetvā antopaṇṇasālāya jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre
maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvakāni 4- aggisālāya aṅgārakapalladāruādīnīti
evaṃ yaṃ yaṃ pabbajitānaṃ upakaraṇāya 5- sampavattati, taṃ taṃ sabbaṃ māpetvā
@Footnote: 1 Sī. anavajjapiṇḍapātapariyesanabhāvo     2 cha.Ma. sīsakahāpaṇādīni  3 Ma. hoti
@4 Sī. pānīyakūṭa....  5 cha.Ma. upakārāya
Paṇṇasālāya bhittiyaṃ "ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū"ti
akkharāni chinditvā devalokameva gate vissukammadevaputte sumedhapaṇḍito himavantapāde
girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ vicinanto 1- nadīnivattane
vissukammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamapadaṃ disvā caṅkamakoṭiyaṃ gantvā
padavalañjaṃ apassanto "dhuvapabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā
āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī"ti cintetvā thokaṃ āgametvā
"ativiya cirāyanti, jānissāmī"ti paṇṇasāladvāraṃ 2- vivaritvā anto pavisitvā
ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā "mayhaṃ kappiyaparikkhārā
ete, ime gahetvā pabbajissāmī"ti attanā nivatthapārupanasāṭakayugalaṃ pajahi. Tenāha
"sāṭakaṃ pajahiṃ tatthā"ti. Evaṃ paviṭṭhohaṃ sāriputta tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.
        Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti.
Tāpasapabbajjaṃ pabbajitānaṃ hi sāṭakasmiṃ nava dosā upaṭṭhahanti. Tesu tassa
mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena
lahukakilissanabhāvo eko, kiliṭṭho hi 3- dhovitabbo ca rajitabbo ca hoti, paribhogena
jiṇṇabhāvo 4- eko, jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kattabbaṃ hoti. Puna
pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko,
paccatthikānaṃ sādhāraṇabhāvo eko, lahukabhāvena  5- yathā hi taṃ paccatthikā na gaṇhanti,
evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā carantassa
khandhabhāramahicchabhāvo ekoti.
        Vākacīraṃ nivāsesinti tadā ahaṃ sāriputta ime nava dose disvā sāṭakaṃ
pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā gaṇṭhitvā kataṃ vākacīraṃ
nivāsanapārupanatthāya ādiyinti attho.
@Footnote: 1 cha.Ma. olokento      2 cha.Ma. paṇṇasālakuṭidvāraṃ      3 Sī. kiliṭṭhe ca
@4 cha.Ma. jīraṇabhāvo        5 cha.Ma. ayaṃ pāṭho na dissati
        Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ, vākacīrasmiṃ hi
dvādasa ānisaṃsā:- appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā
kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco
natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa
sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ
nipparibhogabhāvo 1- sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo,  dhāraṇe
sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā
dhammikānavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.
               Aṭṭhadosasamākiṇṇaṃ      pajahiṃ paṇṇasālakaṃ
               upāgamiṃ rukkhamūlaṃ      guṇehi dasahupāgatanti.
     Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? so kira taṃ varasāṭakayugaṃ
Omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattavākacīraṃ gahetvā nivāsetvā
tassa upari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ
ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ
sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇakuṇḍikaṃ odahitvā
tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā
aṅkusakapacchitidaṇḍakādīni 2- olaggetvā khārikājaṃ 3- aṃse katvā dakkhiṇena hatthena
kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ
caṅkamanto attano vesaṃ oloketvā "mayhaṃ manoratho matthakaṃ patto, sobhati vata me
pabbajjā, buddhapaccekabuddhādīhi sabbehi vīrapurisehi 4- vaṇṇitā thomitā ayaṃ
pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me
uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukhan"ti ussāhajāto
khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpatte suvaṇṇapaṭimā
viya nisinno divasabhāgaṃ vītināmetvā sāyaṇhasamaye paṇṇasālaṃ
pavisitvā vidalamañcakapasse 5- kaṭṭhattharikāya nipanno sarīraṃ
@Footnote: 1 cha.Ma. nirupabhogabhāvo       2 Sī. aṅkusapacchitidaṇḍakādīni
@3 Sī. khāribhāraṃ. evamuparipi    4 cha.Ma. dhīrapurisehi     5 Ma. birala...
Utuṃ gāhāpetvā balavapaccūsasamaye pabujjhitvā attano āgamanaṃ āvajjesi "sohaṃ
gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā
nekkhammagavesako 1- hutvā pabbajito, ito paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati,
pavivekaṃ hi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā
pavivekamanubrūhituṃ vaṭṭati, ahaṃ hi gharāvāsapalibodhaṃ 2- disvā nikkhanto, ayañca
manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo,
kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo vidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ,
na ito atirekatarā viya me gehasampadā paññāyatī"ti paṇṇasālāya dose vicinanto
aṭṭha dose passi. Paṇṇasālāparibhogasmiṃ hi aṭṭha ādīnavā:- mahāsamārambhena 3-
dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu
patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhaṃ paṭijagganabhāvo dutiyo, senāsanaṃ
nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti
uṭṭhāpanīyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ
paviṭṭhena yaṅkiñci pāpaṃ kātuṃ sakkāti garahapaṭicchādanabhāvo pañcamo, "mayhaṃ
gehan"ti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa dutiyikavāso
viyāti sattamo, okāmaṅkuṇagharagolikādīnaṃ 4- sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamoti
ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha "aṭṭhadosasamākiṇṇaṃ,
pajahiṃ paṇṇasālakan"ti.
     Upāgamiṃ rukkhamūlaṃ, guṇehi dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi
upetaṃ rukkhamūlaṃ upāgatosmīti vadati.
     Tatrime dasa guṇā:- appasārambhatā 5- eko guṇo, upagamanamattameva hi
tattha hotīti. Appaṭijagganatā dutiyo, taṃ hi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ
hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo, garahaṃ na paṭicchādeti, tattha hi pāpaṃ karonto
@Footnote: 1 Sī. nekkhammaṃ gavesanto   2 cha. gharāvāsaṃ palibodhato, Ma. gharāvāsapalibodhato ādīnavaṃ
@3 Ma. mahāsambhārena       4 cha.Ma. ūkāmaṅgulagharagolikādīnaṃ, Sī.
@ūkāmaṅkuṇagharagolikādīnaṃ      5 cha. appasamārambhatā, Ma. appasambhāratā
Lajjatīti garahāya appaṭicchādanabhāvo catuttho, abbhokāsāvāso viya kāyaṃ na
santhambhetīti kāyassa asanthambhanabhāvo pañcamo, pariggahakaraṇābhāvo chaṭṭho,
gehālayapaṭikkhepo sattamo, bahusādhāraṇe gehe viya "paṭijaggissāmi naṃ, nikkhamathā"ti
nīharaṇābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa
gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti, ime dasa guṇe disvā rukkhamūlaṃ
upāgatosmīti vadati.
     Imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya
gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So
bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi "nāhaṃ `āhāraṃ na
labhāmī'ti pabbajitosmi, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti,
āhāramūlakassa ca dukkhassa anto natthi, yannūnāhaṃ vāpitaropitadhaññanibbattaṃ āhāraṃ
pajahitvā 1- niravasesato anekaguṇasampannaṃ pavattaphalamādiyinti
vāpitaropitadhaññanibbattaṃ āhāraṃ pajahitvā  1- pavattaphalabhojano 2-
bhaveyyan"ti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto
sattāhabbhantare aṭṭha  samāpattiyo pañca ca abhiññāyo nibbattesi.
Tena vuttaṃ:-
        "vāpitaṃ ropitaṃ dhaññaṃ           pajahiṃ niravasesato
        anekaguṇasampannaṃ              pavattaphalamādiyiṃ.
        Tatthappadhānaṃ padahiṃ             nisajjaṭṭhānacaṅkame
        abbhantaramhi sattāhe          abhiññābala pāpuṇin"ti.
        Evaṃ me siddhipattassa          vasībhūtassa sāsane
        dīpaṅkaro nāma jino           uppajji lokanāyako.
        Uppajjante ca jāyante        bujjhante dhammadesane
        caturo nimitte nādakkhiṃ 3-      jhānaratisamappito.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti    2 Sī. pavattaphalabhojī   3 cha.Ma.  nāddasaṃ
        Paccantadesavisaye             nimantetvā tathāgataṃ
        tassa āgamanaṃ maggaṃ            sodhenti tuṭṭhamānasā.
        Ahantena samayena             nikkhamitvā sakassamā
        dhunanto vākacīrāni            gacchāmi ambare tadā.
        Vedajātaṃ janaṃ disvā           tuṭṭhahaṭṭhaṃ pamoditaṃ
        orohitvāna gaganā           manusse pucchi tāvade.
        Tuṭṭhahaṭṭho pamudito            vedajāto mahājano
        kassa sodhiyate 1- maggo 2-    añjasaṃ vaṭumāyanaṃ.
        Te me puṭṭhā viyākaṃsu 3-      buddho loke anuttaro
        dīpaṅkaro nāma jino           uppajji lokanāyako
        tassa sodhiyate maggo          añjasaṃ vaṭumāyanaṃ.
        Buddhoti mama 4- sutvāna        pīti uppajji tāvade
        buddho buddhoti kathayanto        somanassaṃ pavedayiṃ.
        Tattha ṭhatvā vicintesiṃ          tuṭṭho saṃviggamānaso
        idha bījāni ropissaṃ            khaṇo ve mā upaccagā.
        Yadi buddhassa sodhetha           ekokāsaṃ dadātha me
        ahampi sodhayissāmi            añjasaṃ vaṭumāyanaṃ.
        Adaṃsu te mamokāse 5-        sodhetuṃ añjasaṃ tadā
        buddho buddhoti cintento       maggaṃ sodhemahantadā.
        Aniṭṭhite mamokāse           dīpaṅkaro mahāmuni
        catūhi satasahassehi             chaḷabhiññehi tādihi
        khīṇāsavehi vimalehi            paṭipajji añjasaṃ jino.
@Footnote: 1 cha.Ma. sodhīyati      2 ka. maggaṃ       3 ka. byākariṃsu
@4 ka. nāmaṃ, cha.Ma. vacanaṃ       5 ka., cha.Ma., i. mamokāsaṃ
        Paccuggamanā vattanti           vajjanti bheriyo bahū
        āmoditā naramarū             sādhukāraṃ pavattayuṃ.
        Devā manusse passanti         1- manussā passanti devatā 1-
        ubhopi te pañjalikā           anuyanti tathāgataṃ.
        Devā dibbehi turiyehi         manussā mānussakehi 2- ca
        ubhopi te vajjayantā          anuyanti tathāgataṃ.
        Dibbaṃ mandāravaṃ pupphaṃ           padumaṃ pārichattakaṃ
        disodisaṃ okiranti             3- ākāse nabhagā 3- marū.
        Dibbaṃ candanacuṇṇañca            varagandhañca kevalaṃ
        disodisaṃ okiranti 4-          ākāse nabhagā marū.
        Campakaṃ salaḷaṃ nīpaṃ              nāgapunnāgaketakaṃ
        disodisaṃ ukkhipanti             bhūmitalagatā  naRā.
        Kese muñcitvāhaṃ tattha         vākacīrañca cammakaṃ
        kalale pattharitvāna            avakujjo nipajjahaṃ.
        Akkamitvāna maṃ buddho          saha sissehi gacchatu
        mā naṃ kalalaṃ 5- akkamittha 6-    hitāya me bhavissati.
        Paṭhaviyaṃ nipannassa              evaṃ me āsi cetaso
        icchamāno ahaṃ ajja           kilese jhāpaye mama. 7-
        Kiṃ me aññātavesena          dhammaṃ sacchikatenidha
        sabbaññutaṃ pāpuṇitvā           buddho hessaṃ  sadevake.
@Footnote: 1-1 cha.Ma., i.,ka. manussāpi ca devatā
@2 cha. mānusehi    3-3 cha. ākāsanabhagatā. evamuparipi
@4 ka. okkhipanti   5 ka., cha.Ma., i. kalale   6 Sī. akkamittho
@7 ka. ghātissāmahaṃ
        Kiṃ me ekena tiṇṇena         purisena thāmadassinā
        sabbaññutaṃ pāpuṇitvā           santāressaṃ sadevake. 1-
        Iminā me adhikārena          2- katena purisuttame 2-
        sabbaññutaṃ pāpuṇāmi 3-         tāremi janataṃ bahuṃ.
        Saṃsārasotaṃ chinditvā           viddhaṃsetvā tayo bhave
        dhammanāvaṃ samāruyha            santāressaṃ sadevake.
        Dīpaṅkaro lokavidū             āhutīnaṃ paṭiggaho
        ussīsake maṃ ṭhatvāna           idaṃ vacanamabravi.
        Passatha imaṃ tāpasaṃ             jaṭilaṃ uggatāpanaṃ
        aparimeyye ito kappe        buddho loke bhavissati.
        Ahu kapilavhayā rammā          nikkhamitvā tathāgato
        padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
        tattha pāyāsaṃ paggayha          nerañjaramupehiti.
        Nerañjarāya tīramhi            pāyāsaṃ ada so jino
        paṭiyattavaramaggena             bodhimūlamupehiti.
        Tato padakkhiṇaṃ katvā           bodhimaṇḍaṃ anuttaraṃ 4-
        assattharukkhamūlamhi 5-          bujjhissati mahāyaso.
        Imassa janikā mātā           māyā nāma bhavissati
        pitā suddhodano nāma          ayaṃ hessati gotamo.
@Footnote: 1 cha.Ma. sadevakaṃ. evamuparipi  2-2 ka. purisena thāmadassinā  3  ka.,cha.Ma. pāpuṇitvā
@4 cha. anuttaro    5 ka. assatthamūle sambuddho
        Anāsavā vītarāgā             santacittā samāhitā
        kolito upatisso ca            aggā hessanti sāvakā
        ānando nāmupaṭṭhāko          upaṭṭhissatimaṃ jinaṃ.
        Khemā uppalavaṇṇā ca           aggā hessanti sāvikā
        anāsavā vītarāgā             santacittā samāhitā
        bodhi tassa bhagavato             assatthoti pavuccati.
        Citto ca hatthāḷavako           aggā hessantupaṭṭhakā
        nandamātā ca uttarā           aggā hessantupaṭṭhikā
        1- āyu vassasataṃ tassa          gotamassa yasassino. 1-
        Idaṃ sutvāna vacanaṃ              asamassa mahesino
        āmoditā naramarū              buddhavījaṅkuro 2- ayaṃ.
        Ukkuṭṭhisaddā vattanti           apphoṭenti hasanti ca
        katañjalī namassanti              dasasahassī sadevakā.
        Yadimassa lokanāthassa            virajjhissāma sāsanaṃ
        anāgatamhi addhāne            hessāma sammukhā imaṃ.
        Yathā manussā nadiṃ tarantā        paṭititthaṃ virajjhiya
        heṭṭhā titthaṃ 3- gahetvāna      uttaranti mahānadiṃ.
        Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
        anāgatamhi addhāne            hessāma sammukhā imaṃ.
        Dīpaṅkaro lokavidū              āhutīnaṃ paṭiggaho
        mama kammaṃ pakittetvā           dakkhiṇapādamuddhari.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 cha.Ma. buddhabījaṃ kira   3 cha.Ma. titthe
        Ye tattha āsuṃ jinaputtā         sabbe padakkhiṇamakaṃsu maṃ
        1- narā nāgā ca gandhabbā 1-   abhivādetvāna pakkamuṃ.
        Dassanaṃ me atikkante           sasaṃghe lokanāyake
        2- tuṭṭhahaṭṭhena cittena         āsanā vuṭṭhahiṃ tadā. 2-
        Sukhena sukhito homi             pāmojjena pamodito
        pītiyā ca abhissanno            pallaṅkaṃ ābhujiṃ tadā.
        Pallaṅkena nisīditvā            evaṃ cintesahaṃ tadā
        vasībhūto ahaṃ jhāne             abhiññāpāramiṃ gato.
        Sahassiyamhi lokamhi 3-          isayo natthi me samā
        asamo iddhidhammesu             alabhiṃ īdisaṃ sukhaṃ.
        Pallaṅkābhujane mayhaṃ            dasasahassādhivāsino 4-
        mahānādaṃ pavattesuṃ             dhuvaṃ buddho bhavissasi.
        Yā pubbe bodhisattānaṃ          pallaṅkavaramābhuje
        nimittāni padissanti             tāni ajja padissare.
        Sītaṃ byāpagataṃ 5- hoti          uṇhañca upasammati
        tāni ajja padissanti            dhuvaṃ buddho bhavissasi.
        Dasasahassī lokadhātū             nissaddā honti nirākulā
        tāni ajja padissanti            dhuvaṃ buddho bhavissasi.
@Footnote: 1-1 devā manussā asurā yakkhā (khu.buddha. 33/76/455)
@2-2 sayanā vuṭaṭhahitvāna pallaṅkaṃ ābhujiṃ tadā (khu.buddha. 33/77/455)
@3 cha.Ma. dasasahassilokamhi       4 ka. dasasahassivāsino     5 cha.Ma. byapagataṃ
        Mahāvātā na vāyanti           na sandanti savantiyo
        tāni ajja padissanti            dhuvaṃ buddho bhavissasi.
        Thalajā jalajā 1- pupphā         sabbe pupphanti tāvade
        tepajja pupphitā sabbe          dhuvaṃ buddho bhavissasi.
        Latā vā yadi vā rukkhā         phalabhārā 2- honti tāvade
        tepajja phalitā sabbe           dhuvaṃ buddho bhavissasi.
        Ākāsaṭṭhā ca bhummaṭṭhā         ratanā jotanti tāvade
        tepajja ratanā jotanti          dhuvaṃ buddho bhavissasi.
        Mānussakā 3- ca dibbā ca       turiyā vajjanti tāvade
        tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
        Vicittapupphā gaganā             abhivassanti tāvade
        tepi ajja pavassanti            dhuvaṃ buddho bhavissasi.
        Mahāsamuddo ābhujati            dasasahassī pakampati
        tepajjubho abhiravanti            dhuvaṃ buddho bhavissasi.
        Nirayepi dasasahasse             aggī nibbanti tāvade
        tepajja nibbutā aggī           dhuvaṃ buddho bhavissasi.
        Vimalo hoti suriyo             sabbā dissanti tārakā
        tepi ajja padissanti            dhuvaṃ buddho bhavissasi.
        Anovuṭṭhena 4- udakaṃ           mahiyā ubbhijji tāvade
        taṃ pajjubbhijjate mahiyā          dhuvaṃ buddho bhavissasi.
@Footnote: 1 cha.Ma., i. dakajā    2 ka. phaladharā   3 Sī. mānusakā    4 cha.Ma. anovaṭṭhena
        Tārāgaṇā virocanti            nakkhattā gaganamaṇḍale
        visākhā candimāyuttā           dhuvaṃ buddho bhavissasi.
        Bilāsayā darīsayā              nikkhamanti sakāsayā
        tepajja āsayā  chuddhā 1-      dhuvaṃ buddho  bhavissasi.
        Na hoti arati sattānaṃ           santuṭṭhā honti tāvade
        tepajja sabbe santuṭṭhā         dhuvaṃ  buddho bhavissasi.
        Rogā tadūpasammanti             jighacchā ca vinassati
        tānipajja padissanti             dhuvaṃ buddho bhavissasi.
        Rāgo tadā tanu hoti           doso moho vinassati
        tepajja vigatā sabbe           dhuvaṃ buddho bhavissasi.
        Bhayaṃ tadā na bhavati              ajjapetaṃ padissati
        tena liṅgena jānāma           dhuvaṃ buddho bhavissasi.
        Rajonuddhaṃsati uddhaṃ              ajjapetaṃ padissati
        tena liṅgena jānāma           dhuvaṃ buddho  bhavissasi.
        Aniṭṭhagandho pakkamati            dibbagandho pavāyati
        sopajja vāyati gandho           dhuvaṃ buddho bhavissasi.
        Sabbe devā padissanti          ṭhapayitvā arūpino
        tepajja sabbe dissanti          dhuvaṃ buddho bhavissasi.
        Yāvatā nirayā nāma            sabbe dissanti tāvade
        tepajja sabbe dissanti          dhuvaṃ buddho bhavissasi.
@Footnote: 1 ka. vuṭṭhā
        Kuḍḍā 1- kavāṭā selā ca      na hontāvaraṇā tadā
        ākāsabhūtā tepajja            dhuvaṃ buddho bhavissasi.
        Cuti ca upapatti ca              khaṇe tasmiṃ na vijjati
        tāni ajja padissanti            dhuvaṃ buddho bhavissasi.
        2- Ime nimittā dissanti        sambodhatthāya pāṇinaṃ 2-
        daḷhaṃ paggaṇha viriyaṃ             mā nivatta abhikkama
        mayampetaṃ vijānāma             dhuvaṃ buddho bhavissasi.
        Buddhassa vacanaṃ sutvā            dasasahassīna cūbhayaṃ
        tuṭṭhahaṭṭho pamudito             evaṃ cintesahaṃ tadā.
        Advejjhavacanā buddhā           amoghavacanā jinā
        vitathaṃ natthi buddhānaṃ             dhuvaṃ buddho bhavāmahaṃ.
        Yathā khittaṃ nabhe leḍḍu          dhuvaṃ patati bhūmiyaṃ
        tatheva buddhaseṭṭhānaṃ            vacanaṃ dhuvasassataṃ.
        Yathāpi sabbasattānaṃ             maraṇaṃ dhuvasassataṃ
        tatheva buddhaseṭṭhānaṃ            vacanaṃ  dhuvasassataṃ.
        Yathā rattikkhaye patte          suriyuggamanaṃ 3- dhuvaṃ
        tatheva buddhaseṭṭhānaṃ            vacanaṃ dhuvasassataṃ.
        Yathā nikkhantasayanassa            sīhassa nadanaṃ dhuvaṃ
        tatheva buddhaseṭṭhānaṃ            vacanaṃ dhuvasassataṃ.
        Yathā āpannasattānaṃ            bhāramoropanaṃ dhuvaṃ
        tatheva buddhaseṭṭhānaṃ            vacanaṃ dhuvasassataṃ.
@Footnote: 1 cha.Ma. kuṭṭā   2-2 cha.Ma. ime pāṭhā na dissanti   3 Sī. suriyassuggamanaṃ
        Handa buddhakare dhamme           vicināmi ito cito
        uddhaṃ adho dasadisā             yāvatā dhammadhātuyā.
        Vicinanto tadā dakkhiṃ            paṭhamaṃ dānapāramiṃ
        pubbakehi mahesīhi              anuciṇṇaṃ mahāpathaṃ.
        Imaṃ tvaṃ paṭhamaṃ tāva             daḷhaṃ katvā samādiya
        dānapāramitaṃ gaccha              yadi bodhiṃ pattumicchasi.
        Yathāpi kumbho sampuṇṇo          yassa kassaci adhokato
        vamatevudakaṃ nissesaṃ             na tattha parirakkhati.
        Tatheva yācake disvā           hīnamukkaṭṭhamajjhime
        dadāhi dānaṃ nissesaṃ            kumbho viya adhokato.
        Na hete ettakāyeva          buddhadhammā bhavissare
        aññepi vicinissāmi             ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ            dutiyaṃ sīlapāramiṃ
        pubbakehi mahesīhi              āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ dutiyaṃ tāva             daḷhaṃ katvā samādiya
        sīlapāramitaṃ gaccha               yadi bodhiṃ pattumicchasi.
        Yathāpi cāmarī vālaṃ 1-          kismiñci paṭilaggitaṃ
        upeti maraṇaṃ tattha              na vikopeti vāladhiṃ.
        Tatheva catūsu bhūmīsu              sīlāni paripūraya
        parirakkha sadā sīlaṃ              cāmarī viya vāladhiṃ.
@Footnote: 1 cha.Ma. camarī vālaṃ, ka. cāmaribālaṃ
        Na hete ettakāyeva          buddhadhammā bhavissare
        aññepi vicinissāmi             ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ            tatiyaṃ nekkhammapāramiṃ
        pubbakehi mahesīhi              āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ tatiyaṃ tāva             daḷhaṃ katvā samādiya
        nekkhammapāramitaṃ 1- gaccha        yadi bodhiṃ pattumicchasi.
        Yathā andughare puriso           2- cīravuttho dukkhaṭṭito 2-
        na tattha rāgaṃ janeti            muttiṃyeva gavesati.
        Tatheva tvaṃ sabbabhave            passa andugharaṃ viya
        nekkhammābhimukho hohi           bhavato parimuttiyā.
        Na hete ettakāyeva          buddhadhammā bhavissare
        aññepi vicinissāmi             ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ            catutthaṃ paññāpāramiṃ
        pubbakehi mahesīhi              āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ catutthaṃ tāva            daḷhaṃ katvā samādiya
        paññāpāramitaṃ gaccha             yadi bodhiṃ pattumicchasi.
        Yathāpi bhikkhu bhikkhanto           hīnamukkaṭṭhamajjhime
        kulāni na vivajjento           evaṃ labhati yāpanaṃ.
        Tatheva tvaṃ sabbakālaṃ            paripucchanto 3- budhaṃ janaṃ
        paññāpāramitaṃ gantvā           sambodhiṃ pāpuṇissasi.
@Footnote: 1 Sī. nekkhammapāramiṃ    2-2 ka. cīravuṭṭho dukkhaṭṭhito   3 cha.Ma. paripucchaṃ
        Na hete ettakāyeva          buddhadhammā bhavissare
        aññepi vicinissāmi             ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ            pañcamaṃ viriyapāramiṃ
        pubbakehi mahesīhi              āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ pañcamaṃ tāva            daḷhaṃ katvā samādiya
        viriyapāramitaṃ gaccha              yadi bodhiṃ pattumicchasi.
        Yathāpi sīho migarājā           nisajjaṭṭhānacaṅkame
        alīnaviriyo hoti               paggahitamano sadā.
        Tatheva tvaṃ sabbabhave            paggaṇha viriyaṃ daḷhaṃ
        viriyapāramitaṃ gantvā            sambodhiṃ pāpuṇissasi.
        Na hete ettakāyeva          buddhadhammā bhavissare
        aññepi vicinissāmi             ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ            chaṭṭhamaṃ khantipāramiṃ
        pubbakehi mahesīhi              āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ chaṭṭhamaṃ tāva            daḷhaṃ katvā samādiya
        tattha advejjhamānaso 1-        sambodhiṃ pāpuṇissasi.
        Yathāpi paṭhavī nāma              sucimpi asucimpi ca
        sabbaṃ sahati nikkhepaṃ             na karoti paṭighaddayaṃ. 2-
        Tatheva tvampi sabbesaṃ           sammānāvamānakkhamo 3-
        khantipāramitaṃ gantvā            sambodhiṃ pāpuṇissasi.
@Footnote: 1 ka. advejjhapanaso  2 ka. paṭighadvayaṃ, cha.Ma. paṭighaṃ tayā  3 Ma. sammānavimānakkhamo
        Na hete ettakāyeva           buddhadhammā bhavissare
        aññepi vicinissāmi              ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ             sattamaṃ saccapāramiṃ
        pubbakehi mahesīhi               āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ sattamaṃ tāva             daḷhaṃ katvā samādiya
        tattha advejjhavacano             sambodhiṃ pāpuṇissasi.
        Yathāpi osadhī nāma              tulābhūtā sadevake
        samaye utuvasse vā             na vokkamati 1- vīthito.
        Tatheva tvampi saccesu            mā vokkamasi 2- vīthito
        saccapāramitaṃ gantvā             sambodhiṃ pāpuṇissasi.
        Na hete ettakāyeva           buddhadhammā bhavissare
        aññepi vicinissāmi              ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ             aṭṭhamaṃ adhiṭṭhānapāramiṃ
        pubbakehi mahesīhi               āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ aṭṭhamaṃ tāva             daḷhaṃ katvā samādiya
        tattha tvaṃ niccalo 3- hutvā       sambodhiṃ pāpuṇissasi.
        Yathāpi pabbato selo            acalo supatiṭṭhito
        na kampati bhūsavātehi             sakaṭṭhāneva tiṭṭhati.
        Tatheva tvampi adhiṭṭhāne          sabbadā acalo bhava
        adhiṭṭhānapāramitaṃ gantvā          sambodhiṃ pāpuṇissasi.
        Na hete ettakāyeva           buddhadhammā bhavissare
        aññepi vicinissāmi              ye dhammā bodhipācanā.
@Footnote: 1 Sī. na okkamati      2 Sī. mā okkami hi     3 ka., cha.Ma. acalo
        Vicinanto tadā dakkhiṃ             navamaṃ mettāpāramiṃ
        pubbakehi mahesīhi               āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ navamaṃ tāva              daḷhaṃ katvā samādiya
        mettāya asamo hohi            yadi bodhiṃ pattumicchasi.
        Yathāpi udakaṃ nāma               kalyāṇe pāpake jane
        samaṃ pharati sītena                pavāheti rajomalaṃ.
        1- Tatheva tvaṃ ahite hite 1-     samaṃ mettāya bhāvaya
        mettāpāramitaṃ gantvā           sambodhiṃ pāpuṇissasi.
        Na hete ettakāyeva           buddhadhammā bhavissare
        aññepi vicinissāmi              ye dhammā bodhipācanā.
        Vicinanto tadā dakkhiṃ             dasamaṃ upekkhāpāramiṃ
        pubbakehi mahesīhi               āsevitaṃ nisevitaṃ.
        Imaṃ tvaṃ dasamaṃ tāva              daḷhaṃ katvā samādiya
        tulābhūto daḷho hutvā           sambodhiṃ pāpuṇissasi.
        Yathāpi paṭhavī nāma               nikkhittaṃ asuciṃ suciṃ
        upekkhati ubhopete             kopānunayavajjitā.
        Tatheva tvampi sukhadukkhe           tulābhūto sadā bhava
        upekkhāpāramitaṃ gantvā          sambodhiṃ pāpuṇissasi.
        Ettakāyeva te loke          ye dhammā bodhipācanā
        tatuddhaṃ 2- natthi aññatra          daḷhaṃ tattha patiṭṭhahi. 3-
@Footnote: 1-1 cha.Ma. tatheva tvampi hitāhite    2 Sī. taduddhaṃ     3 cha.Ma. patiṭṭhaha
        Ime dhamme sammasato            sabhāvasarasalakkhaṇe
        dhammatejena vasudhā              dasasahassī pakampatha.
        Calatī ravatī paṭhavī 1-             ucchuyyantaṃva pīḷitaṃ
        telayantaṃ 2- yathā cakkaṃ          evaṃ kampati medanī. 3-
        4- Saṃkhubhiṃsu samuddā ca            girindo tattha onami
        onamitvā sinerumhi             hiṃhiṃsaddo pavattati. 4-
        Yāvatā parisā āsi             buddhassa parivesane
        pavedhamānā sā  tattha           mucchitā seti bhūmiyaṃ.
        Ghaṭānekasahassāni               kumbhīnañca satā bahū
        sañcuṇṇamathitā tattha              aññamaññaṃ paghaṭṭitā. 5-
        Ubbhiggā tasitā bhītā            bhantā byathitamānasā 6-
        mahājanā samāgamma              dīpaṅkaramupāgamuṃ.
        Kiṃ bhavissati lokassa              kalyāṇamatha pāpakaṃ
        sabbo upadduto 7- loko        taṃ vinodehi cakkhuma.
        Tesaṃ tadā saññāpesi            dīpaṅkaro mahāmuni
        visaṭṭhā hotha mā bhātha           imasmiṃ paṭhavikampane.
        Yamahaṃ ajja byākāsiṃ             buddho loke  bhavissati
        eso sammasati dhammaṃ             pubbakaṃ jinasevitaṃ.
        Tassa sammasato dhammaṃ             buddhabhūmiṃ asesato
        tenāyaṃ kampitā paṭhavī            dasasahassī sadevake.
@Footnote: 1 cha.Ma. calatā ravati pathavī      2 cha.Ma. telayante     3 cha. medinī
@4-4 cha.Ma. ime pāṭhā na dissanti    5 Sī. aññamaññūpaghaṭṭitā
@6 ka. byaṭṭhitamānasā, Ma. byadhitamānasā    7 ka. upaddavo
        Buddhassa vacanaṃ sutvā             mano nibbāyi tāvade
        sabbe maṃ upasaṅkamma             punāpi abhivandisuṃ. 1-
        Samādayitvā buddhaguṇaṃ             daḷhaṃ katvāna mānasaṃ
        dīpaṅkaraṃ namassitvā              āsanā vuṭṭhahiṃ tadā.
        Dibbaṃ mānussikaṃ 2- pupphaṃ          devā mānusakā ubho
        samokiranti pupphehi              vuṭṭhahantassa āsanā.
        Vedayanti ca te sotthiṃ           devā mānusakā ubho
        mahantaṃ patthitaṃ tuyhaṃ              taṃ labhassu yathicchitaṃ.
        Sabbītiyo vivajjantu              soko rogo vivajjatu 3-
        mā te bhavatvantarāyo 4-        phussa khippaṃ bodhimuttamaṃ.
        Yathāpi samaye sampatte           pupphanti pupphino dumā
        tatheva tvaṃ mahāvīra              buddhañāṇena pupphasi. 5-
        Yathā ye keci sambuddhā          pūrayuṃ dasapāramī
        tatheva tvaṃ mahāvīra              pūrehi dasapāramī.
        Yathā ye keci sambuddhā          bodhimaṇḍamhi bujjhare
        tatheva tvaṃ mahāvīra              bujjhassu jinabodhiyaṃ.
        Yathā ye keci sambuddhā          dhammacakkaṃ pavattayuṃ
        tatheva tvaṃ mahāvīra              dhammacakkaṃ pavattaya. 6-
        Puṇṇamāyaṃ 7- yathā cando         parisuddho virocati
        tatheva tvaṃ puṇṇamano             viroca dasasahassiyaṃ.
@Footnote: 1 Sī. abhivādayuṃ            2 cha.Ma. mānusakaṃ          3 cha.Ma. vinassatu
@4 cha.Ma. bhavantvantarāyā     5 cha.Ma. pupphasu           6 Ma. pavattasu
@7 cha.Ma. puṇṇamāye
        Rāhumutto yathā suriyo            tāpena atirocati
        tatheva lokā muñcitvā            viroca siriyā tuvaṃ.
        Yathā yā kāci nadiyo             osaranti mahodadhiṃ
        evaṃ sadevakā lokā             osarantu tavantike.
        Tehi thutippasattho 1- so          dasa dhamme samādiya
        te dhamme paripūrento            pavanaṃ pāvisī tadā.
                       Sumedhakathā niṭṭhitā.
        Tadā te bhojayitvāna             sasaṃghaṃ lokanāyakaṃ
        upagañchuṃ 2- saraṇaṃ tassa            dīpaṅkarassa satthuno.
        Saraṇāgamane kañci                nivesesi tathāgato
        kañci pañcasu sīlesu               sīle dasavidhe paraṃ. 3-
        Kassaci deti sāmaññaṃ              caturo phalamuttame
        kassaci asame dhamme              deti so paṭisambhidā.
        Kassaci varasamāpattiyo             aṭṭha deti narāsabho
        tisso kassaci vijjāyo            chaḷabhiññā pavecchati.
        Tena yogena janakāyaṃ             ovadati mahāmuni
        tena vitthāritaṃ 4- āsi           lokanāthassa sāsanaṃ.
        Mahāhanusabhakkhandho                dīpaṅkarassa nāmako
        bahū jane tārayati                parimoceti duggatiṃ.
@Footnote: 1 cha.Ma. thutappasattho               2 cha.Ma. upagacchuṃ
@3 ka. varaṃ                       4 cha. vitthārikaṃ. evamuparipi
        Bodhaneyyajanaṃ disvā              satasahassepi yojane
        khaṇena upagantvāna               bodheti taṃ mahāmuni.
        Paṭhamābhisamaye buddho              koṭisatamabodhayi
        dutiyābhisamaye nātho              navutikoṭimabodhayi. 1-
        Yadā ca devabhavanamhi              buddho dhammamadesayi
        navutikoṭisahassānaṃ                tatiyābhisamayo ahu.
        Sannipātā tayo āsuṃ             dīpaṅkarassa satthuno
        koṭisatasahassānaṃ                 paṭhamo āsi samāgamo.
        Puna nāradakūṭamhi                 pavivekagate jine
        khīṇāsavā vītamalā                samiṃsu satakoṭiyo.
        Yamhi kāle 2- mahāvīro          sudassanasiluccaye
        navutikoṭisahassehi                pavāresi mahāmuni. 3-
        Ahantena samayena                jaṭilo uggatāpano
        antalikkhamhi caraṇo               pañcābhiññāsu pāragū.
        Dasavīsasahassānaṃ                  dhammābhisamayo ahu
        ekadvinnaṃ abhisamayo 4-           gaṇanāto asaṅkhiyo. 5-
        Vitthāritaṃ bahujaññaṃ                iddhaṃ phītaṃ ahū tadā
        dīpaṅkarassa bhagavato               sāsanaṃ suvisodhitaṃ.
        Cattāri satasahassāni              chaḷabhiññā mahiddhikā
        dīpaṅkaraṃ lokaviduṃ                 parivārenti sabbadā.
@Footnote: 1 ka. satasahasasaṃ abodhayi      2 ka.,Sī. yadā vasi     3 ka.,Sī. tadā muni
@4 cha.Ma. abhisamayā          5 cha.Ma. asaṅkhiyā
        Ye keci tena samayena           jahanti mānusambhavaṃ
        appattamānasā sekhā            garahitā bhavanti te.
        Supupphitaṃ pāvacanaṃ                arahantehi tādihi
        khīṇāsavehi vimalehi              upasobhati sadevake.
        Nagaraṃ rammavatī nāma              sudevo nāma khattiyo
        sumedhā nāma janikā             dīpaṅkarassa satthuno.
        Sumaṅgalo ca tisso ca            ahesuṃ aggasāvakā
        sāgato 1- nāmupaṭṭhāko         dīpaṅkarassa satthuno.
        Nandā ceva sunandā ca           ahesuṃ aggasāvikā
        bodhi tassa bhagavato              pipphalīti pavuccati.
        Asītihatthaṃ ubbedho              dīpaṅkaramahāmuni
        sobhati dīparukkhova               sālarājāva pupphito
        pabhā vidhāvati tassa              samantā dvādasayojane.
        Satasahassavassāni                āyu tassa mahesino
        tāvatā tiṭṭhamāno so           tāresi janataṃ bahuṃ.
        Jotayitvāna saddhammaṃ             santāretvā mahājanaṃ
        jaletvā aggikkhandhova           nibbuto so sasāvako.
        Sā ca iddhi so ca yaso          tāni ca pādesu cakkaratanāni
        sabbaṃ samantarahitaṃ 2-             nanu rittā sabbasaṅkhārāti.
                      Dīpaṅkaravatthukā paṭhamā
@Footnote: 1 Ma. sobhito       2 cha.Ma. tamantarahitaṃ
     Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkheyyaṃ atikkamitvā koṇḍañño
nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte
koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo.
     Tadā bodhisatto vijitāvī nāma cakkavatti hutvā koṭisatasahassasaṅkhayassa 1-
buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Satthā bodhisattaṃ "buddho bhavissatī"ti
byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyādetvā pabbaji.
So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca ca abhiññāyo uppādetvā
aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī
nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma mātā, bhaddo ca
subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca
dve aggasāvikā,  sālakalyāṇī nāma bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ,
vassasatasahassaṃ āyuppamāṇaṃ ahosi.
     Tassa aparabhāge ekaṃ asaṅkheyyaṃ atikkamitvā ekasmiṃyeva kappe cattāro
buddhā nibbattiṃsu maṅgalo sumano revato sobhitoti. Maṅgalassa pana bhagavato
tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye koṭisahassaṃ.
Tatiye navutikoṭiyo. Vemātikabhātā kirassa 2- ānandakumāro nāma navutikoṭisaṅkhyāya
parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi, satthā tassa anupubbikathaṃ
kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ
pubbacaritaṃ 3- olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ
pasāretvā "etha bhikkhavo"ti āha. Sabbe taṃkhaṇaññeva iddhimayapattacīvaradharā
saṭṭhīvassikatthero 4- viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu.
Ayamassa tatiyo sāvakasannipāto ahosi.
     Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā
ahosi, 5- na evaṃ tassa. Tassa  pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ
@Footnote: 1 cha.Ma. koṭisatasahassasaṅkhassa     2 cha. panassa     3 cha.Ma. pubbacariyakaṃ
@4 cha.Ma. saṭaṭhivassikattherā, Sī. saṭṭhivassatherā       5 cha.Ma. hoti
Pharitvā aṭṭhāsi. Rukkhapaṭhavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya
suvaṇṇapaṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahesuṃ. 1-
Ettakaṃ kālaṃ candimasuriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivap-
paricchedo na paññāyittha. Divā suriyālokena viya sattā niccaṃ buddhālokeneva
vicariṃsu. Sāyaṃ pupphitānaṃ kusumānaṃ pāto ravanasakuṇānañca 2- vasena loko
rattindivapparicchedaṃ sallakkhesi. Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti?
no natthīti. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ.
Maṅgalassa pana bhagavato pubbapaṭṭhanāvasena aññesaṃ byāmappabhā viya sarīrappabhā
niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
     So kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro
vaṅkaṭapabbatasadise 3- pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa
dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci.
Mahāsatto "dadāmi brāhmaṇassa puttake"ti haṭṭhapahaṭṭho udakapariyantaṃ paṭhaviṃ
kampetvā 4- dve dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā
passantasseva mahāsattassa mūlakalāpaṃ 5- viya dve dārake khādi. Mahāpurisassa yakkhaṃ
oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ ugghiramānaṃ  tassa mukhaṃ
disvāpi kesaggamattampi domanassaṃ na uppajji, "sudinnaṃ vata me dānan"ti
cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So "imassa me nissandena
anāgate iminā nīhārena sarīrato rasmiyo nikkhamantū"ti paṭṭhanamakāsi. Tassa taṃ
nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
     Aparampissa pubbacaritaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ
disvā "imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī"ti daṇḍakadīpikāveṭhananiyāmena
sakalasarīraṃ veṭhāpetvā ratanamattamakuṭasatasahassaghaṭikaṃ 6- suvaṇṇapātiṃ sappissa pūrāpetvā
@Footnote: 1 cha.Ma. ahosi         2 cha.Ma. ravanakasakuṇānañca, Sī. ravanasakuṇādīnañca
@3 cha.Ma. vaṅkapabbatasadise   4 cha.Ma. kampento
@5 cha. muḷālakalāpaṃ  6 cha.Ma. ratanamattamakulaṃ satasahassagghanikaṃ
Tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ
karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassapissa
lomakūpamattampi usumaṃ na gaṇhi, padumagabbhapaviṭṭhakālo viya ahosi. Dhammo hi nāmesa
attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā:-
                   dhammo have rakkhati dhammacāriṃ
                   dhammo suciṇṇo sukhamāvahāti
                   esānisaṃso dhamme suciṇṇe
                   na duggatiṃ gacchati dhammacārīti. 1-
     Imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ
pharitvā aṭṭhāsi.
    Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā "satthāraṃ nimantessāmī"ti
upasaṅkamitvā madhuradhammakathaṃ sutvā "sve mayhaṃ bhikkhaṃ gaṇhatha bhante"ti
āha. Brāhmaṇa kittakehi te bhikkhūhi atthoti, kittakā pana vo bhante parivārā
bhikkhūti. Tadā satthu paṭhamasannipātoyeva hoti. Tasmā "koṭisatasahassan"ti āha.
"bhante sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā"ti āha. Satthā adhivāsesi. Brāhmaṇo
svātanāya nimantetvā gehaṃ gacchanto cintesi "ahaṃ ettakānaṃ bhikkhūnaṃ
yāgubhattavatthādīni dātuṃ no na sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī"ti. Tassa sā
cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa
uṇhabhāvaṃ janeti. 2- Sakko "ko nu kho maṃ imamhā ṭhānā cāvetukāmo"ti
dibbacakkhunā olokento mahāpurisaṃ disvā "ayaṃ surucibrāhmaṇo buddhappamukhaṃ
bhikkhusaṃghaṃ nimantetvā nisīdanatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ
gahetuṃ vaṭṭatī"ti vaḍḍhakivaṇṇaṃ nimminitvā vāsīpharasuhattho mahāpurisassa purato
pāturahosi. So "atthi nu kho kassaci bhatiyā kattabbakiccan"ti āha. Mahāpuriso
taṃ disvā "kiṃ kammaṃ karissasī"ti āha. Mama ajānanasippaṃ nāma natthi, gehaṃ vā
@Footnote: 1 khu.thera. 26/303/318, khu.jā. 27/102/226, 27/385/378  2 cha.Ma. janesi
Maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmīti. Tenahi mayhaṃ kammaṃ atthīti.
Kiṃ pana te ayyāti. Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanaṭṭhānaṃ
maṇḍapaṃ 1- karissasīti. Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathāti.
Sakkhissāmi tātāti. "sādhu karissāmī"ti gantvā ekaṃ padesaṃ olokesi.
     Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So
"ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū"ti cintetvā olokesi. Tāvadeva
paṭhaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭikā 2-
ahesuṃ, rajatamayesu thambhesu sovaṇṇamayā, maṇimayesu pabāḷamayā ghaṭikā, pabāḷathambhesu
maṇimayā, sattaratanamayesu sattaratanamayā ghaṭikā ahesuṃ. Tato "maṇḍapassa antarantare 3-
kiṅkiṇikajālaṃ olambatū"ti olokesi. Saha olokaneneva kiṅkiṇikajālaṃ olambi,
yassa mandavāteritassa pañcaṅgikasseva turiyassa madhurasaddo niccharati. 4-
Dibbasaṅgītivattanakālo viya ahosi. "antarantarā gandhadāmamālādāmāni olambantū"ti
cintesi. Tāvadeva dāmāni olambiṃsu. "koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ āsanāni ca
ādhārakāni ca paṭhaviṃ bhinditvā uṭṭhahantū"ti cintesi. Tāvadeva uṭṭhahiṃsu. "koṇe
koṇe 5- ekekā udakacāṭiyo uṭṭhahantū"ti cintesi, tāvadeva udakacāṭiyopi
uṭṭhahiṃsu. Sakko ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā "ehi
brāhmaṇa 6- tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī"ti āha. Mahāpuriso gantvā
maṇḍapaṃ olokesi. Olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭṭhaṃ
ahosi, athassa maṇḍapaṃ oloketvā etadahosi "nāyaṃ maṇḍapo manussabhūtena
kato, mayhaṃ pana ajjhāsayaguṇaṃ āgamma addhā sakkassa bhavanaṃ uṇhamahosi, tato sakkena
devaraññā ayaṃ maṇḍapo kārito bhavissatī"ti. "na kho pana me yuttaṃ evarūpe
maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī"ti cintesi.
     Bāhirakadānaṃ hi kittakampi 7- samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti.
Alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ ubbattetvā 8-
@Footnote: 1 cha.Ma. nisīdanamaṇḍapaṃ     2 cha.Ma. ghaṭakā. evamuparipi     3 ka., Ma. antantena
@4 cha.Ma. niggacchati       5 Ma. koṇesu koṇesu         6 cha.Ma. ayya
@7 cha.Ma. tattakampi       8 cha.Ma. hadayamaṃsaṃ vā uppāṭetvā
Dinnakāle bodhisattānaṃ cāgaṃ nissāya  tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa
sīvirājajātake devasikaṃ pañcasatasahassakahāpaṇāni vissajjetvā catūsu nagaradvāresu majjhe
nagare ca dānaṃ 1- dentassa taṃ dānacāgaṃ 1- tuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā
panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni
uppāṭetvā dadamānasseva hāso uppajji, kesaggamattaṃ cittassa aññathattaṃ nāhosi.
Evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso
"sattāhaṃ mayā koṭisatasahassasaṅkhyānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī"ti cintetvā
tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṃghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi.
Gavapānanti mahante mahante kolumbe 2- khīrassa pūretvā uddhanesu āropetvā
ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhataṃ
bhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā
parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānaṃ bhikkhū gaṇhituṃ nappahotiyeva. Te pana bhikkhū
attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbesaṃ bhikkhūnaṃ pattāni dhovāpetvā
bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi.
Saṃghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ. Satthā anumodanaṃ karonto
"ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī"ti upadhārento
"anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho
bhavissatī"ti disvā mahāpurisaṃ āmantetvā "tvaṃ ettakaṃ nāma kālaṃ atikkamitvā
gotamo nāma buddho bhavissasī"ti byākāsi.
     Mahāpuriso byākaraṇaṃ sutvā "ahaṃ kira buddho bhavissāmi, ko me
     gharāvāsena attho, pabbajissāmī"ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya
pahāya satthu santike pabbaji. Pabbajitvā ca buddhavacanaṃ uggaṇhitvā
abhiññā ca samāpattiyo ca nibbattetvā āyūhapariyosāne 3- brahmaloke nibbatti.
@Footnote: 1-1 cha.Ma. dadantassa taṃ dānaṃ   2 cha.Ma. kolambe    3 cha. āyupariyosāne
     Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma
khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve aggasāvakā,
pālito nāmupaṭṭhāko, sīvalī 1- ca asokā ca dve aggasāvikā, nāgarukkho bodhi,
aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ
ekappahāreneva dasasahassacakkavāḷāni ekandhakārāni ahesuṃ. Sabbesu cakkavāḷesu
manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
     Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge
sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte
koṭisatasahassabhikkhū ahesuṃ. Dutiye kāñcanapabbatamhi 2- navutikoṭisatasahassāni, 3-
tatiye asītikoṭisatasahassāni. Tadā bodhisatto 4- atulo nāma nāgarājā ahosi mahiddhiko
mahānubhāvo, so "buddho uppanno"ti sutvā ñātisaṅghaparivuto nāgabhavanā
nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbaturiyehi upahāraṃ
kārāpetvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi.
Sopi naṃ satthā "anāgate buddho bhavissasī"ti byākāsi.
     Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā
nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko,
sonā ca upasonā ca dve aggasāvikā, nāgarukkhova bodhi, navutihatthubbedhaṃ sarīraṃ,
navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.
     Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā
ahesuṃ, paṭhamasannipāte gaṇanā  nāma natthi, dutiye koṭisatasahassabhikkhū ahesuṃ,
tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ
sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ patiṭṭhapetvā tassa satthuno kilesappahāne
vaṇṇaṃ vatvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ "buddho bhavissasī"ti byākāsi.
     Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma
khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā,
@Footnote: 1 cha.Ma. sīvalā        2 cha.Ma. kañcanapabbatamhi
@3 cha.Ma. navutikoṭisahassāni  4 cha.Ma. mahāsatto
Sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi,
asītihatthubbedhaṃ sarīraṃ ahosi, āyu saṭṭhivassasahassānīti.
     Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā
bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu
patiṭṭhāya buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Sopi naṃ "buddho
bhavissasī"ti byākāsi.
     Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā,
mātā sudhammā nāma, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko,
nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ
sarīraṃ ahosi, navutivassasahassāni āyuppamāṇanti.
     Tassa aparabhāge ekaṃ asaṅkheyyaṃ atikkamitvā ekasmiṃ kappe tayo buddhā
nibbattiṃsu anomadassī padumo nāradoti. Anomadassissa pana bhagavato tayo
sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā
bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ
yakkhānaṃ adhipati. So "buddho uppanno"ti sutvā āgantvā buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ adāsi. Satthāpi naṃ "anāgate buddho bhavissasī"ti byākāsi.
     Anomadassissa pana bhagavato nagaraṃ candavatī nāma ahosi, yasavā nāma rājā
pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo
nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi,
aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyūti.
     Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye
tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ
dve satasahassāni. 1- Tadā tathāgate tasmiṃyeva vanasaṇḍe
@Footnote: 1 ka. sahassāni
Vasante bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto
vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ
buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ
katvā payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ
oloketvā "bhikkhusaṃghepi cittaṃ pasādetvā saṃghaṃ vandissatī"ti "bhikkhusaṃgho
āgacchatū"ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīho saṃghe cittaṃ pasādesi. 1-
Satthā tassamānasaṃ oloketvā "anāgate buddho bhavissasī"ti byākāsi.
     Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā
pitā, mātāpi  asamā nāma, sālo ca upasālo ca dve aggasāvakā, varuṇo
nāmupaṭṭhāko, rāmā ca surāmā  ca dve aggasāvikā, soṇarukkho bodhi,
aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassānīti.
     Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā,
paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisatasahassāni, tatiye
asītikoṭisatasahassāni. Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu
aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā
lohitacandanena pūjaṃ akāsi, sopi naṃ "anāgate buddho bhavissasī"ti byākāsi.
     Tassa pana bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo
pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve aggasāvakā,
vāsiṭṭho nāmupaṭṭhāko, uttarā ca phagganī 2- ca dve aggasāvikā, mahāsoṇarukkho
nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.
     Nāradassa buddhassa aparabhāge ekaṃ asaṅkheyyaṃ atikkamitvā ito
kappasatasahassamatthake ekasmiṃ kappe ekoeva padumuttaro nāma buddho udapādi.
@Footnote: 1 cha.Ma. pasādeti          2 cha.Ma. phaggunī
Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye
vebhārapabbate navutikoṭisatasahassāni, 1- tatiye asītikoṭisatasahassāni. 2- Tadā
bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṃghassa sacīvaraṃ dānaṃ
adāsi. Sopi naṃ "anāgate buddho bhavissasī"ti byākāsi. Padumuttarassa pana bhagavato
kāle titthiyā nāma nāhesuṃ, sabbe devamanussā buddhameva saraṇamagamaṃsu. 3-
     Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā
sujātā nāma, devilo 4- ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko,
amittā ca asamā ca dve aggasāvikā, sālarukkho 5- bodhi, sarīraṃ
aṭṭhāsītihatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasayojanāni gaṇhi,
vassasatasahassaṃ āyūti.
     Tassa aparabhāge tiṃsakappasatasahassāni 6- atikkamitvā (ito tiṃsakappasahassamatthake)
sumedho ca sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi
tayo sāvakasannipātā, paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ,
dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo 7-
hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji.
Sopi naṃ "anāgate buddho bhavissasī"ti byākāsi.
     Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātā
sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko,
rāmā ca surāmā ca dve aggasāvikā, mahānimbarukkho 8- bodhi, sarīraṃ
aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassānīti.
@Footnote: 1 cha.Ma. navutikoṭisahassāni     2 cha.Ma. asītikoṭisahassāni     3 cha.Ma. saraṇamakaṃsu
@4 cha. devalo              5 cha.Ma. salalarukkho       6 cha.Ma. sattatikappasahassāni
@7 cha.Ma. brāhmaṇamāṇavo      8 cha.Ma. mahānīparukkho
     Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi  tayo sāvakasannipātā,
paṭhamasannipāte saṭṭhī bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattāḷīsaṃ.
Tadā bodhisatto cakkavattirājā hutvā "buddho uppanno"ti sutvā upasaṅkamitvā
dhammaṃ sutvā buddhappamukhassa bhikkhusaṃghassa saddhiṃ sattaratanehi catumahādīparajjaṃ datvā
tassa 1- santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ
sādhentā buddhappamukhassa bhikkhusaṃghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ
satthā byākāsi.
     Tassa pana bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā,
pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko,
nāgā ca nāgasumālā 2- ca dve aggasāvikā, mahāveḷurukkho 3- bodhi, so kira
4- maṇḍalo chindo 4- ghanakhandho upariniggatāhi mahāsākhāhi morapiñchakalāpo viya
virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassānīti.
     Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī atthadassī
dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissāpi tayo sāvakasannipātā.
Paṭhame koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā
bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāragato hutvā satthu
dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṃghārāmaṃ kāretvā saraṇesu sīlesu
ca patiṭṭhāti. 5- Atha naṃ satthā "aṭṭhārasakappasataccayena buddho bhavissasī"ti byākāsi.
     Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā
candā nāma, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko,
sujātā ca dhammadinnā ca dve aggasāvikā, piyaṅgurukkho 6- bodhi, sarīraṃ
asītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.
     Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, 7-
@Footnote: 1 cha.Ma. satthu             2 cha.Ma. nāgasamālā         3 Sī. mahāveṇurukkho
@4-4 cha.Ma. mandacchiddo      5 cha.Ma. patiṭṭhāsi           6 cha.Ma. kakudharukkho
@7 cha.Ma. aṭṭhāsītisahassāni
Tathā tatiye. Tadā bodhisatto susimo nāma mahiddhiko tāpaso hutvā devalokato
maṇḍāravapupphacchattaṃ āharitvā satthāraṃ pūjayi. 1- Sopi naṃ satthā byākāsi.
     Tassa bhagavato sobhanaṃ nāma nagaraṃ ahosi,  sāgaro nāma rājā pitā,
sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko,
dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ
ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu
vassasatasahassanti.
     Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye sattatikoṭiyo, 2- tatiye
asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca
dibbaturiyehi ca pūjamakāsi. Sopi naṃ satthā byākāsi.
     Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā
sunandā nāma, padumo ca pussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko,
khemā ca saccanāmā 3- ca dve aggasāvikā, rattaṅkururavakarukkho 4- bodhi.
Timbajālotipi 5- vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ
āyūti.
     Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho
nāma buddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte
koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto
uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambūphalaṃ āharitvā
tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā "catunavutikappamatthake buddho
bhavissasī"ti bodhisattaṃ byākāsi.
     Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jeyyaseno 6- nāma rājā,
mātā suphassā nāma, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko,
@Footnote: 1 cha.Ma. pūjesi      2 cha.Ma. navutikoṭiyo    3 cha.Ma. sabbanāmā
@4 Sī. rattakuravakarukkho, cha.Ma. rattaṅkurarukkho
@5 cha.Ma. kakudharukkhotipi, bimbijālotipi Ma. bimbajālotipi
@6 cha.Ma. jayaseno
Sīvalā ca surāmā ca dve aggasāvikā, kaṇṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ
ahosi, vassasatasahassaṃ āyūti.
     Tassa aparabhāge ito dvenavutikappamatthake tisso pussoti 1- ekasmiṃ
kappe dve buddhā nibbattiṃsu. Tissassa pana bhagavato tayo sāvakasannipātā.
Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo.
Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā
isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā "buddho uppanno"ti sutvā
dibbamaṇḍāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ
pūjesi, ākāse pupphavitānaṃ hutvā aṭṭhāsi. Sopi naṃ satthā "ito
dvenavutikappamatthake 2- buddho bhavissasī"ti byākāsi.
     Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasaṭṭho 3- nāma khattiyo,
mātā padumā nāma, brahmadevo ca udayo ca dve aggasāvakā, sumaṅgalo 4-
nāmupaṭṭhāko, pussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ
asītihatthubbedhaṃ 5- ahosi, vassasatasahassaṃ āyūti.
     Tassa aparabhāge pusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā,
paṭhamasannipāte saṭṭhī bhikkhusatasahassāni ahesuṃ, dutiye paññāsa, tatiye dvattiṃsa.
Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike
pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi. Sīlapāramiñca
pūresi. Sopi naṃ "buddho bhavissasī"ti byākāsi.
     Tassa bhagavato kāsi nāma nagaraṃ ahosi, jayaseno nāma rājā pitā,
sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo
nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi,
sarīraṃ aṭṭhapaññāsahatthubbedhaṃ ahosi, navutivassasahassāni āyūti.
@Footnote: 1 cha.Ma. phusso. evamuparipi       2 Sī. dvinavutikappe
@3 cha.Ma. janasandho  4 cha. samaṅgo  5 cha.Ma. saṭṭhihatthubbedhaṃ
     Tassa aparabhāge ito ekanavutikappe vipassī bhagavā udapādi. Tassāpi
tayo sāvakasannipātā, paṭhamasannipāte aṭṭhasaṭṭhī bhikkhusatasahassāni ahesuṃ, dutiye
ekasatasahassaṃ, tatiye ekaasītisahassāni. 1- Tadā bodhisatto mahiddhiko mahānubhāvo
atulo nāma nāgarājā hutvā sattaratanakhacitaṃ suvaṇṇamahāpīṭhaṃ bhagavato adāsi.
Sopi naṃ satthā "ito ekanavutikappe buddho bhavissasī"ti byākāsi.
     Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā,
bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko,
candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ
ahosi, sarīrappabhā samantā 2- sattayojanāni pharitvā aṭṭhāsi, asītivassasahassāni
āyūti.
     Tassa aparabhāge ito ekatiṃsakappe sikhī ca vessabhū cāti dve buddhā
nibbattiṃsu. 3- Sikhissāpi bhagavato tayo sāvakasannipātā, paṭhamasannipāte 4-
bhikkhusatasahassāni ahesuṃ, 4- dutiye asītisahassāni, tatiye sattati. Tadā bodhisatto
arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṃghassa sacīvaraṃ mahādānaṃ pavattetvā
sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi.
Sopi naṃ "ito ekatiṃse kappe buddho bhavissasī"ti byākāsi.
     Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo
pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro
nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi,
sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi,
sattativassasahassāni āyūti.
     Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā,
paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhī.
Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṃghassa sacīvaraṃ
@Footnote: 1 cha.Ma. asītisahassāni         2 cha.Ma. sadā
@3 cha.Ma. ahesuṃ   4-4 cha.Ma. bhikakhusatasahassaṃ ahosi
Mahādānaṃ datvā satthu santike pabbajitvā ācāraguṇasampanno buddharatane
cittīkārapītibahulo ahosi. Sopi naṃ bhagavā "ito ekatiṃsakappe buddho bhavissasī"ti
byākāsi.
     Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī
nāma mātā, soṇo 1- ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko,
rāmā 2- ca supalā 3- ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ
ahosi, saṭṭhī vassasahassāni āyūti.
     Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattiṃsu 4- kakusandho
konāgamano kassapo amhākaṃ bhagavāti. Kakusandhassa bhagavato eko sāvakasannipāto,
tattha cattāḷīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā
buddhappamukhassa bhikkhusaṃghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni 5- ca
datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā byākāsi.
     Kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo
pitā, visākhā nāma brāhmaṇī mātā, vidhūro ca sañjīvo ca dve aggasāvakā,
vuḍḍhijo 6- nāmupaṭṭhāko, sāmā ca sarabbhā 7- ca dve aggasāvikā, mahāsirīsarukkho
bodhi, sarīraṃ cattāḷīsahatthubbedhaṃ ahosi, cattāḷīsa vassasahassāni āyūti.
     Tassa aparabhāge konāgamano 8- nāma satthā udapādi. Tassāpi eko
sāvakasannipāto, tattha  tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma
rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ
bhikkhusaṃghaṃ nimantetvā mahādānaṃ pavattetvā paguṇacīnapaṭakoseyyakambaladukulāni 9- ceva
suvaṇṇapaṭākañca 10-  datvā satthu santike pabbaji. Sopi naṃ satthā byākāsi.
@Footnote: 1 ka. sono          2 cha.Ma. dāmā             3 cha.Ma. samālā
@4 cha.Ma. nibbattā      5 ka. añjanāni bhesajjāni     6 cha.Ma. buddhijo
@7 cha. campā, Ma. rambhā 8 cha.Ma. koṇāgamano         9 cha.Ma. pattuṇṇa.......
@10 cha.Ma. suvaṇṇapādukañca
     Tassa bhagavato sobhanaṃ 1- nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo
pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso 2- ca uttaro ca dve aggasāvakā,
sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho
bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.
     Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova sāvakasannipāto,
tattha vīsati bhikkhusahassāni ahesuṃ. Tadā  bodhisatto jotipālo nāma māṇavo
tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa
mitto ahosi, so tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā 3-
āraddhaviriyo tīṇi piṭakāni uggahetvā vattasampattiyā 4- buddhasāsanaṃ sodheti. 5-
Sopi naṃ satthā byākāsi.
     Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo
pitā, dhanavatī 6- nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā,
sabbamitto nāmupaṭṭhāko, aruṇā 7- ca uruvelā ca dve aggasāvikā, nigrodharukkho
bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyūti.
     Tassa pana bhagavato orabhāge ṭhapetvā imaṃ amhākaṃ sammāsambuddhaṃ
añño buddho nāma natthīti. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike
laddhabyākaraṇo pana bodhisatto ye tena:-
        "manussattaṃ liṅgasampatti          hetu satthāradassanaṃ
        pabbajjā guṇasampatti            adhikāro ca chandatā
        aṭṭhadhammasamodhānā             abhinīhāro samijjhatī"ti 8-
ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena "handa buddhakare
dhamme vicināmi ito cito"ti ussāhaṃ katvā "vicinanto tadā dakkhiṃ,
@Footnote: 1 cha.Ma. sobhavatī          2 ka. bhiyyoso       3 Sī. pasīditvā pabbajitvā
@4 cha.Ma. vattāvattasampattiyā  5 cha.Ma. sobhesi     6 Sī. candavatī
@7 cha.Ma. anuḷā            8 khu. buddha. 33/59/453
Paṭhamaṃ dānapāramin"ti dānapāramitādayo buddhakārakadhammā 1- diṭṭhā, te pūrento
yāva vessantarattabhāvā āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ
ānisaṃsā saṃvaṇṇitā:-
        "evaṃ sabbaṅgasampannā          bodhiyā niyatā narā
        saṃsaraṃ dīghamaddhānaṃ               kappakoṭisatehipi.
        Avīcimhi na uppajjanti           tathā lokantaresu ca
        nijjhāmataṇhākhuppipāsā          na honti kālakañjikā. 2-
        Na honti khuddakā pāṇā         uppajjantāpi duggatiṃ
        jāyamānā manussesu            jaccandhā na bhavanti te.
        Sotavekallatā natthi            na bhavanti mūgapakkhikā
        itthībhāvaṃ na gacchanti            ubhatobyañjanapaṇḍakā.
        Na bhavanti pariyāpannā           bodhiyā niyatā narā
        muttā ānantarikehi            sabbattha suddhagocaRā.
        Micchādiṭṭhiṃ na sevanti           kammakiriyadassanā
        vasamānāpi saggesu             asaññiṃ 3- nūpapajjare.
        Suddhāvāsesu devesu           hetu nāma na vijjati
        nikkhamaninnā 4- sappurisā        visaṃyuttā bhavābhave
        caranti lokatthacariyā 5-         pūrenti sabbapāramin"ti,
te ānisaṃse adhigantvāva āgato. Pāramiyo pūrenatassa ca tassa akittikabrāhmaṇa-
kāle 6- saṅkhabrāhmaṇakāle dhanañjayarājakāle 7- mahāsudassanarājakāle
mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sasapaṇḍitakāle 8-
@Footnote: 1 cha.Ma. buddhakarā dhammā  2 Ma. kālakañcikā, Sī. kālakañjakā  3 cha.Ma. asaññaṃ
@4 cha.Ma. nekkhammaninnā       5 cha.Ma. lokatthacariyāyo, Sī. lokatthacariyāya
@6 cha.Ma. akittibrāhmaṇakāle   7 cha.Ma. dhanañcayarājakāle
@8 cha.Ma. ayaṃ pāṭho na dissati
Sīvirājakāle vessantarakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi.
Ekantena panassa sasapaṇḍitajātake:-
      "bhikkhāya upagataṃ disvā           sakattānaṃ pariccajiṃ
       dānena me samo natthi          esā me dānapāramī"ti 1-
evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramitā 2- nāma jātā.
     Tathā sīlavarājakāle 3- campeyyanāgarājakāle bhūridattanāgarājakāle
chaddantakāle 4- jayadisarājaputtakāle alīnacittakumārakāleti 5- sīlapāramitāya
pūritattabhāvānaṃ pamāṇaṃ 6- nāma natthi. Ekantena panassa saṅkhapālajātake:-
       "sūlehi vijjhayantepi            koṭṭayantepi sattibhi
       bhojaputte na kuppāmi           esā me sīlapāramī"ti 7-
evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramitā nāma jātā.
        Tathā somanassakumārakāle hatthipālakumārakāle ayogharapaṇḍitakāleti mahārajjaṃ
pahāya nekkhammapāramitāya pūritattabhāvānaṃ pamāṇaṃ nāma natthi. Ekantena panassa
cūḷasuttasomajātake:-
        "mahārajjaṃ hatthagataṃ            kheḷapiṇḍaṃva chaḍḍayiṃ
        cajato na hoti lagganaṃ          esā me nekkhammapāramī"ti
evaṃ nissaggatāya 8- rajjaṃ chaḍḍetvā nikkhantassa nekkhammapāramitā paramatthapāramitā
nāma jātā.
     Tathā vidhūrapaṇḍitakāle mahāgovindapaṇḍitakāle kuddālapaṇḍitakāle arakapaṇḍitakāle
bodhiparibbājakakāle mahosadhapaṇḍitakāleti paññāpāramitāya pūritattabhāvānaṃ
pamāṇaṃ nāma natthi. Ekantena panassa sattubhastujātake 9- senakapaṇḍitakāle:-
@Footnote: 1 khu.cariyā. 33/143 (sasapaṇḍitacariya)  2 cha.Ma. paramatthapāramī. evamuparipi
@3 cha.Ma. sīlavanāgarājakāle          4 cha.Ma. chaddantanāgarājakāle
@5 cha.Ma. alīnasattukumārakāle         6 cha.Ma. parimāṇaṃ. evamuparipi
@7 khu.cariyā. 33/91 (saṅkhapālacariya)   8 cha.Ma. nissaṅgatāya  9 cha.Ma. sattubhastajātake
        "paññāya vicinantohaṃ           brāhmaṇaṃ mocayiṃ dukkhā
         paññāya me samo natthi        esā me paññāpāramī"ti
evaṃ antobhastugataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramitā nāma jātā.
        Tathā viriyapāramitādīnampi pūritattabhāvānaṃ pamāṇaṃ nāma natthi. Ekantena
panassa mahājanakajātake:-
        "atīradassī jalamajjhe           matā 1- sabbe ca mānusā
         cittassa aññathā natthi         esā me viriyapāramī"ti
evaṃ mahāsamuddaṃ tarantassa viriyapāramitā paramatthapāramitā nāma jātā.
      Khantivādījātake:-
        "acetanaṃva koṭento          tiṇhena 2- pharasunā mamaṃ
         kāsirāje na kuppāmi         esā me khantipāramī"ti
evaṃ acetanābhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramitā
nāma jātā.
      Mahāsutasomajātake:-
        "saccavācaṃ anurakkhanto         cajitvā mama jīvitaṃ
         mocemi 3- ekasatakkhatye     esā me saccapāramī"ti
evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramitā nāma jātā.
      Mūgapakkhajātake:-
        "mātāpitā na me dessā      attā me na ca dessiyo 4-
         sabbaññutaṃ piyaṃ mayhaṃ           tasmā vattamadhiṭṭhahin"ti 5-
evaṃ jīvitampi pariccajitvā vattaṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramitā
nāma jātā.
@Footnote: 1 cha.Ma. hatā     2 Ma. tikkhena     3 cha.Ma. mocesiṃ
@4 ka. na me dessaṃ mahāyasaṃ   5 khu.cariyā. 33/65 (mūgaphakkhacariyā)
     Ekarājajātake:-
        "na maṃ koci uttasati           napi bhāyāmi kassaci
         mettābalenupatthaddho         ramāmi pavane tadā"ti 1-
evaṃ jīvitampi anavaloketvā 2- mettāyantassa mettāpāramitā paramatthapāramitā nāma
jātā.
      Lomahaṃsajātake:-
        "susāne seyyaṃ kappemi        upanidhāya chavaṭṭhikaṃ 3-
         gāmamaṇḍalā 4- upagantvā     rūpaṃ dassenti anappakan"ti
evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ
uppādentesupi upekkhaṃ anativattantassa upekkhāpāramitā paramatthapāramitā nāma
jātā. Ayamettha saṅkhepo, vitthārato panesa attho cariyāpiṭake gahetabbo.
      Evaṃ pāramiyo pūretvā vessantarattabhāve  ṭhito:-
         "acetanāyaṃ paṭhavī            aviññāya sukhadukkhaṃ
          sāpi dānabalā mayhaṃ         sattakkhattuṃ pakampathā"ti 5-
evaṃ mahāpaṭhavīkampanāni 6- mahāpuññāni katvā āyuhapariyosāne ito cuto
tusitabhavane nibbatti, tattha aññe deve dasahi ṭhānehi adhigaṇhitvā "yāvatāyukaṃ
dibbasampattiṃ anubhavanto manussagaṇanāya saṭṭhivassasatasahassādhikāni
sattapaññāsavassakoṭiyo idāni sattahi divasehi āyukkhayaṃ pāpuṇissatī"ti vatthāni
kilissanti, mālā milāyanti, kacchehi sedā muñcanti, 7- kāye vevaṇṇiyaṃ
okkamati, devo devāsane na saṇṭhahatīti imesu pañcasu pubbanimittesu uppannesu
tāni disvā "suññā vata bho saggā bhavissantī"ti saṃvegajātāhi devatāhi
mahāsattassa pūritapāramibhāvaṃ ñatvā "imasmiṃ idāni aññaṃ devalokaṃ anupagantvā
manussaloke uppajjitvā buddhabhāvaṃ patte puññāni katvā cutā cutā
manussā devalokaṃ paripūressantī"ti cintetvā:-
@Footnote: 1 khu.cariyā. 33/113 (suvaṇṇasāmacariya)     2 cha.Ma. anapaloketvā
@3 cha.Ma. chavaṭṭhikaṃ upanidhāyahaṃ     4 cha.Ma. gāmaṇḍalā, Sī. gomaṇḍalā
@5 khu.cariyā. 33/124 (vessantaracariya)  6 Ma. mahāpathavīkampanādikāraṇāni
@7 cha.Ma. muccanti
         "yadāhaṃ tusite kāye            santusito nāmahaṃ tadā
          dasasahassī samāgantvā           yācanti añjalī 1- mamaṃ.
          Kāloyaṃ te 2- mahāvīra         uppajja mātukucchiyaṃ
          sadevakaṃ tārayanto             bujjhassu amataṃ padan"ti. 3-
    Evaṃ buddhabhāvatthāya āyācito kālaṃ dīpaṃ desaṃ kulaṃ janettiyā āyuparimāṇanti 4-
imāni pañca mahāvilokanāni viloketvā katasanniṭṭhāno tato cuto sakyarājakule
paṭisandhiṃ gahetvā tattha mahāsampattiyā paricāriyamāno 5- anukkamena bhadrayobbanaṃ
anupāpuṇi. Imasmiṃ antare "sato sampajāno ānanda bodhisatto tusitakāyā
cavitvā mātukucchiṃ okkamī"tiādīnaṃ 6- suttapadānañceva tesaṃ aṭṭhakathāya ca vasena
vitthāro veditabbo.
    So tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasadisarajjasiriṃ 7- anubhavamāno
uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā
sañjātasaṃvego tato nivattitvā catutthavāre pabbajitaṃ disvā "sādhu pabbajjā"ti
pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasabhāgaṃ khepetvā
maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā āgatena vissukammadevaputtena
alaṅkatapaṭiyatto rāhulakumārassa 8- jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā
"yāva idaṃ bandhanaṃ na vaḍḍhati, tāvadeva naṃ chindissāmī"ti cintetvā sāyaṃ nagaraṃ
pavisanto:-
         "nibbutā nūna sā mātā           nibbuto nūna so pitā
          nibbutā nūna sā nārī            yassāyaṃ īdiso patī"ti
kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā "ahaṃ imāya
nibbutapadaṃ sāvito"ti gīvato satasahassagghanikaṃ muttāhāraṃ muñcitvā tassā pesetvā
attano bhavanaṃ pavisitvā sirisayane nisinno niddāvasena nāṭakānaṃ vippakāraṃ disvā
@Footnote: 1 cha.Ma. pañjalī         2 cha. kālo kho te, Ma. kālo deva
@3 khu.buddha. 33/66-67/445   4 cha.Ma. āyuppamāṇaṃ
@5 cha.Ma. parihariyamāno  6 Ma.u. 14/200/169
@7 cha.Ma. devalokasiriṃ viya rajjasiriṃ  8 cha.Ma. rāhulabhaddassa
Nibbinnahadayo channaṃ uṭṭhāpetvā kaṇṭhakaṃ 1- āharāpetvā kaṇṭhakaṃ āruyha
channasahāyo dasasahassilokadhātūhi devatāhi kataparivāro mahābhinikkhamanaṃ nikkhamitvā
teneva rattāvasesena tīṇi mahārajjāni atikkamitvā anomānadītīre pabbajitvā
anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno
magadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā tassa vijitaṃ
āgamanatthāya tena gahitapaṭiñño āḷārañca uddakañca  upasaṅkamitvā tesaṃ santike
adhigatavisesena aparituṭṭho chabbassāni mahāpadhānaṃ padahitvā visākhapuṇṇamīdivase
pātova senānigame 2- sujātāya dinnaṃ pāyāsaṃ paribhuñjitvā nerañjarāya nadiyā
suvaṇṇapātiṃ pavāhetvā nerañjarāya tīre mahāvanasaṇḍe nānāsamāpattīhi divasabhāgaṃ
vītināmetvā sāyaṇhasamaye sotthiyena 3- dinnaṃ tiṇamuṭṭhiṃ 4- gahetvā kāḷanāgarājena
abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni santharitvā "na tāvimaṃ pallaṅkaṃ
bhindissāmi, yāva me anupādāya āsavehi cittaṃ na muccissatī"ti 5- paṭiññaṃ katvā
bodhipallaṅke pācīnadisābhimukho nisīditvā suriye anatthaṅgamiteyeva 6- mārabalaṃ
vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā
pacchimayāmāvasāne dasabalacatuvesārajjādisabbabuddhaguṇapaṭimaṇḍitaṃ sabbaññutañāṇaṃ
paṭivijjhantoyeva imaṃ abhidhammanayasamuddaṃ adhigacchi. Evamassa adhigamanidānaṃ veditabbaṃ.
    Evaṃ adhigatābhidhammo ekapallaṅkena nisinnasattāhaṃ, animmissasattāhaṃ,
caṅkamanasattāhaṃ atikkamitvā catutthe sattāhe sayambhūñāṇādhigamena adhigataṃ abhidhammaṃ
vicinitvā aparānipi ajapālamuccalindarājāyatanesu tīṇi sattāhāni vītināmetvā
aṭṭhame sattāhe ajapālanigrodharukkhamūle nisinno dhammagambhīratāpaccavekkhaṇena
appossukkataṃ āpajjamāno dasasahassamahābrahmaparivārena 7- sahampatibrahmunā
āyācitaṃ dhammaṃ desento 8- buddhacakkhunā lokaṃ voloketvā brahmuno ajjhesanaṃ
@Footnote: 1 Sī. kanthakaṃ              2 Sī. senānīnigame         3 cha.Ma. sottiyena
@4 cha.Ma. aṭṭhatiṇamuṭṭhiṃ        5 cha.Ma. vimuccissatīti        6 Sī. anatthamiteyeva
@7 cha.Ma. dasasahassimahābrahmaparivārena    8 cha.Ma. āyācitadhammadesano
Ādāya "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti olokento āḷāruddakānaṃ
kālakatabhāvaṃ ñatvā pañcavaggiyānaṃ bhikkhūnaṃ bahupakārataṃ anussaritvā uṭṭhāyāsanā
kāsikapuraṃ 1- gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷhapuṇṇamīdivase
2- isipatane migadāye pañcavaggiyānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ patvā te ananucchavikena
samudācārena samudācarante saññāpetvā dhammacakkaṃ pavattento
aññākoṇḍaññattherappamukhā 3- aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyesi. Evaṃ yāva
dhammacakkappavattanā desanānidānaṃ veditabbaṃ. Ayameva 4- saṅkhePo. Vitthāro
pana sāṭṭhakathānaṃ ariyapariyesanapabbajjāsuttādīnaṃ 5- vasena veditabbo.
    Evaṃ adhigamanidānadesanānidānasampannassa abhidhammassa aparānipi dūrenidānaṃ,
avidūrenidānaṃ, santikenidānanti tīṇi nidānāni. Tattha dīpaṅkarapādamūlato paṭṭhāya
yāva tusitapurā dūrenidānaṃ veditababaṃ. Tusitapurato paṭṭhāya yāva bodhimaṇḍā
avidūrenidānaṃ. "ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsesu pāricchattakamūlamhi
paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammaṃ kathesī"ti idamassa
santikenidānaṃ. Ayaṃ tāva nidānakathā.
                         Nidānakathā niṭṭhitā.
@Footnote: 1 cha.Ma. kāsipuraṃ               2 cha.Ma. āsāḷhīpuṇṇamadivase
@3 cha.Ma. aññāsikoṇḍaññattherappamukhā     4 cha.Ma. ayamettha
@5 Ma.mū. 12/274/235, khu.su. 25/404/412
                          1. Cittuppādakaṇḍa
                         tikamātikāpadavaṇṇanā
                           ----------
      idāni
          "iti me bhāsamānassa        abhidhammakathaṃ imaṃ
           avikkhittā nisāmetha        dullabhā hi ayaṃ kathā"ti.
      Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā abhidhammo
nāma abhidhammasaṅgaṇīādīni sattappakaraṇāni, dhammasaṅgaṇiyāpi 1- cittuppādakaṇḍādīnaṃ
vasena cattāri kaṇḍāni, cittuppādakaṇḍampi mātikāpadabhājanīyavasena duvidhaṃ, tattha
mātikā ādi, sāpi tikamātikā dukamātikāti duvidhā, tattha tikamātikā ādi,
tikamātikāyapi kusalattikaṃ ādi, 2- kusalattikepi "kusalā dhammā"ti idaṃ padaṃ,
tasmā:-
           ito paṭṭhāya gambhīraṃ          abhidhammakathaṃ imaṃ
           vuccamānaṃ nisāmetha           ekaggā sādhu sādhavoti.
     [1] "kusalā dhammā, akusalā dhammā, abyākatā dhammā"ti ayaṃ tāva
ādipadena laddhanāmo kusalattiko nāma. "sukhāya vedanāya sampayuttā dhammā,
dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā"ti
ayaṃ sabbapadehi laddhanāmo vedanāttiko nāma. Evaṃ ādipadavasena vā sabbapadavasena
vā sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ. Sabbepete 3- pañcadasahi paricchedehi
vavaṭṭhitā. Tikānaṃ hi eko paricchedo, dukānaṃ cuddasa paricchedā. "hetū dhammā
na hetū dhammā"tiādayo cha dukā ganthato ca atthato ca aññamaññasambandhena
pupphakaṇṇikāya 4- ghaṭā viya hutvā ṭhitattā "hetugocchako"ti vuccati. Tato apare
"sappaccayā dhammā, appaccayā dhammā"tiādayo satta dukā aññamaññaṃ
asambandhā kevalaṃ dukasāmaññato uccinitvā uccinitvā visuṃ visuṃ gocchakantare
@Footnote: 1 cha.Ma. dhammasaṅgaṇīpi          2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. sabbeva cete        4 cha.Ma. kaṇṇikā viya
Ṭhapitattā aññehi ca antaradukehi 1- cūḷakattā "cūḷantaradukā"ti veditabbā.
Tato paraṃ āsavadukādīnaṃ channaṃ vasena āsavagocchako, tathā saññojanadukādīnaṃ channaṃ
vasena saññojanagocchako, tathā ganthaoghayoganīvaraṇadukādīnaṃ vasena ganthaoghayoga-
nīvaraṇagocchakā. 2- Parāmāsadukādīnaṃ pañcannaṃ vasena parāmāsagocchakoti sabbepi satta
gocchakāti 3- veditabbā. Tato paraṃ "sārammaṇā dhammā"tiādayo cuddasa dukā
mahantaradukā nāma. Tato upādānadukādayo cha dukā upādānagocchako nāma. Tato
kilesadukādayo aṭṭha dukā kilesagocchako nāma. Tato paraṃ dassanena pahātabba-
dukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā piṭṭhidukā nāma.
"vijjābhāgino dhammā, avijjābhāgino dhammā"tiādayo pana dvācattāḷīsadukā
suttantikadukā nāma. Evaṃ sabbepete pañcadasahi paricchedehi vavaṭṭhitāti veditabbā.
     Evaṃ vavaṭṭhitā panete sappadesavasena 4- dveva koṭṭhāsā honti. Etesu
hi nava tikā ekasattati ca dukā sappadesānaṃ rūpārūpadhammānaṃ pariggahitattā
sappadesā nāma. Avasesā terasa tikā ekasattati ca dukā nippadesā nāma.
Tattha tikesu tāva vedanāttiko vitakkattiko pītittiko uppannattiko atītattiko
cattāro ārammaṇattikāti ime nava tikā sappadesā nāma. Dukesu hetugocchakādīnaṃ
upādānagocchakapariyosānānaṃ navannaṃ gocchakānaṃ pariyosāne tayo tayo dukā,
kilesagocchakapariyosāne cattāro cattāro dukā, cittasampayuttā dhammā
cittavippayuttā dhammā, cittasaṃsaṭṭhā dhammā cittavisaṃsaṭṭhā dhammāti dve dve
mahantaradukā, suttantikadukesu adhivacanadukaṃ niruttidukaṃ paññattidukaṃ
nāmarūpadukanti ime cattāro duke ṭhapetvā avasesā aṭṭhatiṃsa dukā cāti ete
sappadesā nāma. Vuttāvasesā tikadukā sabbepi nippadesāti veditabbā.
     Idāni "kusalā dhammā"tiādīnaṃ mātikāpadānaṃ ayaṃ anupubbapadavaṇṇanā. Kusalasaddo
tāva ārogyānavajjachekasukhavipākesu dissati. Ayañhi "kacci nu bhoto kusalaṃ,
@Footnote: 1 cha.Ma. mahantaradukehi             2 ka. gaṇṭhaoghayoganīvaraṇagocchako
@3 cha.Ma. iti-saddo na dissati        4 cha.Ma. sappadesanippadesavasena
Kacci bhoto anāmayan"tiādīsu 1- ārogye dissati. "katamo pana bhante kāyasamācāro
kusalo? yo kho mahārāja kāyasamācāro anavajjo"ti 2- ca "puna caparaṃ bhante
etadānuttariyaṃ, 3- yathā bhagavā dhammaṃ deseti kusalesu dhammesū"ti 4- ca evamādīsu
anavajje. "kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ, 4- kusalā naccagītassa, susikkhitā
caturitthiyo"tiādīsu 5- cheke. "kusalānaṃ bhikkhave dhammānaṃ samādānahetu kusalassa
kammassa katattā"tiādīsu 6- sukhavipāke. Svāyamidha ārogyepi anavajjepi
sukhavipākepi vattati.
     Dhammasaddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi
"dhammaṃ pariyāpuṇāti suttaṃ geyyan"tiādīsu 7- pariyattiyaṃ dissati. "hetumhi
ñāṇaṃ dhammapaṭisambhidā"tiādīsu 8- hetumhi.
          "na hi dhammo adhammo ca       ubho samavipākino
           adhammo nirayaṃ neti          dhammo pāpeti suggatin"ti 9-
ādīsu guṇe. "tasmiṃ kho pana samaye dhammā honti, 10- dhammesu dhammānupassī
viharatī"tiādīsu 11- nissattanijjīvatāya. Svāyamidhāpi nissattanijjīvatāyameva
vattati.
     Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti
viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā, te akusalasaṅkhāte
kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato osānakaraṇato ñāṇaṃ
kusaṃ nāma, tena kusena vā lātabbāti kusalā, gahetabbā pavattetabbāti attho. Yathā
vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena
ubhayabhāgagataṃ saṅkilesapakkhaṃ lunanti, tasmā kusā viya  lunanti chindantītipi
kusalā. Attano pana sabhāvaṃ dhārentīti dhammā. Dhariyanti 12- vā paccayehi dhārayanti
vā yathāsabhāvatoti dhammā. Na kusalā akusalā, mittapaṭipakkhā amittā viya
@Footnote: 1 khu.jā. 27/146/345, khu.jā. 28/129/51   2 dī.Ma. 13/631/348
@3 Sī. etadanuttariyaṃ    4 dī.Ma. 13/87/64   5 khu.jā. 28/94 (mūgapakkhajātaka)
@6 abhi. 34/431/120  7 aṅ. catukka. 21/102/117  8 abhi. 35/720/360
@9 khu.thera. 26/304/318    10 abhi. 34/121/41
@11 dī.Ma. 10/373/248     12 cha.Ma. dhāriyanti
Lobhādipaṭipakkhā alobhādayo viya ca kusalapaṭipakkhāti attho. Na byākatāti abyākatā,
kusalākusalabhāvena akathitāti attho. Tesu anavajjasukhavipākalakkhaṇā kusalā,
sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.
     Kiṃ panetāni "kusalāti vā dhammāti vā"tiādīni ekatthāni, udāhu
nānatthānīti? kiñcettha yadi tāva etāni ekatthāni, "kusalā dhammā"ti idaṃ
"kusalā kusalā"ti vuttasadisaṃ ahosi. 1- Atha nānatthāni, tikadukānaṃ chakkacatukkabhāvo
āpajjati, padānañca asambandho.
     Yathā hi "kusalā rūpaṃ cakkhumā"ti vutte atthavasena aññamaññaṃ anolokentānaṃ
padānaṃ na koci sambandho, evamidhāpi padānaṃ asambandho āpajjati,
pubbāparasambandharahitāni ca padāni nippayojanāni nāma honti. Yāpi cesā parato
"katame dhammā kusalā"ti pucchā, tāyapi saddhiṃ virodho āpajjati. Neva hi dhammā
kusalā, atha ca panidaṃ vuccati "katame dhammā kusalā"ti. Aparo nayo, yadi etāni
ekatthāni tiṇṇaṃ dhammānaṃ ekattā kusalādīnampi ekattaṃ āpajjati.
Kusalādipadānaṃ 2- hi tiṇṇaṃ dhammānaṃ dhammabhāvena ekattaṃ. Tasmā dhammattayena saddhiṃ
atthato ninnānatthānaṃ kusalādīnampi ekattaṃ āpajjati "yadeva kusalaṃ, taṃ akusalaṃ, taṃ
abyākatan"ti. Athāpi tiṇṇaṃ dhammānaṃ ekattaṃ na sampaṭicchatha, "añño ca kusalaparo
dhammo, añño ca akusalaparo dhammo, añño ca abyākataparo dhammo"ti vadatha.
Evaṃ sante dhammo nāma bhāvo, bhāvato ca añño abhāvoti kusalaparā bhāvasaṅkhātā
dhammā añño akusalaparo dhammo abhāvo siyā, tathā abyākataparopi, tehi ca
añño kusalaparopi. Evaṃ abhāvattaṃ āpannehi dhammehi aññe 3- kusalādayopi
abhāvāyeva siyunti.
     Sabbametaṃ akāraṇaṃ. Kasmā? yathānumativohārasiddhito. Vohāro hi yathā yathā
Atthesu anumato sampaṭicchito, tathā tatheva siddho. Na cāyaṃ "kusalā dhammā"tiādīsu
kusalapubbo dhammābhilāpo dhammaparo ca kusalābhilāpo yathā "kusalā kusalā"ti,
@Footnote: 1 cha.Ma. hoti        2 cha.Ma. kusalādiparānaṃ     3 cha.Ma. anaññe
Evaṃ attano atthavisesābhāvena paṇḍitehi sampaṭicchito, na ca kusalārūpaṃcakkhumāsaddā
viya aññamaññaṃ anolokitatthabhāvena. Kusalasaddo panettha anavajjasukhavipākasaṅkhātassa
atthassa jotakabhāvena 1- sampaṭicchito, akusalasaddo sāvajjadukkhavipākatthajotakattena,
abyākatasaddo avipākatthajotakattena, dhammasaddo sabhāvadhāraṇādiatthajotakattena.
So etesaṃ aññatarānantare vuccamāno attano atthasāmaññaṃ dīpeti.
Sabbeva hi ete sabhāvadhāraṇādinā lakkhaṇena dhammā. Kusalādisaddā cāpi
dhammasaddassa purato vuccamānā attano attano atthavisesaṃ tassa dīpenti. Dhammo hi
kusalo vā hoti akusalo vā abyākato vā. Evamete visuṃ visuṃ vuccamānā attano
attano atthamattadīpakattena sampaṭicchitā. Dhammasaddena saha vuccamānā attano
attano atthasāmaññaatthavisesadīpakattena loke paṇḍitehi sampaṭicchitā. Tasmā
yadetamettha ekatthanānatthataṃ vikappetvā dosāropanakāraṇaṃ vuttaṃ, sabbametaṃ akāraṇaṃ.
Ayantāva kusalattikassa anupubbapadavaṇṇanā. Imināva nayena sesatikadukānampi
nayo veditabbo. Ito paraṃ pana visesamattameva vakkhāmi. 2-
     [2] Sukhāya vedanāyātiādīsu sukhasaddo tāva sukhavedanāsukhamūlasukhārammaṇa-
sukhahetusukhapaccayaṭṭhānaabyāpajjhanibbānādīsu dissati. Ayañhi "sukhassa ca pahānā"ti-
ādīsu 3- sukhavedanāya dissati. Sukho buddhānaṃ uppādo. 4- Sukhā virāgatā loke"ti-
ādīsu 5- sukhamūle. "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"ti-
ādīsu 6- sukhārammaṇe. "sukhassetaṃ bhikkhave adhivacanaṃ yadidaṃ puññānī"tiādīsu 7-
sukhahetumhi. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ, yāva sukhā saggā. 8-
Na te sukhaṃ pajānanti, ye na passanti nandanan"tiādīsu 9- sukhapaccayaṭṭhāne.
"diṭṭhadhammasukhavihārā ete dhammā"tiādīsu 10- abyāpajjhe. "nibbānaṃ paramaṃ
@Footnote: 1 ka. jotanabhāvena                       2 cha.Ma. vakkhāma
@3 Ma.mū. 12/173/134, abhi. 34/165/52     4 khu.dha. 25/194/52
@5 vinaYu. 4/5/5, khu.u. 25/11/105         6 saṃ.kha. 17/60/57
@7 aṅ. sattaka. 23/62/73                 8 Ma.u. 14/255/223
@9 saṃ.sa. 15/11/6                      10 Ma.mū. 12/82/54
Sukhan"tiādīsu 1- nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo. Vedanāsaddo
"viditā vedanā uppajjantī"tiādīsu 2- vedayitasmiṃyeva vattati.
     Dukkhasaddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu
dissati. Ayañhi "dukkhassa ca pahānā"tiādīsu dukkhavedanāyaṃ dissati. "jātipi
dukkhā"tiādīsu 3- dukkhavatthusmiṃ. "yasmā ca kho mahāli rūpaṃ dukkhaṃ dukkhānupatitaṃ
dukkhāvakkantan"tiādīsu dukkhārammaṇe. "dukkho pāpassa uccayo"tiādīsu 4-
dukkhapaccaye. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ, yāva dukkhā
nirayā"tiādīsu 5- dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.
     Vacanattho panettha sukhayatīti sukhā, dukkhayatīti dukkhā, na dukkhā ca na sukhā
cāti adukkhamasukhā. Makāro padasandhivasena vutto. Sabbāpi ārammaṇassa rasaṃ vedayanti 6-
anubhavantīti vedanā. Tāsu iṭṭhānubhavanalakkhaṇā sukhā. Aniṭṭhānubhavanalakkhaṇā dukkhā.
Ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Yo panāyaṃ tīsu padesu sampayuttasaddo,
tassattho samaṃ pakārehi yuttāti sampayuttā. Katarehi  pakārehīti? ekuppādādīhi.
7- "natthi keci dhammā kehici dhammehi sampayuttāti? āmantā"ti 8-
hi imassa pañhassa paṭikkhepe "nanu atthi keci dhammā kehici dhammehi sahagatā
sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā"ti 8- evaṃ
ekuppādādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādādīhi samaṃ
pakārehi yuttāti sampayuttā.
     [3] Vipākattike aññamaññaṃ visiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā,
vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Vipākadhammadhammāti 9- vipākadhammānaṃ
dhammā, vipākajanakā dhammā, 9- yathā jātijarāsabhāvā jātijarāpakatikā sattā
"jātidhammā jarādhammā"ti vuccanti, evaṃ vipākajanakattena 10- vipākasabhāvā
vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ.
@Footnote: 1 khu.dha. 25/203/52      2 Ma.u. 14/208/174       3 dī.Ma. 10/387/260
@4 khu.dha. 25/117/37      5 Ma.u. 14/250/218       6 Sī. vediyanti
@7 cha.Ma. ekuppādatādīhi. evamuparipi     8 abhi. 37/473/285
@9-9 cha.Ma. vipākasabhāvadhammā           10 cha.Ma. vipākajanakaṭṭhena
     [4] Upādinnupādāniyattike ārammaṇakaraṇavasena taṇhādīhi 1- upetena
kammunā ādinnā phalabhāvena gahitāti upādinnā, ārammaṇabhāvaṃ upagantvā
upādānasambandhanena upādānānaṃ hitāti upādāniyā, upādānassa ārammaṇapaccayabhūtānaṃ
etaṃ adhivacanaṃ. Upādinnā ca te upādāniyā cāti upādinnupādāniyā,
sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iti iminā nayena sesapadadvaye
paṭisedhasahito attho veditabbo.
     [5] Saṅkiliṭṭhasaṅkilesikattike saṅkilesetīti saṅkileso, vibādhati
upatāpetīti atatho. Saṅkilesena samannāgatāti saṅkiliṭṭhā. Attānaṃ ārammaṇaṃ katvā
pavattanena saṅkilesaṃ arahanti, saṅkilese vā niyuttā tassa ārammaṇabhāvānatikkamanatoti
saṅkilesikā, saṅkilesassa ārammaṇapaccayabhūtānaṃ etaṃ adhivacanaṃ. Saṅkiliṭṭhā ca te
saṅkilesikā cāti saṅkiliṭṭhasaṅkilesikā. Sesapadadvayaṃ purimattike vuttanayeneva
veditabbaṃ.
     [6] Vitakkattike sampayogavasena vattamānena saha vitakkena savitakkā.
Saha vicārena savicāRā. Savitakkā ca te savicārā cāti savitakkasavicāRā. Ubhayarahitā
avitakkaavicāRā. Vitakkavicāresu vicārova mattā pamāṇaṃ etesanti vicāramattā,
vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te
vicāramattā cāti avitakkavicāramattā.
     [7] Pītittike pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā,
pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā
vedanā vuttā, sā hi sukhadukkhākārappavattiṃ upekkhati, majjhattākārasaṇṭhitattā
tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā
nippītikassa sukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.
     [8] Dassanattike dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānaṃ
dassanato "dassanan"ti vutto. Gotrabhū pana kiñcāpi paṭhamataraṃ passati, yathā
pana rañño santikaṃ kenacideva karaṇīyena āgato 2- puriso dūratova rathikāya carantaṃ
@Footnote: 1 cha.Ma. taṇhādiṭṭhīhi      2 Ma. dūrāgato
Hatthikkhandhagataṃ rājānaṃ disvāpi "diṭṭho te rājā"ti puṭṭho disvāpi
kattabbakiccassa akatattā "na passāmī"ti  āha, evameva nibbānaṃ disvāpi
kattabbassa kilesappahānassābhāvā na "dassanan"ti vuccati, tañhi ñāṇaṃ maggassa
āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena, sesamaggattayañhi paṭhamamaggena
diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kiñci na passati, tasmā
"bhāvanā"ti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.
    [9] Tadanantarattike dassanena pahātabbo hetu etesanti dassanena
pahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade 1- "neva dassanena ca bhāvanāya
ca 1- pahātabbo hetu etesan"ti evamatthaṃ aggahetvā "neva dassanena na
bhāvanāya pahātabbo hetu etesaṃ atthī"ti evamattho gahetabbo. Itarathā hi
ahetukānaṃ aggahaṇaṃ bhaveyya, hetuyeva hi etesaṃ natthi, yo dassanabhāvanāhi pahātabbo
siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ. Hetuyeva hi etesaṃ
neva dassanena na bhāvanāya pahātabboti vutto, na te dhammā. Na ubhayampi
cetaṃ adhippetaṃ. Tasmā neva dassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti
nevadassanena nabhāvanāya pahātabbahetukāti ayamattho gahetabbo.
    [10] Ācayagāmittike kammakilesehi āciyatīti ācayo, paṭisandhicutigatippavattānaṃ
etaṃ nāmaṃ. Tassa kāraṇaṃ hutvā nipphādanakabhāvena taṃ ācayaṃ gacchanti,
yassa vā pavattanti, taṃ puggalaṃ yathāvuttameva ācayaṃ gamentītipi ācayagāmino,
sāsavakusalākusalānaṃ etaṃ adhivacanaṃ. Tatoeva ācayasaṅkhātā cayā apetattā
nibbānaṃ apetaṃ cayāti apacayo, taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti
apacayagāmino, ariyamaggānametaṃ adhivacanaṃ. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ
ācinantā gacchantīti ācayagāmino. Tena citaṃ citaṃ iṭṭhakaṃ viddhaṃsayamāno puriso viya
tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vttaṃ.
@Footnote: 1-1 cha.Ma. neva dassanena na bhāvanāya
     [11] Sekkhattike tīsu sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ etetipi
sekkhā, apariyositasikkhatāya sayameva sikkhantītipi sekkhā. Upari sikkhitabbābhāvato
na sekkhāti asekkhā, vuḍḍhippattā vā sekkhātipi asekkhā, arahattaphaladhammānaṃ
etaṃ adhivacanaṃ. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.
     [12] Parittattike samantato khaṇḍitattā appamattakaṃ parittanti vuccati
"parittaṃ gomayapiṇḍan"tiādīsu 1- viya, imepi appānubhāvatāya parittā viyāti
parittā, kāmāvacaradhammānametaṃ adhivacanaṃ. Kilesavikkhambhanasamatthatāya vipulaphalatāya
dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā oḷāracchandaviriyacittapaññehi
gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato
vā sampayogato vā natthi etesaṃ pamāṇaṃ pamāṇassa ca paṭipakkhāti appamāṇā.
     [13] Parittārammaṇattike parittaṃ ārammaṇaṃ etesanti parittārammaṇā.
Sesapadadvayepi eseva nayo.
     [14] Hīnattike hīnāti lāmakā akusalā dhammā. Hīnappaṇītānaṃ majjhe bhavāti
majjhimā, avasesā tebhūmikā dhammā. Uttamaṭṭhena atippakaṭṭhena ca paṇītā, lokuttarā
dhammā.
     [15] Micchattattike "hitasukhāvahā me bhavissantī"ti evaṃ āsiṃsitāpi tathā
abhāvato "asubhādīsuyeva subhan"tiādiviparītappavattito ca micchāsabhāvāti micchattā,
vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā
cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā
ca te niyatā ca anantarameva phaladānenāti 2- sammattaniyatā. Ubhayathāpi na niyatāti
aniyatā.
     [16] Maggārammaṇattike nibbānaṃ maggati gavesati, kilese vā mārento
gacchatīti maggo, maggo ārammaṇaṃ etesanti maggārammaṇā. Aṭṭhaṅgikopi maggo
paccayaṭṭhena etesaṃ hetūti maggahetukā. Maggasampayuttā vā hetū, magge vā hetūti
maggahetū, te etesaṃ hetūtipi maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca,
@Footnote: 1 saṃ.kha. 17/96/114       2 Ma. phaladānaniyamenāti
Iti maggo hetu etesantipi maggahetukā. Abhibhavitvā pavattanaṭṭhena maggo
adhipati etesanti maggādhipatino.
     [17] Uppannattike uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannā gatā
pavattāti uppannā. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ
uppajjissantīti uppādino.
     [18] Atītattike attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā.
Tadubhayampi na āgatāti anāgatā. Tantaṃ kāraṇaṃ paṭicca uppannāti paccuppannā.
     [19] Anantarattike atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi
eseva nayo.
     [20] Ajjhattattike "evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā"ti
iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhattasaddo
panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu
dissati. "tenānanda bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ
saṇṭhapetabbaṃ 1- ajjhattarato samāhito"tiādīsu 2- hi ayaṃ gocarajjhatte dissati.
"ajjhattaṃ sampasādanaṃ, 3- ajjhattaṃ vā dhammesu dhammānupassī viharatī"tiādīsu 4-
niyakajjhatte. "../../bdpicture/cha ajjhattikāni āyatanānī"tiādīsu 5- ajjhattajjhatte. "ayaṃ kho
panānanda vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ
suññataṃ upasampajja viharatī"tiādīsu 6- visayajjhatte, issariyaṭṭhāneti attho.
Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana niyakajjhatte adhippeto.
Tasmā attano santāne pavattā pāṭipuggalikā dhammā ajjhattāti veditabbā.
Tato bahibhūtā 7- pana indriyabaddhā vā anindriyabaddhā vāti bahiddhā nāma.
Tatiyapadaṃ tadubhayavasena vuttaṃ.
@Footnote: 1 Ma.u. 14/188/161    2 khu.dha. 25/362/80
@3 dī.Sī. 9/468/205, abhi. 34/161/50  4 dī.Ma. 10/383/257
@5 Ma.u. 14/304/279   6 Ma.u. 14/187/160  7 cha.Ma. bāhirabhūtā
     [21] Anantarattiko pana teyeva tippakārepi dhamme ārammaṇaṃ katvā
pavattanavasena vutto.
     [22] Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā,
paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā
cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā,
anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ
ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā.
                      Tikamātikāpadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 53 page 1-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]