ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                        3. Nikkhepakaṇḍavaṇṇanā
                           tikanikkhepakathā
     [985] Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena
vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassapi padabhājananayo 1- vutto,
sesatikadukānaṃ pana eseva vibhajananayo hoti. Yathā hi ettha, evaṃ "katame
dhammā sukhāya vedanāya sampayuttā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ
uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā .pe. Ye
vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā
ṭhapetvā vedanākkhandhaṃ, ime dhammā sukhāya vedanāya sampayuttā"tiādinā
anukkamena sabbatikadukesu sakkā paṇḍitehi vibhajananayaṃ sallakkhetuṃ. Tasmā
taṃ vitthāradesanaṃ nikkhipitvā aññena nātisaṅkhepavitthārena nayena 2-
sabbatikadukadhammavibhāgaṃ dassetuṃ "katame dhammā kusalā"ti nikkhepakaṇḍaṃ āraddhaṃ.
Cittuppādakaṇḍaṃ hi vitthāradesanā, aṭṭhakathākaṇḍaṃ saṅkhepadesanā, idaṃ pana
nikkhepakaṇḍaṃ cittuppādakaṇḍaṃ upādāya saṅkhepo, aṭṭhakathākaṇḍaṃ upādāya
vitthāroti nātisaṅkhittavitthāradhātukaṃ 3- hoti. Tayidaṃ vitthāradesanaṃ nikkhipitvā
desitattāpi heṭṭhā vuttakāraṇavasenāpi nikkhepakaṇḍaṃ nāmāti veditabbaṃ.
Vuttaṃ hetaṃ:-
            "mūlato khandhato cāpi      dvārato cāpi bhūmito
             atthato dhammato cāpi     nāmato cāpi liṅgato
             nikkhipitvā desitattā    `nikkhepo'ti pavuccatī"ti.
     Idaṃ hi "tīṇi kusalamūlānī"tiādinā nayena mūlato nikkhipitvā desitaṃ,
"taṃsampayutto vedanākkhandho"ti khandhato, "taṃsamuṭṭhānaṃ kāyakamman"ti dvārato,
kāyadvārappavattaṃ hi kammaṃ kāyakammanti vuccati. "sukhabhūmiyaṃ kāmāvacare"ti bhūmito
@Footnote: 1 cha.Ma. vibhajananayo      2 cha.Ma. nātisaṅkhepanātivitthāranayena
@3 cha. saṅkhittavitthāradhātukaṃ
Nikkhipitvā desitaṃ. Tattha tattha atthadhammaliṅganāmānaṃ 1- vasena desitattā
atthādīni 2- nikkhipitvā desitaṃ nikkhepakaṇḍaṃ nāmāti veditabbaṃ.
     Tattha kusalapadaniddese tāva tīṇīti gaṇanaparicchedo, kusalāni ca tāni
mūlāni ca, kusalānaṃ vā dhammānaṃ hetupaccayapabhavajanakasamuṭṭhānanibbattakaṭṭhena
mūlānīti kusalamūlāni. Evaṃ atthavasena dassetvā idāni nāmavasena dassetuṃ
"alobho adoso amoho"ti āha. Ettāvatā yasmā mūlena muttaṃ kusalaṃ nāma
natthi, tasmā catubhūmikakusalaṃ tīhi mūlehi pariyādiyitvā dassesi dhammarājā.
Taṃsampayuttoti tehi alobhādīhi sampayutto, tattha alobhena sampayutte
saṅkhārakkhandhe adosāmohāpi alobhena sampayuttasaṅkhārakkhandhagahaṇaṃyeva 3- gacchanti.
Sesadvayavasena sampayogepi eseva nayo. Iti catubhūmikakusalaṃ puna
taṃsampayuttakacatukkhandhavasena pariyādiyitvā dassesi dhammarājā. Taṃsamuṭṭhānanti tehi
alobhādīhi samuṭṭhitaṃ. Imināpi nayena tadeva catubhūmikakusalaṃ tiṇṇaṃ kammadvārānaṃ vasena
pariyādiyitvā dassesi dhammarājā. Evaṃ tāva kusalaṃ tīsu ṭhānesu pariyādiyitvā
desitaṃ. 4-
     [986] Akusalepi eseva nayo. Dvādasannaṃ hi akusalacittānaṃ evampi
mūlena muttaṃ nāma natthīti mūlena pariyādiyitvā dassesi dhammarājā.
Taṃsampayuttacatukkhandhato ca uddhaṃ akusalaṃ nāma natthīti tāneva dvādasa akusalacittāni
catukkhandhavasena pariyādiyitvā dassesi dhammarājā. Kāyakammādivasena pana nesaṃ
pavattisabbhāvato kammadvāravasena pariyādiyitvā dassesi dhammarājā. Yaṃ panettha
"tadekaṭṭhā ca kilesā"tiādi vuttaṃ, tattha ekasmiṃ citte puggale vā ṭhitanti
ekaṭṭhaṃ. Tattha ekasmiṃ citte ṭhitaṃ sahajekaṭṭhaṃ nāma hoti, ekasmiṃ puggale
ṭhitaṃ pahānekaṭṭhaṃ nāma. Tena lobhādinā aññena vā tattha tattha niddiṭṭhena
saha ekasmiṃ ṭhitanti tadekaṭṭhaṃ. Tattha "katame dhammā saṅkiliṭṭhasaṅkilesikā? tīṇi
@Footnote: 1 cha.Ma. atthadhammanāmaliṅgānaṃ                2 cha. atthādīhi
@3 cha.Ma. sampayuttasaṅkhārakkhandhagaṇanaṃyeva         4 cha.Ma. dassitaṃ
Akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti saṅkiliṭṭhattike
"katame dhammā hīnā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca
kilesā"ti hīnattike "katame dhammā akusalā? tīṇi akusalamūlāni lobho doso
moho tadekaṭṭhā ca kilesā"ti imasmiṃ akusalattike. "katame dhammā saṅkiliṭṭhā?
tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti kilesagocchake
"katame dhamme saraṇā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca
kilesā"ti saraṇaduketi imesu ettakesu ṭhānesu sahajekaṭṭhaṃ āgataṃ.
     Dassanenapahātabbattike pana "imāni tīṇi saññojanāni tadekaṭṭhā ca
kilesā"ti dassanenapahātabbahetukattikepi "imāni tīṇi saññojanāni tadekaṭṭhā
ca kilesā"ti puna tattheva "tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā
sīlabbataparāmāso, ime dhammā dassanenapahātabbā. Tadekaṭṭho lobho doso moho,
ime dhammā dassanenapahātabbahetū. Tadekaṭṭhā ca kilesā taṃsampayutto
vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ
vacīkammaṃ manokammaṃ, ime dhammā dassanenapahātabbahetukā"ti sammappadhānavibhaṅge
"tattha katame anuppannā pāpakā akusalā dhammā? tīṇi akusalamūlāni lobho
doso moho tadekaṭṭhā ca kilesā"ti 1- imesu pana ettakesu ṭhānesu pahānekaṭṭhaṃ
āgatanti veditabbaṃ.
     [987] Abyākatapadaniddeso uttānatthoyevāti. Imasmiṃ tike tīṇi
lakkhaṇāni tisso paññattiyo kasiṇugghāṭimākāsaṃ ajjaṭākāsaṃ ākiñcaññāyatanassa
ārammaṇaṃ nirodhasamāpatti ca na labbhantīti 2- vuttaṃ.
     [988] Vedanāttikaniddese sukhabhūmiyanti ettha yathā
tambabhūmi kaṇhabhūmīti tambabhūmikaṇhabhūmiyova vuccanti, evaṃ sukhampi
sukhabhūmi nāma. Yathā ucchubhūmi sālibhūmīti ucchusālīnaṃ uppajjanaṭṭhānāni
vuccanti, evaṃ sukhassa uppajjanaṭṭhānaṃ cittampi sukhabhūmi nāma, taṃ
idha adhippetaṃ. Yasmā pana sā kāmāvacare vā hoti
@Footnote: 1 abhi. 35/391/249         2 cha.Ma. labbhatīti
Rūpāvacarādīsu vā, tasmāssā taṃ pabhedaṃ dassetuṃ "kāmāvacare"tiādi vuttaṃ. Sukhavedanaṃ
ṭhapetvāti yā sā sukhabhūmiyaṃ sukhavedanā, taṃ ṭhapetvā. Taṃsampayuttoti tāya 1-
ṭhapitāya sukhavedanāya sampayutto. Sesapadadvayepi imināva nayena attho
veditabbo. 2-
     Imasmiṃ tike tisso vedanā sabbaṃ rūpaṃ nibbānanti idampi na labbhati.
Ayaṃ hi tiko kusalattike ca alabbhamānehi imehi ca tīhi koṭṭhāsehi muttako
nāma. Ito paresu pana tikadukesu pālito ca atthato ca yaṃ vattabbaṃ siyā,
taṃ sabbaṃ padānukkamena mātikākathāya ceva kusalādīnañca niddese vuttameva.
Yaṃ pana yattha visesamattaṃ, tadeva vakkhāma.
     [991] Tattha vipākattike tāva kiñcāpi arūpadhammā viya rūpadhammāpi
kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti
sārammaṇā arūpadhammāva kammasarikkhakattā "vipākā"ti vuttā bījasarikkhakaphalaṃ viya.
Sālibījasmiṃ hi vapite aṅkurapattādīsu nikkhantesupi "sāliphalan"ti na vuccati,
yadā pana sālisīsaṃ pakkaṃ hoti pariṇataṃ, tadā bījasarikkhako sālīeva "sāliphalan"ti
vuccati, aṅkurapattādīni pana bījajātāni bījato nibbattānīti vuccanti. Evameva
rūpampi "kammajan"ti vā "upādinnan"ti vā vattuṃ vaṭṭati.
     [994] Upādinnattike kiñcāpi khīṇāsavassa khandhā "amhākaṃ mātulatthero,
amhākaṃ cūḷapitutthero"ti vadantānaṃ paresaṃ upādānassa paccayā honti,
maggaphalanibbānāni pana aggahitāni aparāmaṭṭhāni anupādinnāneva. Tāni hi
yathā divasaṃ santatto 3- ayoguḷo makkhikānaṃ abhinisīdanassa paccayo na hoti,
evameva tejussadattā taṇhāmānadiṭṭhivasena gahaṇassa paccayā na honti. Tena
vuttaṃ "ime dhammā anupādinnaanupādāniyā"ti.
     [998] Asaṅkiliṭṭhaasaṅkilesikesupi eseva nayo.
@Footnote: 1 Sī. tāyeva      2 cha.Ma. veditabboti      3 Sī. divasasantatto
     [1000] Vitakkattike vitakkasahajātena vicārena saddhiṃ kusalattike
alabbhamānāva na labbhanti.
     [1003] Pītisahagatattike pītiādayo attanā sahajātadhammānaṃ
pītisahagatādibhāvaṃ datvā sayaṃ piṭṭhivaṭṭakā jātā. Imasmiṃ hi tike dve
domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ upekkhāvedanā rūpaṃ nibbānanti
idampi na labbhati. Ayaṃ hi tiko kusalattike ca alabbhamānehi imehi ca
pañcahi koṭṭhāsehi muttako nāma.
     [1006] Dassanenapahātabbattike saññojanānīti bandhanāni. Sakkāyadiṭṭhīti
vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye sayaṃ vā sati tasmiṃ kāye diṭṭhīti
sakkāyadiṭṭhi. Sīlena sujjhituṃ sakkā, vatena sujjhituṃ sakkā, sīlavatehi sujjhituṃ
sakkāti gahitasamādānaṃ pana sīlabbataparāmāso nāma.
     [1007] Idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya
vuccati. Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci sāsanaṃ. Yathāha
"idheva bhikkhave samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ. Yathāha:-
          "idheva tiṭṭhamānassa            devabhūtassa me sato
           punarāyu 3- ca me laddho       evaṃ jānāhi mārisā"ti. 4-
     Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"ti. 5-
Idha pana lokaṃ upādāya vuttoti veditabbo.
     Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā
iti. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchā-
vinicchayarahitattā diṭṭhipaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā
neva adhigamo atthi, so āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ:-
@Footnote: 1 dī.Sī. 9/279/99    2 Ma.mū. 12/139/98, aṅ.catukka. 21/241/265
@3 pāli. punevāyu      4 dī.Ma. 10/369/244      5 Ma.mū. 12/30/17
            Puthūnaṃ jananādīhi           kāraṇehi puthujjano
            puthujjanantogadhattā        puthu vāyaṃ jano iti. 1-
      So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano.
Yathāha:- "puthū 2- kilese janetīti puthujjano, puthū avihatasakkāyadiṭṭhikāti
puthujjanā, puthū 3- nānāsatthārānaṃ mukhamullokikāti 3- puthujjanā, puthū sabbagatīhi
avuṭṭhitāti puthujjanā, puthū nānābhisaṅkhāre abhisaṅkharontīti  puthujjanā, puthū
nānāoghehi vuyhantīti puthujjanā, puthū nānāsantāpehi santappantīti puthujjanā,
puthū nānāpariḷāhehi paridayhantīti puthujjanā, puthū pañcasu kāmaguṇesu
rattā giddhā gadhitā mucchitā ajjhāpannā 4- laggā laggitā 5- palibuddhāti
puthujjanā, puthū pañcahi nīvaraṇehi āvutā nivutā ophutā 6- pihitā paṭicchannā
paṭikujjhitāti puthujjanā"ti. 7- Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ
nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ, visuṃyeva
saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.
Evametehi "assutavā puthujjano"ti dvīhi padehi ye te:-
          "duve puthujjanā vuttā        buddhenādiccabandhunā
           andho puthujjano eko       kalyāṇeko puthujjano"ti.
     Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
     Ariyānaṃ adassāvītiādīsu ariyāti 8- ārakattā kilesehi anaye na
iriyanato aye iriyanato sadevakena lokena ca araṇīyato buddhā ca paccekabuddhā
ca buddhasāvakā ca vuccanti, buddhāyeva vā idha ariyā. Yathāha "sadevake bhikkhave
loke .pe. Tathāgato ariyoti vuccatī"ti. 9-
@Footnote: 1 su.vi. 1/7/58, pa.sū. 1/2/21, mano. pū. 1/51/49, sārattha.pakā. 2/124 (syā)
@2 cha.Ma. puthu. evamuparipi               3-3 cha.Ma. satthārānaṃ mukhullokikāti
@4 cha.Ma. ajjhosannā, Sī. ajjhopannā     5 Sī. lagitā
@6 cha.Ma. ovutā                     7 khu.mahā. 29/239/179
@8 Ma. ariyā nāma, pa.sū. 1/2/22 mūlapariyāyasuttavaṇṇanāyañca passitabbaṃ
@9 saṃ.Ma. 19/1098/380
     Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca "sappurisā"ti
veditabbā. Te hi lokuttaraguṇayogena sobhaṇā purisāti sappurisā. Sabbeva
vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca,
paccekabuddhatathāgatasāvakā ca. 1- Yathāha:-
                  "yo ve kataññū katavedi dhīro
                   kalyāṇamitto daḷhabhatti ca hoti
                   dukkhitassa sakkacca karoti kiccaṃ
                   tathāvidhaṃ sappurisaṃ vadantī"ti. 2-
     "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvako
vutto, kataññutādīhi buddhā paccekabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo,
na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā
adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto.
Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ
vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye
passanti, na ca te ariyānaṃ dassāvino.
     Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko
vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ
gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti.
Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ 3-
katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā āvuso ariyā"ti.
Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ,
ñāṇadassanameva dassanaṃ. Yathāha "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho
vakkali dhammaṃ passati, so maṃ passatī"ti. 4- Tasmā cakkhunā passantopi ñāṇena
@Footnote: 1 cha.Ma. paccekabuddhā buddhasāvakāpi, papañcasūdaniyañca saṃsandetabbaṃ
@2 khu.jā. 27/2466/541 (syā)    3 cha.Ma. vattapaṭipattiṃ    4 saṃ.kha. 17/87/96
Ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto
ariyabhāvakaraṇadhammānaṃ 1- ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo.
     Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme
avinītoti ettha pana:-
            duvidho vinayo nāma          ekamekattha pañcadhā
            abhāvato tassa ayaṃ          "avinīto"ti vuccati.
     Ayaṃ hi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi
vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro
ñāṇasaṃvaro khantisaṃvaro viriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ
vikkhambhanappahānaṃ samucchedappahānaṃ paṭipassaddhippahānaṃ nissaraṇappahānanti
pañcavidho.
     Tattha "iminā pāṭimokkhasaṃvarena upeto hoti samupeto"ti 2- ayaṃ sīlasaṃvaro.
"rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 3- ayaṃ satisaṃvaro.
                 "yāni sotāni lokasmiṃ [ajitāti bhagavā]
                  sati tesaṃ nivāraṇaṃ
                  sotānaṃ saṃvaraṃ brūmi
                  paññāyete pithiyyare"ti 4-
ayaṃ ñāṇasaṃvaro nāma. "khamo hoti sītassa uṇhassā"ti 5- ayaṃ khantisaṃvaro.
"uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 6- ayaṃ viriyasaṃvaro. Sabbopāyaṃ saṃvaro
yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro "
vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.
     Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva
tamassa, tena tena vipassanāñāṇena tasas tassa anatthassa pahānaṃ. Seyyathīdaṃ:-
@Footnote: 1 cha.Ma. ariyakaradhammānaṃ      2 abhi. 35/511/296
@3 dī.Sī. 9/213/70, Ma.mū. 12/295,349/258,310, saṃ. saḷā. 18/317/220 (syā),
@aṅ. tika. 20/16/108      4 khu. su. 25/1042/532     5 Ma.mū. 12/24/14
@6 Ma.mū. 12/26/15, aṅ. catukka. 21/114/133, aṅ. chakka. 22/329/436 (syā)
Nāmarūpavavaṭṭhānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ,
tasseva aparabhāge 1- kaṅkhāvitaraṇena kathaṃkathibhāvassa, kalāpasammasanena "ahaṃ mamā"ti
gāhassa, maggāmaggavavaṭṭhānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā,
vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena
assādasaññāya, nibbidānupassanāya abhiratisaññāya, muñcitukamyatāñāṇena
amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyā 2-
nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ. Etaṃ
tadaṅgappahānaṃ nāma.
     Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva
udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ
vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano
santāne "diṭṭhigatānaṃ pahānāyā"tiādinā 3- nayena vuttassa samudayapakkhikassa
kilesagaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma.
Yaṃ pana phalakkhaṇe paṭipassaddhattaṃ kilesānaṃ, etaṃ paṭipassaddhippahānaṃ nāma. Yaṃ
sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma.
Sabbampi cetampahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo. Tasmā
"pahānavinayo"ti vuccati. Taṃtaṃpahānavato vā tassa vinayassa sambhavatopetaṃ
"pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.
     Evamayaṃ saṅkhepato duvidho bhedato ca  dasavidho vinayo bhijjanasaṃvarattā 4-
pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi,
tasmā abhāvato tassa ayaṃ "avinīto"ti vuccati. 5- Eseva nayo sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi.
Ninnānākāraṇaṃ hetaṃ atthato. Yathāha "yeva te ariyā, teva te sappurisā. Yeva te
@Footnote: 1 cha.Ma. aparabhāgena       3 abhi. 34/277/84
@2 cha.Ma. dhammaṭṭhitiyaṃ        4 cha.Ma. bhinnasaṃvarattā     5 cha.Ma. vuccatīti
Sappurisā, teva te ariyā. Yoeva so ariyānaṃ dhammo, soeva so sappurisānaṃ
dhammo. Yoeva so sappurisānaṃ dhammo, soeva so ariyānaṃ dhammo. Yeva te
ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā.
Ariyoti vā sappurisoti vā ariyadhammoti vā sappurisadhammoti vā ariyavinayoti
vā sappurisavinayoti vā esese eke ekaṭṭhe same samabhāge tajjāte
taññevā"ti.
     Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ rūpaṃ,
so ahaṃ. Yo ahaṃ, taṃ rūpan"ti rūpañca attānañca advayaṃ samanupassati.
Seyyathāpi nāma telappadīpassa jhāyato "yā acci, so vaṇṇo. Yo vaṇṇo,
sā accī"ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ
attato samanupassatīti evaṃ rūpaṃ "attā"ti diṭṭhipassanāya passati. Rūpavantaṃ vā
attānanti arūpaṃ "attā"ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ
samanupassati. Attani vā rūpanti arūpameva "attā"ti gahetvā pupphasmiṃ gandhaṃ
viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva "attā"ti
gahetvā karaṇḍake maṇiṃ viya attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi
eseva nayo.
     Tattha "rūpaṃ attato samanupassatī"ti suddharūpameva "attā"ti kathitaṃ.
"rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato
.pe. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu sattasu
ṭhānesu arūpaṃ "attā"ti kathitaṃ. "vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ,
vedanāya vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu
ṭhānesu rūpārūpamissako attā kathito. Tattha "rūpaṃ attato samanupassati. Vedanaṃ.
Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu pañcasu ṭhānesu
ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhi. Evamettha paṇṇarasa bhavadiṭṭhiyo,
pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā,
paṭhamamaggavajjhāti veditabbā.
     [1008] Tattha 1- satthari kaṅkhatīti satthu sarīre vā guṇe vā ubhayattha
vā kaṅkhati. Sarīre kaṅkhamāno "dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi
nu kho natthī"ti kaṅkhati. Guṇe kaṅkhamāno "atītānāgatapaccuppannajānanasamatthaṃ
sabbaññutañāṇaṃ atthi nu kho natthī"ti kaṅkhati. Ubhayattha kaṅkhamāno
"asītyānubyañjanabyāmappabhānurañjitāya sarīranipphattiyā 2- samannāgato
sabbañeyyajānanasamatthaṃ sabbaññutañāṇaṃ paṭivijjhitvā ṭhito lokanāyako 3- buddho nāma
atthi nu kho natthī"ti kaṅkhati. Ayaṃ hissa attabhāve guṇe vā kaṅkhanato ubhayattha
kaṅkhati nāma. Vicikicchatīti ārammaṇaṃ nicchetuṃ asakkonto kicchati kilamati.
Nādhimuccatīti tattheva adhimokkhaṃ na labhati. Na sampasīdatīti cittaṃ anāvilaṃ katvā
pasīdituṃ na sakkoti, guṇesu na pasīdati.
     Dhamme kaṅkhatītiādīsu pana "kilese pajahantā cattāro ariyamaggā
paṭipassaddhakilesāni cattāri sāmaññaphalāni maggaphalānaṃ ārammaṇapaccayabhūtaṃ
amatamahānibbānaṃ nāma atthi nu kho natthī"ti kaṅkhantopi "ayaṃ dhammo
niyyāniko nu kho aniyyāniko"ti kaṅkhantopi dhamme kaṅkhati nāma. "cattāro
maggaṭṭhikā 4- cattāro phalaṭṭhikāti idaṃ saṃgharatanaṃ atthi nu kho natthī"ti kaṅkhantopi
"ayaṃ saṃgho supaṭipanno nu kho duppaṭipanno"ti kaṅkhantopi "etasmiṃ saṃgharatane
dinnassa vipākaphalaṃ atthi nu kho natthī"ti kaṅkhantopi saṃghe kaṅkhati nāma.
"tisso pana sikkhā atthi nu kho natthī"ti kaṅkhantopi "tisso sikkhā
sikkhitapaccayena ānisaṃso atthi nu kho natthī"ti kaṅkhantopi sikkhāya kaṅkhati nāma.
     Pubbanto vuccati atītāni khandhadhātāyatanāni, aparanto anāgatāni.
Tattha atītesu khandhādīsu "atītā 5- nu kho na nu kho"ti kaṅkhanto pubbante
kaṅkhati nāma. Anāgatesu "anāgatā nu kho na nu kho"ti kaṅkhanto aparante
kaṅkhati nāma. Ubhayattha kaṅkhanto pubbantāparante kaṅkhati nāma. "dvādasapadikaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 Ma. sarīranibbattiyā        3 cha.Ma. lokatārako
@4 cha.Ma. maggaṭṭhakā             5 cha.Ma. atītāni
Paccayavaṭṭaṃ atthi nu kho natthī"ti kaṅkhanto idappaccayatāpaṭiccasamuppannesu
dhammesu kaṅkhati nāma. Tatrāyaṃ vacanattho. Imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā.
Idappaccayānaṃ bhāvo idappaccayatā. Idappaccayāeva vā idappaccayatā.
Jātiādīnaṃ etaṃ adhivacanaṃ. Jātiādīsu taṃ taṃ paṭicca āgamma samuppannā 1-
paṭiccasamuppannā. Idaṃ vuttaṃ hoti:- idappaccayatāya ca paṭiccasamuppannesu ca
dhammesu kaṅkhatīti.
     [1009] Sīlenāti gosīlādinā. Vatenāti govatādinā. Sīlabbatenāti
tadubhayena. Suddhīti kilesasuddhi, paramatthasuddhibhūtaṃ vā nibbānameva. Tadekaṭṭhāti
idha pahānekaṭṭhaṃ dhuraṃ. Imissā ca pāliyā diṭṭhikileso vicikicchākilesoti
dveyeva āgatā. Lobho doso moho māno thīnaṃ uddhaccaṃ ahirikaṃ anottappanti
ime aṭṭha anāgatā, āharitvā pana dīpetabbā. Ettha hi diṭṭhivicikicchāsu
pahīyamānāsu apāyagamanīyo lobho doso moho māno thīnaṃ uddhaccaṃ ahirikaṃ
anottappanti sabbepime pahānekaṭṭhā hutvā pahīyanti, sahajekaṭṭhaṃ pana
āharitvā dīpetabbaṃ. Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsaha-
gatañcāti pañca cittāni pahīyanti. Tattha dvīsu asaṅkhārikadiṭṭhicittesu
pahīyantesu tehi sahajātā 2- lobho doso moho uddhaccaṃ ahirikaṃ anottappanti
ime kilesā sahajekaṭṭhavasena pahīyanti, sesadiṭṭhikileso ca vicikicchākileso ca
pahānekaṭṭhavasena pahīyanti. Diṭṭhisampayuttasasaṅkhārikacittesupi pahīyantesu tehi
sahajātā lobho doso moho thīnaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā
sahajekaṭṭhavasena pahīyanti, sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena
pahīyanti. Evaṃ pahānekaṭṭhasmiṃyeva sahajekaṭṭhaṃ labbhatīti idaṃ sahajekaṭṭhaṃ āharitvā
dīpayiṃsu.
@Footnote: 1 cha.Ma. samuppannāti      2 cha.Ma. sahajāto. evamuparipi
     Taṃsampayuttoti tehi tadekaṭṭhehi aṭṭhahi kilesehi sampayutto, vinibbhogaṃ
vā katvā tena lobhena tena dosenāti evaṃ ekekena sampayuttatā
dīpetabbā. Tattha lobhe gahite "moho māno thīnaṃ uddhaccaṃ ahirikaṃ
anottappan"ti ayaṃ saṅkhārakkhandho 1- kilesagaṇo lobhasampayutto nāma hoti. 2-
Dose gahite "moho thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ kilesagaṇo
dosasampayutto nāma. Mohe gahite "lobho doso māno thīnaṃ uddhaccaṃ ahirikaṃ
anottappan"ti ayaṃ kilesagaṇo mohasampayutto nāma. Māne gahite tena
sahuppanno "lobho doso moho thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ
kilesagaṇo mānasampayutto nāma. Iminā upāyena tena thīnena, tena uddhaccena,
tena ahirikena, tena anottappena sampayuttoti 3- yojanā kātabbā.
Taṃsamuṭṭhānanti tena lobhena .pe. Tena anottappena samuṭṭhitanti attho.
     Ime dhammā dassanena pahātabbāti ettha dassanaṃ nāma sotāpattimaggo,
tena pahātabbāti attho. Kasmā pana sotāpattimaggo dassanaṃ nāma jātoti?
paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? no na passati.
Disvā kattabbakiccaṃ pana na karoti, saññojanānaṃ appahānato. Tasmā passatīti
na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā
adiṭṭhattāpi "rājānaṃ na passāmī"ti vadanto cettha janapadapuriso nidassanaṃ.
     [1011] Avaseso lobhoti dassanena pahīnāvaseso lobho. Dosamohesupi
eseva nayo. Dassanena hi apāyagamanīyāva pahīnā, tehi pana aññaṃ 4- dassetuṃ
idaṃ vuttaṃ. Tadekaṭṭhāti tehi pāliyaṃ āgatehi tīhi kilesehi sampayogatopi
pahānatopi ekaṭṭhā pañca kilesā.
     [1012] Neva dassanena na bhāvanāyāti idaṃ saññojanādīnaṃ viya tehi
maggehi appahātabbataṃ sandhāya vuttaṃ. Yaṃ pana "sotāpattimaggañāṇena
@Footnote: 1 cha. saṅkhārakkhandhe                2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. sampayutto taṃsampayuttoti       4 cha.Ma. aññe
Abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye
uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"tiādinā 1- nayena kusalādīnaṃ
pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te
upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttanti
veditabbaṃ.
     [1013] Dassanenapahātabbahetukattike "ime dhammā dassanena
pahātabbahetukā"ti niṭṭhapetvā puna "tīṇi saññojanānī"tiādi pahātabbe dassetvā
tadekaṭṭhabhāvena hetū ceva sahetuke ca dassetuṃ vuttaṃ. Tattha kiñcāpi dassanena
pahātabbesu hetūsu lobhasahagato moho lobhena sahetuko hoti, dosasahagato
moho dosena, lobhadosā ca mohenāti pahātabbahetukapade te 2- saṅgahaṃ
gacchanti, vicikicchāsahagato pana moho aññassa sampayuttahetuno abhāvena
hetuyeva, na sahetukoti tassa pahānaṃ dassetuṃ puna "ime dhammā dassanena
pahātabbahetū"ti vuttaṃ.
     [1018] Dutiyapade uddhaccasahagatassa mohassa pahānaṃ dassetuṃ "ime
dhammā bhāvanāya pahātabbahetū"ti vuttaṃ, so hi attanā sampayuttadhamme
sahetuke katvā piṭṭhivaṭṭako jāto. Vicikicchāsahagato viya aññassa
sampayuttahetuno abhāvā pahātabbahetukapadaṃ na bhajati. Tatiyapade avasesā kusalākusalāti 3-
puna akusalaggahaṇaṃ vicikicchāuddhaccasahagatānaṃ mohānaṃ saṅgahatthaṃ kataṃ. Te hi
sampayuttahetuno abhāvā pahātabbahetukā nāma na honti.
     [1029] Parittārammaṇattike ārabbhāti ārammaṇaṃ katvā. Sayaṃ hi
parittā vā hontu mahaggatā vā, paritte dhamme ārammaṇaṃ katvā uppannā
parittārammaṇā. Mahaggate ārammaṇaṃ katvā uppannā mahaggatārammaṇā.
Appamāṇe ārammaṇaṃ katvā uppannā appamāṇārammaṇā. Te pana parittāpi
honti mahaggatāpi appamāṇāpi.
@Footnote: 1 khu.cūḷa. 30/89/22 (syā)      2 cha.Ma. pahātabbahetukapadepete
@3 cha.Ma. avasesā akusalāti
     [1035] Micchattattike ānantarikānīti anantarāyena phaladāyakāni,
mātughātakakammādīnaṃ etaṃ adhivacanaṃ. Tesu hi ekasmimpi kamme kate taṃ
paṭibāhitvā aññaṃ kammaṃ attano vipākassa okāsaṃ kātuṃ na sakkoti.
Sineruppamāṇepi hi suvaṇṇathūpe katvā cakkavāḷamattaṃ vā ratanamayaṃ pākāraṃ
vihāraṃ katvā 1- taṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṃghassa 2- yāvajīvaṃ
cattāro paccaye dadatopi taṃ kammaṃ etesaṃ kammānaṃ vipākaṃ paṭibāhituṃ na
sakkotieva. Yā ca micchādiṭṭhi nitayāti ahetukavādaakiriyavādanatthikavādesu
aññataRā. Taṃ hi gahetvā ṭhitaṃ puggalaṃ buddhasatampi buddhasahassampi bodhetuṃ
na sakkoti.
     [1038] Maggārammaṇattike ariyamaggaṃ ārabbhāti lokuttaramaggaṃ ārammaṇaṃ
katvā, te pana parittāpi honti mahaggatāpi.
     [1039] Maggahetukaniddese paṭhamanayena paccayaṭṭhena hetunā
maggasampayuttakānaṃ khandhānaṃ sahetukabhāvo dassito. Dutiyanayena maggabhūtena
sammādiṭṭhisaṅkhātena hetunā sesamaggaṅgānaṃ 3- sahetukabhāvo dassito. Tatiyanayena
maggena 4- uppannahetūhi sammādiṭṭhiyā sahetukabhāvo dassitoti veditabbo.
     [1040] Adhipatiṃ karitvāti ārammaṇādhipatiṃ katvā. Te ca kho parittadhammāva
honti. Ariyasāvakānaṃ hi attano maggaṃ garuṃ katvā paccavekkhaṇakāle
5- ārammaṇādhipatiṃ katvā labbhati. 5- Cetopariyañāṇena pana ariyasāvako parassa
maggaṃ paccavekkhamāno garuṃ karontopi attanā 6- paṭividdhamaggaṃ 7- viya garuṃ na
karoti. Yamakapāṭihāriyaṃ karontaṃ tathāgataṃ disvā tassa maggaṃ garuṃ karoti na
karotīti? karoti, na pana attano maggaṃ viya. Arahā na kiñci katvā 8- dhammaṃ
garuṃ karoti ṭhapetvā maggaphalanibbānanti etthāpi ayamevattho. Vīmaṃsādhipateyyanti
@Footnote: 1 cha.Ma. kāretvā   2 cha.Ma. saṃghassa                    3 Ma. sesamaggānaṃ
@4 cha.Ma. magge      5-5 cha.Ma. ārammaṇādhipati labbhati       6 Ma. attano
@7 Ma. paṭiladdhamaggaṃ    8 cha.Ma. ayaṃ pāṭho na dissati
Idaṃ sahajātādhipatiṃ dassetuṃ vuttaṃ. Chandaṃ hi jeṭṭhakaṃ katvā maggaṃ bhāventassa
chando adhipati nāma hoti, na maggo. Sesadhammāpi chandādhipatino nāma
honti, na maggādhipatino. Cittepi eseva nayo. Vīmaṃsaṃ pana jeṭṭhakaṃ katvā
maggaṃ bhāventassa vīmaṃsādhipati ceva hoti maggo cāti, sesadhammāpi maggādhipatino
nāma honti. Viriyepi eseva nayo.
     [1041] Uppannattikaniddese jātāti nibbattā, paṭiladdhattabhāvā.
Bhūtātiādīni tesaṃyeva vevacanāni. Jātieva hi bhāvuppattiyā bhūtā. 1- Paccayānaṃ
saṃyoge jātattā sañjātā. Nibbattilakkhaṇaṃ pattattā nibbattā. Upasaggavasena
pana padaṃ vaḍḍhetvā abhinibbattāti vuttā. Pākaṭībhūtāti 2- pātubhūtā. Pubbantato
uddhaṃ pannāti uppannā. Upasaggavasena 3- padaṃ vaḍḍhetvā samuppannāti vuttā.
Nibbattaṭṭheneva uddhaṃ ṭhitāti uṭṭhitā. Paccayasaṃyoge uṭṭhitāti samuṭṭhitā.
Puna upapannāti vacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Uppannaṃsena
saṅgahitāti uppannakoṭṭhāsena gaṇanaṃ gatā. Rūpā vedanā saññā saṅkhārā
viññāṇanti idaṃ nesaṃ sabhāvadassanaṃ. Dutiyapadaniddeso vuttapaṭisedhanayena
veditabbo. Tatiyapadaniddeso uttānatthova.
     Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi
kammassa vipāko duvidho khaṇappatto appatto ca. Tattha khaṇappatto uppanno nāma,
appatto cittānantare vā uppajjatu kappasatasahassātikkame vā, dhuvapaccayaṭṭhena
natthi nāma na hoti, uppādino dhammā nāma jātā. 4- Yathā hi "tiṭṭhate pahāya 5-
poṭṭhapāda arūpī attā saññāmayo, atha imassa purisassa aññāva 6- saññā
uppajjanti, aññāva 6- saññā nirujjhantī"ti 7- ettha āruppe kāmāvacarasaññā
pavattikāle kiñcāpi mūlabhavaṅgasaññā niruddhā, kāmāvacarasaññāya pana niruddhakāle
avassaṃ sā uppajjissatīti arūpasaṅkhāto attā natthīti saṅkhyaṃ agantvā tiṭṭhateva
@Footnote: 1 cha.Ma. jātāeva hi bhāvappattiyā bhūtā       2 ka. pākaṭā bhūtāti
@3 cha.Ma. upasaggena         4 cha. jāto     5 cha.Ma. tiṭṭhateva sāyaṃ
@6 cha.Ma. aññā ca          7 dī.Sī. 9/417/182
Nāmāti jāto, evameva laddhokāsassa kammassa vipāko duvidho .pe. Dhuvapaccayaṭṭhena
natthi nāma na hoti, uppādino dhammā nāma jātā.
     Yadi pana āyūhitaṃ kusalākusalakammaṃ sabbaṃ vipākaṃ dadeyya, aññassa
okāsova na bhaveyya. Taṃ pana duvidhaṃ hoti dhuvavipākaṃ adhuvavipākañca. Tattha
pañca anantariyakammāni, aṭṭha samāpattiyo, cattāro ariyamaggāti etaṃ dhuvavipākaṃ
nāma, taṃ pana khaṇappattampi atthi appattampi. Tattha khaṇappattaṃ uppannaṃ nāma,
appattaṃ anuppannaṃ nāma, tassa vipāko cittānantare vā uppajjatu
kappasatasahassātikkame vā, 1- dhuvapaccayaṭṭhena anuppannaṃ nāma na hoti,
uppādino dhammāyeva nāma jātā. 2- Metteyyabodhisattassa maggo anuppanno
nāma, phalaṃ uppādino dhammāyeva nāma jātā.
     [1044] Atītattikaniddese atītāti khaṇattayaṃ atikkantā. Niruddhāti
nirodhappattā. Vigatāti vibhavaṃ gatā, vigacchitā vā. Vipariṇatāti pakativijahanena
vipariṇāmagatā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Abbhatthaṅgatāti upasaggena
padaṃ vaḍḍhitaṃ. Uppajjitvā vigatāti nibbattitvā vigacchitā. Puna atītavacanena 3-
kāraṇaṃ heṭṭhā vuttameva. Parato anāgatādīsupi eseva nayo. Atītaṃsena saṅgahitāti
atītakoṭṭhāsena gaṇanaṃ gatā. Katame teti? rūpā 4- vedanā saññā saṅkhārā
viññāṇaṃ. Purato 5- anāgatādīsupi eseva nayo.
     [1047] Atītārammaṇattikaniddese atīte dhamme ārabbhātiādīsu
parittamahaggatāva dhammā veditabbā. Te hi atītādīni ārabbha uppajjanti.
     [1050] Ajjattattikaniddese tesaṃ tesanti padadvayena sabbasatte
pariyādiyyati. Ajjhattaṃ paccattanti ubhayaṃ niyakajjhattādhivacanaṃ. Niyakāti 6-
attano 7- jātā. Pāṭipuggalikāti pāṭiekassa pāṭiekassa 8- puggalassa santakā.
@Footnote: 1 cha.Ma. kappasahassātikkame vā    2 cha.Ma. dhammā nāma jātaṃ     3 cha.Ma. atītavacane
@4 cha.Ma. rūpaṃ                  5 cha.Ma. parato             6 cha.Ma. niyatāti
@7 cha. attani                  8 cha.Ma. pāṭiyekkassa pāṭiyekkassa
Upādinnāti sarīraṭṭhakā. Te hi kammanibbattā vā hontu mā vā,
ādinnagahitaparāmaṭṭhavasena pana idha "upādinnā"ti vuttā.
     [1051] Parasattānanti attānaṃ ṭhapetvā avasesasattānaṃ. Parapuggalānanti
tasseva vevacanaṃ. Sesaṃ heṭṭhā vuttasadisameva. Tadubhayanti taṃ ubhayaṃ.
     [1053] Ajjhattārammaṇattikassa paṭhamapade parittamahaggatā dhammā
veditabbā. Dutiye appamāṇāpi. Tatiye parittamahaggatāva. Appamāṇā pana
kālena bahiddhā, kālena ajjhattaṃ ārammaṇaṃ na karonti. Anidassanattikaniddeso 1-
uttānoyevāti.



             The Pali Atthakatha in Roman Book 53 page 403-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10016              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10016              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=663              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=5746              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5204              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5204              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]