ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page403.

3. Nikkhepakaṇḍavaṇṇanā tikanikkhepakathā [985] Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassapi padabhājananayo 1- vutto, sesatikadukānaṃ pana eseva vibhajananayo hoti. Yathā hi ettha, evaṃ "katame dhammā sukhāya vedanāya sampayuttā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā .pe. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ime dhammā sukhāya vedanāya sampayuttā"tiādinā anukkamena sabbatikadukesu sakkā paṇḍitehi vibhajananayaṃ sallakkhetuṃ. Tasmā taṃ vitthāradesanaṃ nikkhipitvā aññena nātisaṅkhepavitthārena nayena 2- sabbatikadukadhammavibhāgaṃ dassetuṃ "katame dhammā kusalā"ti nikkhepakaṇḍaṃ āraddhaṃ. Cittuppādakaṇḍaṃ hi vitthāradesanā, aṭṭhakathākaṇḍaṃ saṅkhepadesanā, idaṃ pana nikkhepakaṇḍaṃ cittuppādakaṇḍaṃ upādāya saṅkhepo, aṭṭhakathākaṇḍaṃ upādāya vitthāroti nātisaṅkhittavitthāradhātukaṃ 3- hoti. Tayidaṃ vitthāradesanaṃ nikkhipitvā desitattāpi heṭṭhā vuttakāraṇavasenāpi nikkhepakaṇḍaṃ nāmāti veditabbaṃ. Vuttaṃ hetaṃ:- "mūlato khandhato cāpi dvārato cāpi bhūmito atthato dhammato cāpi nāmato cāpi liṅgato nikkhipitvā desitattā `nikkhepo'ti pavuccatī"ti. Idaṃ hi "tīṇi kusalamūlānī"tiādinā nayena mūlato nikkhipitvā desitaṃ, "taṃsampayutto vedanākkhandho"ti khandhato, "taṃsamuṭṭhānaṃ kāyakamman"ti dvārato, kāyadvārappavattaṃ hi kammaṃ kāyakammanti vuccati. "sukhabhūmiyaṃ kāmāvacare"ti bhūmito @Footnote: 1 cha.Ma. vibhajananayo 2 cha.Ma. nātisaṅkhepanātivitthāranayena @3 cha. saṅkhittavitthāradhātukaṃ

--------------------------------------------------------------------------------------------- page404.

Nikkhipitvā desitaṃ. Tattha tattha atthadhammaliṅganāmānaṃ 1- vasena desitattā atthādīni 2- nikkhipitvā desitaṃ nikkhepakaṇḍaṃ nāmāti veditabbaṃ. Tattha kusalapadaniddese tāva tīṇīti gaṇanaparicchedo, kusalāni ca tāni mūlāni ca, kusalānaṃ vā dhammānaṃ hetupaccayapabhavajanakasamuṭṭhānanibbattakaṭṭhena mūlānīti kusalamūlāni. Evaṃ atthavasena dassetvā idāni nāmavasena dassetuṃ "alobho adoso amoho"ti āha. Ettāvatā yasmā mūlena muttaṃ kusalaṃ nāma natthi, tasmā catubhūmikakusalaṃ tīhi mūlehi pariyādiyitvā dassesi dhammarājā. Taṃsampayuttoti tehi alobhādīhi sampayutto, tattha alobhena sampayutte saṅkhārakkhandhe adosāmohāpi alobhena sampayuttasaṅkhārakkhandhagahaṇaṃyeva 3- gacchanti. Sesadvayavasena sampayogepi eseva nayo. Iti catubhūmikakusalaṃ puna taṃsampayuttakacatukkhandhavasena pariyādiyitvā dassesi dhammarājā. Taṃsamuṭṭhānanti tehi alobhādīhi samuṭṭhitaṃ. Imināpi nayena tadeva catubhūmikakusalaṃ tiṇṇaṃ kammadvārānaṃ vasena pariyādiyitvā dassesi dhammarājā. Evaṃ tāva kusalaṃ tīsu ṭhānesu pariyādiyitvā desitaṃ. 4- [986] Akusalepi eseva nayo. Dvādasannaṃ hi akusalacittānaṃ evampi mūlena muttaṃ nāma natthīti mūlena pariyādiyitvā dassesi dhammarājā. Taṃsampayuttacatukkhandhato ca uddhaṃ akusalaṃ nāma natthīti tāneva dvādasa akusalacittāni catukkhandhavasena pariyādiyitvā dassesi dhammarājā. Kāyakammādivasena pana nesaṃ pavattisabbhāvato kammadvāravasena pariyādiyitvā dassesi dhammarājā. Yaṃ panettha "tadekaṭṭhā ca kilesā"tiādi vuttaṃ, tattha ekasmiṃ citte puggale vā ṭhitanti ekaṭṭhaṃ. Tattha ekasmiṃ citte ṭhitaṃ sahajekaṭṭhaṃ nāma hoti, ekasmiṃ puggale ṭhitaṃ pahānekaṭṭhaṃ nāma. Tena lobhādinā aññena vā tattha tattha niddiṭṭhena saha ekasmiṃ ṭhitanti tadekaṭṭhaṃ. Tattha "katame dhammā saṅkiliṭṭhasaṅkilesikā? tīṇi @Footnote: 1 cha.Ma. atthadhammanāmaliṅgānaṃ 2 cha. atthādīhi @3 cha.Ma. sampayuttasaṅkhārakkhandhagaṇanaṃyeva 4 cha.Ma. dassitaṃ

--------------------------------------------------------------------------------------------- page405.

Akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti saṅkiliṭṭhattike "katame dhammā hīnā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti hīnattike "katame dhammā akusalā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti imasmiṃ akusalattike. "katame dhammā saṅkiliṭṭhā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti kilesagocchake "katame dhamme saraṇā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti saraṇaduketi imesu ettakesu ṭhānesu sahajekaṭṭhaṃ āgataṃ. Dassanenapahātabbattike pana "imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā"ti dassanenapahātabbahetukattikepi "imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā"ti puna tattheva "tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanenapahātabbā. Tadekaṭṭho lobho doso moho, ime dhammā dassanenapahātabbahetū. Tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanenapahātabbahetukā"ti sammappadhānavibhaṅge "tattha katame anuppannā pāpakā akusalā dhammā? tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā"ti 1- imesu pana ettakesu ṭhānesu pahānekaṭṭhaṃ āgatanti veditabbaṃ. [987] Abyākatapadaniddeso uttānatthoyevāti. Imasmiṃ tike tīṇi lakkhaṇāni tisso paññattiyo kasiṇugghāṭimākāsaṃ ajjaṭākāsaṃ ākiñcaññāyatanassa ārammaṇaṃ nirodhasamāpatti ca na labbhantīti 2- vuttaṃ. [988] Vedanāttikaniddese sukhabhūmiyanti ettha yathā tambabhūmi kaṇhabhūmīti tambabhūmikaṇhabhūmiyova vuccanti, evaṃ sukhampi sukhabhūmi nāma. Yathā ucchubhūmi sālibhūmīti ucchusālīnaṃ uppajjanaṭṭhānāni vuccanti, evaṃ sukhassa uppajjanaṭṭhānaṃ cittampi sukhabhūmi nāma, taṃ idha adhippetaṃ. Yasmā pana sā kāmāvacare vā hoti @Footnote: 1 abhi. 35/391/249 2 cha.Ma. labbhatīti

--------------------------------------------------------------------------------------------- page406.

Rūpāvacarādīsu vā, tasmāssā taṃ pabhedaṃ dassetuṃ "kāmāvacare"tiādi vuttaṃ. Sukhavedanaṃ ṭhapetvāti yā sā sukhabhūmiyaṃ sukhavedanā, taṃ ṭhapetvā. Taṃsampayuttoti tāya 1- ṭhapitāya sukhavedanāya sampayutto. Sesapadadvayepi imināva nayena attho veditabbo. 2- Imasmiṃ tike tisso vedanā sabbaṃ rūpaṃ nibbānanti idampi na labbhati. Ayaṃ hi tiko kusalattike ca alabbhamānehi imehi ca tīhi koṭṭhāsehi muttako nāma. Ito paresu pana tikadukesu pālito ca atthato ca yaṃ vattabbaṃ siyā, taṃ sabbaṃ padānukkamena mātikākathāya ceva kusalādīnañca niddese vuttameva. Yaṃ pana yattha visesamattaṃ, tadeva vakkhāma. [991] Tattha vipākattike tāva kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhakattā "vipākā"ti vuttā bījasarikkhakaphalaṃ viya. Sālibījasmiṃ hi vapite aṅkurapattādīsu nikkhantesupi "sāliphalan"ti na vuccati, yadā pana sālisīsaṃ pakkaṃ hoti pariṇataṃ, tadā bījasarikkhako sālīeva "sāliphalan"ti vuccati, aṅkurapattādīni pana bījajātāni bījato nibbattānīti vuccanti. Evameva rūpampi "kammajan"ti vā "upādinnan"ti vā vattuṃ vaṭṭati. [994] Upādinnattike kiñcāpi khīṇāsavassa khandhā "amhākaṃ mātulatthero, amhākaṃ cūḷapitutthero"ti vadantānaṃ paresaṃ upādānassa paccayā honti, maggaphalanibbānāni pana aggahitāni aparāmaṭṭhāni anupādinnāneva. Tāni hi yathā divasaṃ santatto 3- ayoguḷo makkhikānaṃ abhinisīdanassa paccayo na hoti, evameva tejussadattā taṇhāmānadiṭṭhivasena gahaṇassa paccayā na honti. Tena vuttaṃ "ime dhammā anupādinnaanupādāniyā"ti. [998] Asaṅkiliṭṭhaasaṅkilesikesupi eseva nayo. @Footnote: 1 Sī. tāyeva 2 cha.Ma. veditabboti 3 Sī. divasasantatto

--------------------------------------------------------------------------------------------- page407.

[1000] Vitakkattike vitakkasahajātena vicārena saddhiṃ kusalattike alabbhamānāva na labbhanti. [1003] Pītisahagatattike pītiādayo attanā sahajātadhammānaṃ pītisahagatādibhāvaṃ datvā sayaṃ piṭṭhivaṭṭakā jātā. Imasmiṃ hi tike dve domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ upekkhāvedanā rūpaṃ nibbānanti idampi na labbhati. Ayaṃ hi tiko kusalattike ca alabbhamānehi imehi ca pañcahi koṭṭhāsehi muttako nāma. [1006] Dassanenapahātabbattike saññojanānīti bandhanāni. Sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye sayaṃ vā sati tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. Sīlena sujjhituṃ sakkā, vatena sujjhituṃ sakkā, sīlavatehi sujjhituṃ sakkāti gahitasamādānaṃ pana sīlabbataparāmāso nāma. [1007] Idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci sāsanaṃ. Yathāha "idheva bhikkhave samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ. Yathāha:- "idheva tiṭṭhamānassa devabhūtassa me sato punarāyu 3- ca me laddho evaṃ jānāhi mārisā"ti. 4- Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"ti. 5- Idha pana lokaṃ upādāya vuttoti veditabbo. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchā- vinicchayarahitattā diṭṭhipaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi, so āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ:- @Footnote: 1 dī.Sī. 9/279/99 2 Ma.mū. 12/139/98, aṅ.catukka. 21/241/265 @3 pāli. punevāyu 4 dī.Ma. 10/369/244 5 Ma.mū. 12/30/17

--------------------------------------------------------------------------------------------- page408.

Puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanantogadhattā puthu vāyaṃ jano iti. 1- So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha:- "puthū 2- kilese janetīti puthujjano, puthū avihatasakkāyadiṭṭhikāti puthujjanā, puthū 3- nānāsatthārānaṃ mukhamullokikāti 3- puthujjanā, puthū sabbagatīhi avuṭṭhitāti puthujjanā, puthū nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthū nānāoghehi vuyhantīti puthujjanā, puthū nānāsantāpehi santappantīti puthujjanā, puthū nānāpariḷāhehi paridayhantīti puthujjanā, puthū pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhāpannā 4- laggā laggitā 5- palibuddhāti puthujjanā, puthū pañcahi nīvaraṇehi āvutā nivutā ophutā 6- pihitā paṭicchannā paṭikujjhitāti puthujjanā"ti. 7- Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ, visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi "assutavā puthujjano"ti dvīhi padehi ye te:- "duve puthujjanā vuttā buddhenādiccabandhunā andho puthujjano eko kalyāṇeko puthujjano"ti. Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti 8- ārakattā kilesehi anaye na iriyanato aye iriyanato sadevakena lokena ca araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhāyeva vā idha ariyā. Yathāha "sadevake bhikkhave loke .pe. Tathāgato ariyoti vuccatī"ti. 9- @Footnote: 1 su.vi. 1/7/58, pa.sū. 1/2/21, mano. pū. 1/51/49, sārattha.pakā. 2/124 (syā) @2 cha.Ma. puthu. evamuparipi 3-3 cha.Ma. satthārānaṃ mukhullokikāti @4 cha.Ma. ajjhosannā, Sī. ajjhopannā 5 Sī. lagitā @6 cha.Ma. ovutā 7 khu.mahā. 29/239/179 @8 Ma. ariyā nāma, pa.sū. 1/2/22 mūlapariyāyasuttavaṇṇanāyañca passitabbaṃ @9 saṃ.Ma. 19/1098/380

--------------------------------------------------------------------------------------------- page409.

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca "sappurisā"ti veditabbā. Te hi lokuttaraguṇayogena sobhaṇā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhatathāgatasāvakā ca. 1- Yathāha:- "yo ve kataññū katavedi dhīro kalyāṇamitto daḷhabhatti ca hoti dukkhitassa sakkacca karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadantī"ti. 2- "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvako vutto, kataññutādīhi buddhā paccekabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino. Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti. Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ 3- katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā āvuso ariyā"ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇadassanameva dassanaṃ. Yathāha "kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī"ti. 4- Tasmā cakkhunā passantopi ñāṇena @Footnote: 1 cha.Ma. paccekabuddhā buddhasāvakāpi, papañcasūdaniyañca saṃsandetabbaṃ @2 khu.jā. 27/2466/541 (syā) 3 cha.Ma. vattapaṭipattiṃ 4 saṃ.kha. 17/87/96

--------------------------------------------------------------------------------------------- page410.

Ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyabhāvakaraṇadhammānaṃ 1- ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo. Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana:- duvidho vinayo nāma ekamekattha pañcadhā abhāvato tassa ayaṃ "avinīto"ti vuccati. Ayaṃ hi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro viriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭipassaddhippahānaṃ nissaraṇappahānanti pañcavidho. Tattha "iminā pāṭimokkhasaṃvarena upeto hoti samupeto"ti 2- ayaṃ sīlasaṃvaro. "rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 3- ayaṃ satisaṃvaro. "yāni sotāni lokasmiṃ [ajitāti bhagavā] sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare"ti 4- ayaṃ ñāṇasaṃvaro nāma. "khamo hoti sītassa uṇhassā"ti 5- ayaṃ khantisaṃvaro. "uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 6- ayaṃ viriyasaṃvaro. Sabbopāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro " vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo. Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tasas tassa anatthassa pahānaṃ. Seyyathīdaṃ:- @Footnote: 1 cha.Ma. ariyakaradhammānaṃ 2 abhi. 35/511/296 @3 dī.Sī. 9/213/70, Ma.mū. 12/295,349/258,310, saṃ. saḷā. 18/317/220 (syā), @aṅ. tika. 20/16/108 4 khu. su. 25/1042/532 5 Ma.mū. 12/24/14 @6 Ma.mū. 12/26/15, aṅ. catukka. 21/114/133, aṅ. chakka. 22/329/436 (syā)

--------------------------------------------------------------------------------------------- page411.

Nāmarūpavavaṭṭhānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāge 1- kaṅkhāvitaraṇena kathaṃkathibhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavaṭṭhānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyā 2- nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ. Etaṃ tadaṅgappahānaṃ nāma. Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne "diṭṭhigatānaṃ pahānāyā"tiādinā 3- nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭipassaddhattaṃ kilesānaṃ, etaṃ paṭipassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetampahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo. Tasmā "pahānavinayo"ti vuccati. Taṃtaṃpahānavato vā tassa vinayassa sambhavatopetaṃ "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhijjanasaṃvarattā 4- pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ "avinīto"ti vuccati. 5- Eseva nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākāraṇaṃ hetaṃ atthato. Yathāha "yeva te ariyā, teva te sappurisā. Yeva te @Footnote: 1 cha.Ma. aparabhāgena 3 abhi. 34/277/84 @2 cha.Ma. dhammaṭṭhitiyaṃ 4 cha.Ma. bhinnasaṃvarattā 5 cha.Ma. vuccatīti

--------------------------------------------------------------------------------------------- page412.

Sappurisā, teva te ariyā. Yoeva so ariyānaṃ dhammo, soeva so sappurisānaṃ dhammo. Yoeva so sappurisānaṃ dhammo, soeva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyoti vā sappurisoti vā ariyadhammoti vā sappurisadhammoti vā ariyavinayoti vā sappurisavinayoti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā"ti. Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ rūpaṃ, so ahaṃ. Yo ahaṃ, taṃ rūpan"ti rūpañca attānañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato "yā acci, so vaṇṇo. Yo vaṇṇo, sā accī"ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato samanupassatīti evaṃ rūpaṃ "attā"ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ "attā"ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva "attā"ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva "attā"ti gahetvā karaṇḍake maṇiṃ viya attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo. Tattha "rūpaṃ attato samanupassatī"ti suddharūpameva "attā"ti kathitaṃ. "rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato .pe. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu sattasu ṭhānesu arūpaṃ "attā"ti kathitaṃ. "vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha "rūpaṃ attato samanupassati. Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhi. Evamettha paṇṇarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

--------------------------------------------------------------------------------------------- page413.

[1008] Tattha 1- satthari kaṅkhatīti satthu sarīre vā guṇe vā ubhayattha vā kaṅkhati. Sarīre kaṅkhamāno "dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī"ti kaṅkhati. Guṇe kaṅkhamāno "atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī"ti kaṅkhati. Ubhayattha kaṅkhamāno "asītyānubyañjanabyāmappabhānurañjitāya sarīranipphattiyā 2- samannāgato sabbañeyyajānanasamatthaṃ sabbaññutañāṇaṃ paṭivijjhitvā ṭhito lokanāyako 3- buddho nāma atthi nu kho natthī"ti kaṅkhati. Ayaṃ hissa attabhāve guṇe vā kaṅkhanato ubhayattha kaṅkhati nāma. Vicikicchatīti ārammaṇaṃ nicchetuṃ asakkonto kicchati kilamati. Nādhimuccatīti tattheva adhimokkhaṃ na labhati. Na sampasīdatīti cittaṃ anāvilaṃ katvā pasīdituṃ na sakkoti, guṇesu na pasīdati. Dhamme kaṅkhatītiādīsu pana "kilese pajahantā cattāro ariyamaggā paṭipassaddhakilesāni cattāri sāmaññaphalāni maggaphalānaṃ ārammaṇapaccayabhūtaṃ amatamahānibbānaṃ nāma atthi nu kho natthī"ti kaṅkhantopi "ayaṃ dhammo niyyāniko nu kho aniyyāniko"ti kaṅkhantopi dhamme kaṅkhati nāma. "cattāro maggaṭṭhikā 4- cattāro phalaṭṭhikāti idaṃ saṃgharatanaṃ atthi nu kho natthī"ti kaṅkhantopi "ayaṃ saṃgho supaṭipanno nu kho duppaṭipanno"ti kaṅkhantopi "etasmiṃ saṃgharatane dinnassa vipākaphalaṃ atthi nu kho natthī"ti kaṅkhantopi saṃghe kaṅkhati nāma. "tisso pana sikkhā atthi nu kho natthī"ti kaṅkhantopi "tisso sikkhā sikkhitapaccayena ānisaṃso atthi nu kho natthī"ti kaṅkhantopi sikkhāya kaṅkhati nāma. Pubbanto vuccati atītāni khandhadhātāyatanāni, aparanto anāgatāni. Tattha atītesu khandhādīsu "atītā 5- nu kho na nu kho"ti kaṅkhanto pubbante kaṅkhati nāma. Anāgatesu "anāgatā nu kho na nu kho"ti kaṅkhanto aparante kaṅkhati nāma. Ubhayattha kaṅkhanto pubbantāparante kaṅkhati nāma. "dvādasapadikaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. sarīranibbattiyā 3 cha.Ma. lokatārako @4 cha.Ma. maggaṭṭhakā 5 cha.Ma. atītāni

--------------------------------------------------------------------------------------------- page414.

Paccayavaṭṭaṃ atthi nu kho natthī"ti kaṅkhanto idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati nāma. Tatrāyaṃ vacanattho. Imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā. Idappaccayānaṃ bhāvo idappaccayatā. Idappaccayāeva vā idappaccayatā. Jātiādīnaṃ etaṃ adhivacanaṃ. Jātiādīsu taṃ taṃ paṭicca āgamma samuppannā 1- paṭiccasamuppannā. Idaṃ vuttaṃ hoti:- idappaccayatāya ca paṭiccasamuppannesu ca dhammesu kaṅkhatīti. [1009] Sīlenāti gosīlādinā. Vatenāti govatādinā. Sīlabbatenāti tadubhayena. Suddhīti kilesasuddhi, paramatthasuddhibhūtaṃ vā nibbānameva. Tadekaṭṭhāti idha pahānekaṭṭhaṃ dhuraṃ. Imissā ca pāliyā diṭṭhikileso vicikicchākilesoti dveyeva āgatā. Lobho doso moho māno thīnaṃ uddhaccaṃ ahirikaṃ anottappanti ime aṭṭha anāgatā, āharitvā pana dīpetabbā. Ettha hi diṭṭhivicikicchāsu pahīyamānāsu apāyagamanīyo lobho doso moho māno thīnaṃ uddhaccaṃ ahirikaṃ anottappanti sabbepime pahānekaṭṭhā hutvā pahīyanti, sahajekaṭṭhaṃ pana āharitvā dīpetabbaṃ. Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsaha- gatañcāti pañca cittāni pahīyanti. Tattha dvīsu asaṅkhārikadiṭṭhicittesu pahīyantesu tehi sahajātā 2- lobho doso moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Diṭṭhisampayuttasasaṅkhārikacittesupi pahīyantesu tehi sahajātā lobho doso moho thīnaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Evaṃ pahānekaṭṭhasmiṃyeva sahajekaṭṭhaṃ labbhatīti idaṃ sahajekaṭṭhaṃ āharitvā dīpayiṃsu. @Footnote: 1 cha.Ma. samuppannāti 2 cha.Ma. sahajāto. evamuparipi

--------------------------------------------------------------------------------------------- page415.

Taṃsampayuttoti tehi tadekaṭṭhehi aṭṭhahi kilesehi sampayutto, vinibbhogaṃ vā katvā tena lobhena tena dosenāti evaṃ ekekena sampayuttatā dīpetabbā. Tattha lobhe gahite "moho māno thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ saṅkhārakkhandho 1- kilesagaṇo lobhasampayutto nāma hoti. 2- Dose gahite "moho thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ kilesagaṇo dosasampayutto nāma. Mohe gahite "lobho doso māno thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ kilesagaṇo mohasampayutto nāma. Māne gahite tena sahuppanno "lobho doso moho thīnaṃ uddhaccaṃ ahirikaṃ anottappan"ti ayaṃ kilesagaṇo mānasampayutto nāma. Iminā upāyena tena thīnena, tena uddhaccena, tena ahirikena, tena anottappena sampayuttoti 3- yojanā kātabbā. Taṃsamuṭṭhānanti tena lobhena .pe. Tena anottappena samuṭṭhitanti attho. Ime dhammā dassanena pahātabbāti ettha dassanaṃ nāma sotāpattimaggo, tena pahātabbāti attho. Kasmā pana sotāpattimaggo dassanaṃ nāma jātoti? paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? no na passati. Disvā kattabbakiccaṃ pana na karoti, saññojanānaṃ appahānato. Tasmā passatīti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattāpi "rājānaṃ na passāmī"ti vadanto cettha janapadapuriso nidassanaṃ. [1011] Avaseso lobhoti dassanena pahīnāvaseso lobho. Dosamohesupi eseva nayo. Dassanena hi apāyagamanīyāva pahīnā, tehi pana aññaṃ 4- dassetuṃ idaṃ vuttaṃ. Tadekaṭṭhāti tehi pāliyaṃ āgatehi tīhi kilesehi sampayogatopi pahānatopi ekaṭṭhā pañca kilesā. [1012] Neva dassanena na bhāvanāyāti idaṃ saññojanādīnaṃ viya tehi maggehi appahātabbataṃ sandhāya vuttaṃ. Yaṃ pana "sotāpattimaggañāṇena @Footnote: 1 cha. saṅkhārakkhandhe 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. sampayutto taṃsampayuttoti 4 cha.Ma. aññe

--------------------------------------------------------------------------------------------- page416.

Abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"tiādinā 1- nayena kusalādīnaṃ pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttanti veditabbaṃ. [1013] Dassanenapahātabbahetukattike "ime dhammā dassanena pahātabbahetukā"ti niṭṭhapetvā puna "tīṇi saññojanānī"tiādi pahātabbe dassetvā tadekaṭṭhabhāvena hetū ceva sahetuke ca dassetuṃ vuttaṃ. Tattha kiñcāpi dassanena pahātabbesu hetūsu lobhasahagato moho lobhena sahetuko hoti, dosasahagato moho dosena, lobhadosā ca mohenāti pahātabbahetukapade te 2- saṅgahaṃ gacchanti, vicikicchāsahagato pana moho aññassa sampayuttahetuno abhāvena hetuyeva, na sahetukoti tassa pahānaṃ dassetuṃ puna "ime dhammā dassanena pahātabbahetū"ti vuttaṃ. [1018] Dutiyapade uddhaccasahagatassa mohassa pahānaṃ dassetuṃ "ime dhammā bhāvanāya pahātabbahetū"ti vuttaṃ, so hi attanā sampayuttadhamme sahetuke katvā piṭṭhivaṭṭako jāto. Vicikicchāsahagato viya aññassa sampayuttahetuno abhāvā pahātabbahetukapadaṃ na bhajati. Tatiyapade avasesā kusalākusalāti 3- puna akusalaggahaṇaṃ vicikicchāuddhaccasahagatānaṃ mohānaṃ saṅgahatthaṃ kataṃ. Te hi sampayuttahetuno abhāvā pahātabbahetukā nāma na honti. [1029] Parittārammaṇattike ārabbhāti ārammaṇaṃ katvā. Sayaṃ hi parittā vā hontu mahaggatā vā, paritte dhamme ārammaṇaṃ katvā uppannā parittārammaṇā. Mahaggate ārammaṇaṃ katvā uppannā mahaggatārammaṇā. Appamāṇe ārammaṇaṃ katvā uppannā appamāṇārammaṇā. Te pana parittāpi honti mahaggatāpi appamāṇāpi. @Footnote: 1 khu.cūḷa. 30/89/22 (syā) 2 cha.Ma. pahātabbahetukapadepete @3 cha.Ma. avasesā akusalāti

--------------------------------------------------------------------------------------------- page417.

[1035] Micchattattike ānantarikānīti anantarāyena phaladāyakāni, mātughātakakammādīnaṃ etaṃ adhivacanaṃ. Tesu hi ekasmimpi kamme kate taṃ paṭibāhitvā aññaṃ kammaṃ attano vipākassa okāsaṃ kātuṃ na sakkoti. Sineruppamāṇepi hi suvaṇṇathūpe katvā cakkavāḷamattaṃ vā ratanamayaṃ pākāraṃ vihāraṃ katvā 1- taṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṃghassa 2- yāvajīvaṃ cattāro paccaye dadatopi taṃ kammaṃ etesaṃ kammānaṃ vipākaṃ paṭibāhituṃ na sakkotieva. Yā ca micchādiṭṭhi nitayāti ahetukavādaakiriyavādanatthikavādesu aññataRā. Taṃ hi gahetvā ṭhitaṃ puggalaṃ buddhasatampi buddhasahassampi bodhetuṃ na sakkoti. [1038] Maggārammaṇattike ariyamaggaṃ ārabbhāti lokuttaramaggaṃ ārammaṇaṃ katvā, te pana parittāpi honti mahaggatāpi. [1039] Maggahetukaniddese paṭhamanayena paccayaṭṭhena hetunā maggasampayuttakānaṃ khandhānaṃ sahetukabhāvo dassito. Dutiyanayena maggabhūtena sammādiṭṭhisaṅkhātena hetunā sesamaggaṅgānaṃ 3- sahetukabhāvo dassito. Tatiyanayena maggena 4- uppannahetūhi sammādiṭṭhiyā sahetukabhāvo dassitoti veditabbo. [1040] Adhipatiṃ karitvāti ārammaṇādhipatiṃ katvā. Te ca kho parittadhammāva honti. Ariyasāvakānaṃ hi attano maggaṃ garuṃ katvā paccavekkhaṇakāle 5- ārammaṇādhipatiṃ katvā labbhati. 5- Cetopariyañāṇena pana ariyasāvako parassa maggaṃ paccavekkhamāno garuṃ karontopi attanā 6- paṭividdhamaggaṃ 7- viya garuṃ na karoti. Yamakapāṭihāriyaṃ karontaṃ tathāgataṃ disvā tassa maggaṃ garuṃ karoti na karotīti? karoti, na pana attano maggaṃ viya. Arahā na kiñci katvā 8- dhammaṃ garuṃ karoti ṭhapetvā maggaphalanibbānanti etthāpi ayamevattho. Vīmaṃsādhipateyyanti @Footnote: 1 cha.Ma. kāretvā 2 cha.Ma. saṃghassa 3 Ma. sesamaggānaṃ @4 cha.Ma. magge 5-5 cha.Ma. ārammaṇādhipati labbhati 6 Ma. attano @7 Ma. paṭiladdhamaggaṃ 8 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page418.

Idaṃ sahajātādhipatiṃ dassetuṃ vuttaṃ. Chandaṃ hi jeṭṭhakaṃ katvā maggaṃ bhāventassa chando adhipati nāma hoti, na maggo. Sesadhammāpi chandādhipatino nāma honti, na maggādhipatino. Cittepi eseva nayo. Vīmaṃsaṃ pana jeṭṭhakaṃ katvā maggaṃ bhāventassa vīmaṃsādhipati ceva hoti maggo cāti, sesadhammāpi maggādhipatino nāma honti. Viriyepi eseva nayo. [1041] Uppannattikaniddese jātāti nibbattā, paṭiladdhattabhāvā. Bhūtātiādīni tesaṃyeva vevacanāni. Jātieva hi bhāvuppattiyā bhūtā. 1- Paccayānaṃ saṃyoge jātattā sañjātā. Nibbattilakkhaṇaṃ pattattā nibbattā. Upasaggavasena pana padaṃ vaḍḍhetvā abhinibbattāti vuttā. Pākaṭībhūtāti 2- pātubhūtā. Pubbantato uddhaṃ pannāti uppannā. Upasaggavasena 3- padaṃ vaḍḍhetvā samuppannāti vuttā. Nibbattaṭṭheneva uddhaṃ ṭhitāti uṭṭhitā. Paccayasaṃyoge uṭṭhitāti samuṭṭhitā. Puna upapannāti vacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Uppannaṃsena saṅgahitāti uppannakoṭṭhāsena gaṇanaṃ gatā. Rūpā vedanā saññā saṅkhārā viññāṇanti idaṃ nesaṃ sabhāvadassanaṃ. Dutiyapadaniddeso vuttapaṭisedhanayena veditabbo. Tatiyapadaniddeso uttānatthova. Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko duvidho khaṇappatto appatto ca. Tattha khaṇappatto uppanno nāma, appatto cittānantare vā uppajjatu kappasatasahassātikkame vā, dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jātā. 4- Yathā hi "tiṭṭhate pahāya 5- poṭṭhapāda arūpī attā saññāmayo, atha imassa purisassa aññāva 6- saññā uppajjanti, aññāva 6- saññā nirujjhantī"ti 7- ettha āruppe kāmāvacarasaññā pavattikāle kiñcāpi mūlabhavaṅgasaññā niruddhā, kāmāvacarasaññāya pana niruddhakāle avassaṃ sā uppajjissatīti arūpasaṅkhāto attā natthīti saṅkhyaṃ agantvā tiṭṭhateva @Footnote: 1 cha.Ma. jātāeva hi bhāvappattiyā bhūtā 2 ka. pākaṭā bhūtāti @3 cha.Ma. upasaggena 4 cha. jāto 5 cha.Ma. tiṭṭhateva sāyaṃ @6 cha.Ma. aññā ca 7 dī.Sī. 9/417/182

--------------------------------------------------------------------------------------------- page419.

Nāmāti jāto, evameva laddhokāsassa kammassa vipāko duvidho .pe. Dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jātā. Yadi pana āyūhitaṃ kusalākusalakammaṃ sabbaṃ vipākaṃ dadeyya, aññassa okāsova na bhaveyya. Taṃ pana duvidhaṃ hoti dhuvavipākaṃ adhuvavipākañca. Tattha pañca anantariyakammāni, aṭṭha samāpattiyo, cattāro ariyamaggāti etaṃ dhuvavipākaṃ nāma, taṃ pana khaṇappattampi atthi appattampi. Tattha khaṇappattaṃ uppannaṃ nāma, appattaṃ anuppannaṃ nāma, tassa vipāko cittānantare vā uppajjatu kappasatasahassātikkame vā, 1- dhuvapaccayaṭṭhena anuppannaṃ nāma na hoti, uppādino dhammāyeva nāma jātā. 2- Metteyyabodhisattassa maggo anuppanno nāma, phalaṃ uppādino dhammāyeva nāma jātā. [1044] Atītattikaniddese atītāti khaṇattayaṃ atikkantā. Niruddhāti nirodhappattā. Vigatāti vibhavaṃ gatā, vigacchitā vā. Vipariṇatāti pakativijahanena vipariṇāmagatā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhitaṃ. Uppajjitvā vigatāti nibbattitvā vigacchitā. Puna atītavacanena 3- kāraṇaṃ heṭṭhā vuttameva. Parato anāgatādīsupi eseva nayo. Atītaṃsena saṅgahitāti atītakoṭṭhāsena gaṇanaṃ gatā. Katame teti? rūpā 4- vedanā saññā saṅkhārā viññāṇaṃ. Purato 5- anāgatādīsupi eseva nayo. [1047] Atītārammaṇattikaniddese atīte dhamme ārabbhātiādīsu parittamahaggatāva dhammā veditabbā. Te hi atītādīni ārabbha uppajjanti. [1050] Ajjattattikaniddese tesaṃ tesanti padadvayena sabbasatte pariyādiyyati. Ajjhattaṃ paccattanti ubhayaṃ niyakajjhattādhivacanaṃ. Niyakāti 6- attano 7- jātā. Pāṭipuggalikāti pāṭiekassa pāṭiekassa 8- puggalassa santakā. @Footnote: 1 cha.Ma. kappasahassātikkame vā 2 cha.Ma. dhammā nāma jātaṃ 3 cha.Ma. atītavacane @4 cha.Ma. rūpaṃ 5 cha.Ma. parato 6 cha.Ma. niyatāti @7 cha. attani 8 cha.Ma. pāṭiyekkassa pāṭiyekkassa

--------------------------------------------------------------------------------------------- page420.

Upādinnāti sarīraṭṭhakā. Te hi kammanibbattā vā hontu mā vā, ādinnagahitaparāmaṭṭhavasena pana idha "upādinnā"ti vuttā. [1051] Parasattānanti attānaṃ ṭhapetvā avasesasattānaṃ. Parapuggalānanti tasseva vevacanaṃ. Sesaṃ heṭṭhā vuttasadisameva. Tadubhayanti taṃ ubhayaṃ. [1053] Ajjhattārammaṇattikassa paṭhamapade parittamahaggatā dhammā veditabbā. Dutiye appamāṇāpi. Tatiye parittamahaggatāva. Appamāṇā pana kālena bahiddhā, kālena ajjhattaṃ ārammaṇaṃ na karonti. Anidassanattikaniddeso 1- uttānoyevāti.


             The Pali Atthakatha in Roman Book 53 page 403-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10016&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10016&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=663              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=5746              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5204              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5204              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]